Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 126

[English text for this chapter is available]

īśvara uvāca |
vakṣyāmyṛkṣātmakaṃ piṇḍaṃ śubhāśubhavibuddhaye |
yasminnṛkṣe bhavetsūryastadādau trīṇi mūrdhani || 1 ||
[Analyze grammar]

ekammukhe dvayannetre hastapāde catuṣṭayaṃ |
hṛdi pañca sute jānau āyurbuddhiṃ vicintayet || 2 ||
[Analyze grammar]

śirasthe tu bhavedrājyaṃ piṇḍato vaktrayogataḥ |
netrayoḥ kāntasaubhāgyaṃ hṛdaye dravyasaṅgrahaḥ || 3 ||
[Analyze grammar]

haste dhṛtaṃ taskaratvaṅgatāsuradhvagaḥ pade |
kumbhāṣṭake bhāni likhya sūryakumbhastu riktakaḥ || 4 ||
[Analyze grammar]

aśubhaḥ sūryakumbhaḥ syācchubhaḥ pūrvādisaṃsthitaḥ |
phaṇirāhuṃ pravakṣyāmi jayājayavivekadaṃ || 5 ||
[Analyze grammar]

aṣṭāviṃśāṃllikhedvindūn punarbhājyastribhistribhiḥ |
atha ṛkṣāṇi catvāri rekhāstatraiva dāpayet || 6 ||
[Analyze grammar]

yasminnṛkṣe sthito rāhustadṛkṣaṃ phaṇimūrdhani |
tadādi vinyasedbhāni saptaviṃśakrameṇa tu || 7 ||
[Analyze grammar]

vaktre saptagate ṛkṣe mriyate sarva āhave |
skandhe bhaṅgaṃ vijānīyātsaptameṣu ca madhyataḥ || 8 ||
[Analyze grammar]

udarasthena pūjā ca jayaścaivātmanastathā |
kaṭideśe sthite yodhe āhave harate parān || 9 ||
[Analyze grammar]

pucchasthitena kīrtiḥ syādrāhudṛṣṭe ca bhe mṛtiḥ |
punaranyaṃ pravakṣyāmi ravirāhubalantava || 10 ||
[Analyze grammar]

raviḥ śukro budhaścaiva somaḥ saurirgurustathā |
lohitaḥ saiṃhikaścaiva ete yāmārdhabhāginaḥ || 11 ||
[Analyze grammar]

sauriṃ raviñca rāhuñca kṛtvā yatnena pṛṣṭhataḥ |
sa jayetsainyasaṅghātaṃ dyūtamadhvānamāhavaṃ || 12 ||
[Analyze grammar]

rohiṇī cottarāstisro mṛgaḥ pañca sthirāṇi hi |
aśvinī revatī svātī dhaniṣṭhā śatatārakā || 13 ||
[Analyze grammar]

kṣiprāṇi pañcabhānyeva yātrārthī caiva yojayet |
anurādhāhastamūlaṃ mṛgaḥ puṣyaṃ punarvasuḥ || 14 ||
[Analyze grammar]

sarvakāryeṣu caitāni jyeṣṭhā citrā viśākhayā |
pūrvāstisro'gnirbharaṇī maghārdrāśleṣadāruṇāḥ || 15 ||
[Analyze grammar]

sthāvareṣu sthiraṃ hyṛkṣaṃ yātrāyāṃ kṣipramuttamaṃ |
saubhāgyārthe mṛdūnyeva ugreṣūgrantu kārayet || 16 ||
[Analyze grammar]

dāruṇe dāruṇaṃ kuryādvakṣye cādhomukhādikaṃ |
kṛttikā bharaṇyāśleṣā viśākhā pitṛnairṛtam || 17 ||
[Analyze grammar]

pūrvātrayamadhovaktraṃ karma cādhomukhañcaret |
eṣu kūpataḍāgādi vidyākarma bhiṣakkriyā || 18 ||
[Analyze grammar]

sthāpanannaukābhūpādividhānaṃ khananantathā |
revatī cāśvinī citrā hastā svātī punarvasuḥ || 19 ||
[Analyze grammar]

anurādhā mṛgo jyeṣṭhā nava vai pārśvatomukhāḥ |
eṣu rājyābhiṣekañca paṭṭabandhaṅgajāśvayoḥ || 20 ||
[Analyze grammar]

ārāmagṛhaprāsādaṃ prākāraṃ kṣetratoraṇaṃ |
dhvajacihnapatākāśca sarvānetāṃśca kārayet || 21 ||
[Analyze grammar]

dvādaśī sūryadagdhā tu candreṇaikādaśī tathā |
bhaumena daśamī dagdhā tṛtīyā vai budhena ca || 22 ||
[Analyze grammar]

ṣaṣṭī ca guruṇā dagdhā dvitīyā bhṛguṇā tathā |
saptamī sūryaputreṇa tripuṣkaramatho vade || 23 ||
[Analyze grammar]

dvitīyā dvādaśī caiva saptamī vai tṛtīyayā |
ravirbhaumastathā śauriḥ ṣaḍetāstu tripuṣkarāḥ || 24 ||
[Analyze grammar]

viśākhā kṛttikā caiva uttare dve punarvasuḥ |
pūrvabhādrapadā caiva ṣaḍete tu tripuṣkarāḥ || 25 ||
[Analyze grammar]

lābho hānirjayo vṛddhiḥ putrajanma tathaiva ca |
naṣṭaṃ bhraṣṭaṃ vinaṣṭaṃ vā tatsarvantriguṇaṃ bhavet || 26 ||
[Analyze grammar]

aśvinī bharaṇī caiva aśleṣā puṣyameva ca |
svātiścaiva viśākhā ca śravaṇaṃ saptamaṃ punaḥ || 27 ||
[Analyze grammar]

etāni dṛḍhacakṣūṃṣi paśyanti ca diśo daśa |
yātrāsu dūragasyāpi āgamaḥ puṇyagocare || 28 ||
[Analyze grammar]

āṣāḍhe revatī citrā kekarāṇi punarvasuḥ |
eṣu pañcasu ṛkṣeṣu nirgatasyāgamo bhavet || 29 ||
[Analyze grammar]

kṛttikā rohiṇī saumyaṃ phalgunī ca maghā tathā |
mūlaṃ jyeṣṭhānurādhā ca dhaniṣṭhā śatatārakāḥ || 30 ||
[Analyze grammar]

pūrvabhādrapadā caiva cipiṭāni ca tāni hi |
adhvānaṃ vrajamānasya punarevāgamo bhavet || 31 ||
[Analyze grammar]

hasta uttarabhādraśca ārdrāṣāḍhā tathaiva ca |
naṣṭārthāścaiva dṛśyante saṅgrāmo naiva vidyate || 32 ||
[Analyze grammar]

punarvakṣyāmi gaṇḍāntamṛkṣamadhye yathā sthitam |
revatyante caturnāḍī aśvinyādicatuṣṭayam || 33 ||
[Analyze grammar]

ubhayoryāmamātrantu varjayettatprayatnataḥ |
aśleṣānte maghādau tu ghaṭikānāṃ catuṣṭayam || 34 ||
[Analyze grammar]

dvitīyaṃ gaṇḍamākhyātaṃ tṛtīyaṃ bhairavi śṛṇu |
jyeṣṭhābhamūlayormadhye ugrarūpantu yāmakam || 35 ||
[Analyze grammar]

na kuryācchubhakarmāṇi yadīcchedātmajīvitaṃ |
dārake jātakāle ca mriyete pitṛmātaro || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 126

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: