Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
piṇḍikālakṣaṇaṃ vakṣye dairghyaiṇa pratimāsamā |
ucchāyaṃ pratimārddhantu catuḥ ṣaṣṭipuṭāṃ ca tām || 1 ||
[Analyze grammar]

tyaktvā paṅktidvayaṃ cādhastadūdrdhvaṃ yattu koṣṭhakam |
samantādubhayoḥ pārśve antasthaṃ parimārjayet || 2 ||
[Analyze grammar]

ūdrdhvaṃ paṅktidvayaṃ tyaktvā adhastād yattu koṣṭhakam |
antaḥ sammārjayet yatnāt pārśvayorubhayoḥ samam || 3 ||
[Analyze grammar]

tayormadhyagatau tatra catuṣkau mārjayettataḥ |
caturddhā bhājayitvā tu ūdrdhvapaṅktidvayaṃ budhaḥ || 4 ||
[Analyze grammar]

mekhalā bhāgamātrā syāt khātaṃ tasyārddhamānataḥ |
bhāgaṃ bhāgaṃ parityajya pārśvayorubhayoḥ samam || 5 ||
[Analyze grammar]

dattvā caikaṃ padaṃ bāhye pramāṇaṃ kārayed budhaḥ |
tribhāgeṇa ca bāgasyāgre syāttoyavinirgamaḥ || 6 ||
[Analyze grammar]

nānāprakārabhedena bhadreyaṃ piṇḍikā śubhā |
aṣṭatālā tu karttavyā devī lakṣmīstathā striyaḥ || 7 ||
[Analyze grammar]

bhruvau yavādhike kāryye yavahīnā tu nāsikā |
golakenādhikaṃ vaktramūdrdhvaṃ tiryyagvivarjitam || 8 ||
[Analyze grammar]

āyate nayane kāryyaṃ tribhāgonairyavaistribhiḥ |
tadarddhena tu vaipulyaṃ netrayoḥ parikalpayet || 9 ||
[Analyze grammar]

karṇapāśo'dhikaḥ kāryyaḥ sṛkkaṇīsamasūtrataḥ |
namraṃ kalāvihīnantu kuryyādaṃśadvayaṃ tathā || 10 ||
[Analyze grammar]

grīvā sārddhakalā kāryyā tadvistāropaśobhitā |
netraṃ vinā tu vistārau ūrū jānū ca piṇḍikā || 11 ||
[Analyze grammar]

aṅghnipṛṣṭhau sphicau kaṭyāṃ yathāyogaṃ prakalpayet |
saptāṃśonāstathāṅgulyo dīrghaṃ viṣkambhanāhatam || 12 ||
[Analyze grammar]

netraikavarjitāyāmā jaṅghorū ca tathā kaṭiḥ |
madhyapārśvaṃ ca tadvṛttaṃ ghanaṃ pīnaṃ kucadvayam || 13 ||
[Analyze grammar]

tālamātrau stanau kāryyau kaṭiḥ sārddhakalādhikā |
lakṣma śeṣaṃ purāvatsyāt dakṣiṇe cāmbujaṃ kare || 14 ||
[Analyze grammar]

vāme vilvaṃ sviyau pārśve śubhe cāmarahastake |
dīrghaghoṇastugaruḍaścakrāṅgādyānatho vade || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 45

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: