Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
prathamo mahataḥ sargo vijñeyo brahmāṇastu saḥ |
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ || 1 ||
[Analyze grammar]

vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ |
ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ || 2 ||
[Analyze grammar]

mukhyaḥ sargascaturthastu mukhyā vai sthāvarāḥ smṛtāḥ |
tiryakstrotāstu yaḥ proktastairyyagyonyastataḥ smṛtaḥ || 3 ||
[Analyze grammar]

tathodrdhvastrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ |
tatorvākastrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ || 4 ||
[Analyze grammar]

aṣṭamonugrahaḥ sargaḥ sāttvikastāmasaśca yaḥ |
pañcaite vaikṛtāḥ sargāḥ prākṛtāsca trayaḥ smṛtāḥ || 5 ||
[Analyze grammar]

prākṛto vaikṛtaścaiva kaumāro navamastathā |
brahmato nava sargāstu jagato mūlahetavaḥ || 6 ||
[Analyze grammar]

khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire |
nityo naimittikaḥ sargastridhā prakathito janaiḥ || 7 ||
[Analyze grammar]

prākṛtā dainandinī syādantarapralayādan |
jāyate yatrānudinaṃ nityasargo hi sammataḥ || 8 ||
[Analyze grammar]

devau dhātāvidhātārau bhṛgoḥ khyātirasūyata |
śriyañca patnī viṣṇoryā stutā śakreṇa vṛddhaye || 9 ||
[Analyze grammar]

dhāturvidhāturdvau putrau kramāt prāṇo mṛkaṇḍukaḥ |
mārkaṇḍeyo mṛkaṇḍośca jajñe vedaśirāstataḥ || 10 ||
[Analyze grammar]

paurṇamāsaśca sambhūtyāṃ marīcerabhavat sutaḥ |
smṛtyāmaṅgirasaḥ putrāḥ sinīvālī kuhūstathā || 11 ||
[Analyze grammar]

rākāścānumatiścātreranasūyāpyajījanat |
somaṃ durvāsasaṃ putraṃ dattātreyañca yoginam || 12 ||
[Analyze grammar]

prītyāṃ pulastyabhāryāyāṃ dattolistatsutobhavat |
kṣamāyāṃ pulahājjātāḥ sahiṣṇuḥ karmapādikāḥ || 13 ||
[Analyze grammar]

sannatyāñca kratorāsan bālikhilyā mahaujasaḥ |
aṅguṣṭhaparvamātrāste ye hi ṣaṣṭisahastriṇaḥ || 14 ||
[Analyze grammar]

urjjāyāñca vaśiṣṭhāśca rājā gātrordhvabāhukaḥ |
savanaścālaghuḥ sukraḥ sutapāḥ sapta carṣayaḥ || 15 ||
[Analyze grammar]

pāvakaḥ pavamānobhūcchuciḥ svāhāgnijobhavat |
agnisvāttā varhiṣado'nagnayaḥ sāgnayo hyajāt || 16 ||
[Analyze grammar]

pitṛbhyaśca svadhāyāñca menā vaidhāriṇī sute |
hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam || 17 ||
[Analyze grammar]

kanyā ca nikṛtistābhyāṃ bhayannarakameva ca |
māyā ca vedanā caiva mithunantvidametayoḥ || 18 ||
[Analyze grammar]

tayorjajñetha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam |
vedanā ca sutaṃ cāpi duḥ khaṃ jajñetha rauravāt || 19 ||
[Analyze grammar]

mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire |
brahmaṇaśca rudan jāto rodanādrudranāmakaḥ || 20 ||
[Analyze grammar]

bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija |
bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ || 21 ||
[Analyze grammar]

dakṣakopācca tadbhāryā dehantatyāja sā satī |
himavadduhitā bhūtvā patnī śambhorabhūt punaḥ || 22 ||
[Analyze grammar]

ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ |
svāyambhuvādyāstāḥ kṛtvā viṣṇavāderbhuktimuktidāḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: