Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
pavitrārohaṇaṃ vakṣye kriyārcādiṣu pūraṇaṃ |
nityaṃ tannityamuddiṣṭaṃ naimittikamathāparaṃ || 1 ||
[Analyze grammar]

āṣāḍhādicaturdaśyāmatha śrāvaṇabhādrayoḥ |
sitāsitāsu kartavyaṃ caturdaśyaṣṭamīṣu tat || 2 ||
[Analyze grammar]

kuryādvā kārttikīṃ yāvattithau pratipādike |
vahnibrahmāmbikebhāsyanāgaskandārkaśūlināṃ || 3 ||
[Analyze grammar]

durgāyamendragovindasmaraśambhusudhābhujāṃ |
sauvarṇaṃ rājataṃ tāmraṃ kṛtādiṣu yathākramaṃ || 4 ||
[Analyze grammar]

kalau kārpāsajaṃ cāpi paṭṭapadmādisūtrakaṃ |
praṇavaścandramā vahnirbrahmā nāgo guho hariḥ || 5 ||
[Analyze grammar]

sarveśaḥ sarvadevāḥ syuḥ krameṇa navatantuṣu |
aṣṭottaraśatānyardhaṃ tadardhaṃ cottamādikaṃ || 6 ||
[Analyze grammar]

ekāśītyāthavā sūtraistriṃśatāppaṣṭayuktayā |
pañcāśatā vā kartavyaṃ tulyagranthyantarālakaṃ || 7 ||
[Analyze grammar]

dvādaśāṅgulamānāni vyāsādaṣṭāṅgulāni ca |
liṅgavistāramānāni caturaṅgulakāni vā || 8 ||
[Analyze grammar]

tathaiva piṇḍikāsparśaṃ caturthaṃ sarvadaivataṃ |
gaṅgāvatārakaṃ kāryaṃ sujātena sudhautakaṃ || 9 ||
[Analyze grammar]

granthiṃ kuryācca vāmena aghoraṇātha śodhayet |
rañjayetpuruṣeṇaiva raktacandanakuṅkumaiḥ || 10 ||
[Analyze grammar]

kastūrīrocanācandrairharidrāgairikādibhiḥ |
granthayo daśa kartavyā athavā tantusaṅkhyayā || 11 ||
[Analyze grammar]

antaraṃ vā yathāśobhamekadvicaturaṅgulaṃ |
prakṛtiḥ pauruṣī vīrā caturthī tvaparājitā || 12 ||
[Analyze grammar]

jayānyā vijayā ṣaṣṭhī ajitā ca sadāśivā |
manonmanī sarvamukhī granthayo'bhyadhikāḥ śubhāḥ || 13 ||
[Analyze grammar]

kāryā vā candravahnyarkapavitraṃ śivavaddhṛdi |
ekaikaṃ nijamūrtau vā puptake guruke gaṇe || 14 ||
[Analyze grammar]

syādekaikaṃ tathā dvāradikpālakalaśādiṣu |
hastādinavahastāntaṃ liṅgānāṃ syātpavitrakaṃ || 15 ||
[Analyze grammar]

aṣṭāviṃśatito yuddhaṃ daśabhirdaśabhiḥ kramāt |
dvyaṅgulābhyantarāstatra kramādekāṅgulāntarāḥ || 16 ||
[Analyze grammar]

granthayo mānamapyeṣāṃ liṅgavistārasasmitaṃ |
saptamyāṃ vā trayodaśyāṃ kṛtanityakriyaḥ śuciḥ || 17 ||
[Analyze grammar]

bhūṣayetpuṣpavastrādyaiḥ sāyāhne yāgamandiraṃ |
kṛtvā naimittikīṃ sandhyāṃ viśeṣeṇa ca tarpaṇaṃ || 18 ||
[Analyze grammar]

parigṛhīte bhūbhāge pavitre sūryamarcayet |
ācamya sakalīkṛtya praṇavārghyakaro guruḥ || 19 ||
[Analyze grammar]

dvārāṇyastreṇa samprokṣya pūrvādikramato'rcayet |
hāṃ śāntikalādvārāya tathā vidyākalātmane || 20 ||
[Analyze grammar]

nivṛttikalādvārāya pratiṣṭhākhyakalātmane |
tacchākhayoḥ pratidvāraṃ dvau dvau dvārādhipau yajet || 21 ||
[Analyze grammar]

nandine mahākālāya bhṛṅgiṇe'tha gaṇāya ca |
vṛṣabhāya ca skandāya devyai caṇḍāya ca kramāt || 22 ||
[Analyze grammar]

nityaṃ ca dvārapālādīn praviśya dvārapaścime |
iṣṭvā vāstuṃ bhūtaśuddhiṃ viśeṣārghyakaraḥ śivaḥ || 23 ||
[Analyze grammar]

prokṣaṇādyaṃ vidhāyātha yajñasambhārakṛnnaraḥ |
mantrayeddarbhadūrvādyaiḥ puṣpādyaiśca hṛdādibhiḥ || 24 ||
[Analyze grammar]

śivahastaṃ vidhāyetthaṃ svaśirasyadhiropayet |
śivo'hamādiḥ sarvajño mama yajñapradhānatā || 25 ||
[Analyze grammar]

atyarthaṃ bhāvayeddevaṃ jñānakhadgakaro guruḥ |
nairṛtīṃ diśamāsādya prakṣipedudagānanaḥ || 26 ||
[Analyze grammar]

arghyāmbu pañcagavyañca samastānmakhamaṇḍape |
catuṣpathāntasaṃskārairvīkṣaṇādyaiḥ susaṃskṛtaiḥ || 27 ||
[Analyze grammar]

vikṣipya vikirāṃstatra kuśakūrcopasaṃharet |
tānīśadiśi vardhanyāmāsanāyopakalpayet || 28 ||
[Analyze grammar]

nairṛte vāstugīrvāṇā dvāre lakṣmīṃ prapūjayet |
paścimābhimukhaṃ kumbhaṃ sarvadhānyopari sthitaṃ || 29 ||
[Analyze grammar]

praṇavena vṛṣārūḍhaṃ siṃhasthāṃ vardhanīntataḥ |
kumbhe sāṅgaṃ śivandevaṃ vardhanyāmarcayet || 30 ||
[Analyze grammar]

dikṣu śakrādidikpālān viṣṇubrahmaśivādikān |
vardhanīṃ samyagādāya ghaṭapṛṣṭānugāminīṃ || 31 ||
[Analyze grammar]

śivājñāṃ śrāvayenmantrī pūrvādīśānagocaraṃ |
avicchinnapayodhārāṃ mūlamantramudīrayet || 32 ||
[Analyze grammar]

samantādbhrāmayedenāṃ rakṣārthaṃ śastrarūpiṇīṃ |
pūrvaṃ kalaśamāropya śastrārthantasya vāmataḥ || 33 ||
[Analyze grammar]

samagrāsanake kumbhe yajeddevaṃ sthirāsane |
vardhanyāṃ praṇavasthāyāmāyudhantadanu dvayoḥ || 34 ||
[Analyze grammar]

bhagaliṅgasamāyogaṃ vidadhyālliṅgamudrayā |
kumbhe nivedya bodhāsiṃ mūlamantrajapantathā || 35 ||
[Analyze grammar]

taddaśāṃśena vardhanyāṃ rakṣāṃ vijñāpayedapi |
gaṇeśaṃ vāyave'bhyarcya haraṃ pañcāmṛtādibhiḥ || 36 ||
[Analyze grammar]

snāpayetpūrvavatprārcya kuṇḍe ca śivapāvakaṃ |
vidhivacca caruṃ kṛtvā sampātāhutiśodhitaṃ || 37 ||
[Analyze grammar]

devāgryātmavibhedena darṣyā taṃ vibhajettridhā |
datvā bhāgau śivāgnibhyāṃ saṃrakṣedbhāgamātmani || 38 ||
[Analyze grammar]

śareṇa carmaṇā deyaṃ pūrvato dantadhāvanaṃ |
tasmādghoraśikhābhyāṃ vā dakṣiṇe paścime mṛdaṃ || 39 ||
[Analyze grammar]

sādyojātena ca hṛdā cottare vāmanīkṛtaṃ |
jalaṃ vāmena śirasā īśe gandhānvitaṃ jalaṃ || 40 ||
[Analyze grammar]

pañcagavyaṃ palāśādipuṭakaṃ vai samantataḥ |
aiśānyāṃ kusumaṃ dadyādāgneyyāṃ diśi rocanāṃ || 41 ||
[Analyze grammar]

aguruṃ nirṛtāśāyāṃ vāyavyāṃ ca catuḥsamaṃ |
homadravyāṇi sarvāṇi sadyojātaiḥ kuśaiḥ saha || 42 ||
[Analyze grammar]

daṇḍākṣasūtrakaupīnabhikṣāpātrāṇi rūpiṇe |
kajjalaṃ kuṅkumantailaṃ śalākāṃ keśaśodhanīṃ || 43 ||
[Analyze grammar]

tāmbūlaṃ darpaṇaṃ dadyāduttare rocanāmapi |
āsanaṃ pāduke pātraṃ yogapaṭṭātapatrakaṃ || 44 ||
[Analyze grammar]

aiśānyāmīśamantreṇa dadyādīśānatuṣṭaye |
pūrvasyāñcarukaṃ sājyaṃ dadyādgandhādikaṃ nave || 45 ||
[Analyze grammar]

pūrvitrāṇi samādāya prokṣitānyarghyavāriṇā |
saṃhitāmantrapūtāni nītvā pāvakasannidhiṃ || 46 ||
[Analyze grammar]

kṛṣṇājinādinā. acchādya smaran saṃvatsarātmakaṃ |
sākṣiṇaṃ sarvakṛtyānāṃ goptāraṃ śivamavyayaṃ || 47 ||
[Analyze grammar]

sveti heti prayogeṇa mantrasaṃhitayā punaḥ |
śodhayecca pavitrāṇi vārāṇāmekaviṃśatiṃ || 48 ||
[Analyze grammar]

gṛhādi veṣṭayetsūtrairgandhādyaṃ ravaye dadet |
pūjitāya samācamya kṛtanyāsaḥ kṛtārghyakaḥ || 49 ||
[Analyze grammar]

nandyādibhyo'tha gandhākhyaṃ vāstoścātha praviśya ca |
śastrebhyo lokapālebhyaḥ svanāmnā śivakumbhake || 50 ||
[Analyze grammar]

vardhanyai vighnarājāya gurave hyātmane yajet |
atha sarvauṣadhīliptaṃ dhūpitaṃ puṣpadūrvayā || 51 ||
[Analyze grammar]

āmantrya ca pavitraṃ tatvidhāyāñjalimadhyagaṃ |
oṃ samastavidhicchidrapūraṇe ca vidhiṃ prati || 52 ||
[Analyze grammar]

prabhavamantrayāmi tvāṃ tvadicchāvāptikārikāṃ |
tatsiddhimanujānīhi yajataścidacitpate || 53 ||
[Analyze grammar]

sarvathā sarvadā śambho namaste'stu prasīda me |
āmantrito'si deveśa saha devyā gaṇeśvaraiḥ || 54 ||
[Analyze grammar]

mantreśairlokapālaiśca sahitaḥ paricārakaiḥ |
nimantrayāmyahantubhyaṃ prabhāte tu pavitrakaṃ || 55 ||
[Analyze grammar]

niyamañca kariṣyāmi parameśa tavājñayā |
ityevandevamāmantrya recakenāmṛtīkṛtaṃ || 56 ||
[Analyze grammar]

śivāntaṃ mūlamuccārya tacchivāya nivedayet |
japaṃ stotraṃ pramāṇañca kṛtvā śambhuṃ kṣamāpayet || 57 ||
[Analyze grammar]

hutvā carostṛtīyāṃśaṃ taddaddīta śivāgnaye |
digvāsibhyo digīśebhyo bhūtamātṛgaṇebhya u || 58 ||
[Analyze grammar]

rudrebhyo kṣetrapādibhyo namaḥ svāhā balistvayaṃ |
diṅnāgādyaiśca pūrvādau kṣetrāya cāgnaye baliḥ || 59 ||
[Analyze grammar]

samācamya vidhicchidrapūrakaṃ homamācaret |
pūrṇāṃ vyāhṛtihomañca kṛtvā rundhīta pāvakaṃ || 60 ||
[Analyze grammar]

tata omagnaye svāhā svāhā somāya caiva hi |
omagnīṣomābhyāṃ svāhāgnaye sviṣṭakṛte tathā || 61 ||
[Analyze grammar]

ityāhuticatuṣkantu datvā kuryāttu yojanāṃ |
vahnikuṇḍārcitaṃ devaṃ maṇḍalābhyarcite śive || 62 ||
[Analyze grammar]

nāḍīsandhānarūpeṇa vidhinā yojayettataḥ |
vaṃśādipātre vinyasya astrañca hṛdayantataḥ || 63 ||
[Analyze grammar]

adhiropya pavitrāṇi kalābhirvātha mantrayet |
ṣaḍaṅgaṃ brahmamūlairvā hṛddharmāstrañca yojayet || 64 ||
[Analyze grammar]

vidhāya sūtraiḥ saṃveṣṭya pūjayitvāṅgasambhavaiḥ |
rakṣārthaṃ jagadīśāya bhaktinamraḥ samarpayet || 65 ||
[Analyze grammar]

pūjite puṣpadhūpādyairdatvā siddhāntapustake |
guroḥ pādāntikaṃ gatvā bhaktyā dadyātpavitrakaṃ || 66 ||
[Analyze grammar]

nirgatya vahirācamya gomaye maṇḍalatraye |
pañcagavyañcarundantadhāvanañca kramādyajet || 67 ||
[Analyze grammar]

ācānto mantrasambaddhaḥ kṛtasaṅgītajāgaraḥ |
svapedantaḥ smarannīśaṃ bubhukṣurdarbhasaṃstare || 68 ||
[Analyze grammar]

anenaiva prakāreṇa mumukṣurapi saṃviśet |
kevalambhasmaśayyāyāṃ sopavāsaḥ samāhitaḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 78

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: