Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
kaśyapasya vede sargamadityādiṣu he mune |
cākṣuṣe tuṣitā devāste'dityāṃ kaśyapātpunaḥ || 1 ||
[Analyze grammar]

āsan viṣṇuśca śakraśca tvaṣṭā dhātā tathāryamā |
pūṣā vivasvān savitā mitrotha varuṇo bhagaḥ || 2 ||
[Analyze grammar]

aṃśuśca dvādaśādityā āsan vaivasvatentare |
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa || 3 ||
[Analyze grammar]

bahuputrasya viduṣaścatasro vidyutaḥ sutāḥ |
pratyaṅgirasajāḥ śreṣṭhāḥ kṛśāśvasya surāyudhāḥ || 4 ||
[Analyze grammar]

udayāstamane sūrye tadvadete yuge yuge |
hiraṇyakaśipurdityāṃ hiraṇyākṣaśca kaśyapāt || 5 ||
[Analyze grammar]

siṃhikā cābhavatkanyā vipracitteḥ parigrahaḥ |
rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ || 6 ||
[Analyze grammar]

hiraṇyakaśipoḥ putrāścatvāraḥ prathitaujasaḥ |
anuhrādaśca hrādaśca prahrādaścātivaiṣṇavaḥ || 7 ||
[Analyze grammar]

saṃhrādaśca caturthobhūthrādaputro hradastathā |
hradasya putra āyuṣmān śibirvāskala eva ca || 8 ||
[Analyze grammar]

virovanastu prāhrādirbalirjajñe virocanāt |
baleḥ putraśataṃ tvāsīdvāṇaśreṣṭhaṃ mahāmune || 9 ||
[Analyze grammar]

purākalpe hi bāṇena prasādyomāpatiṃ varaḥ |
pārśvato vihariṣyāmītyevaṃ prāptaśca īśvarāt || 10 ||
[Analyze grammar]

hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti |
dvimūrdhā śaṅkurāryaśca śatamāsan danoḥ sutāḥ || 11 ||
[Analyze grammar]

svarbhānostu prabhā kanyā pulomnastu śacī smṛtā |
upadānavī hayaśirā śarmiṣṭhā vārṣaparvaṇī || 12 ||
[Analyze grammar]

pulomā kālakā caiva vaiśvānarasute ubhe |
kaśyapasya tu bhārye dve tayoḥ putrāśca koṭayaḥ || 13 ||
[Analyze grammar]

prahrādasya catuṣkoṭyo nivātakavacāḥ kule |
tāmrāyāḥ ṣaṭsutāḥ syuśca kākī śvenī ca bhāsyapi || 14 ||
[Analyze grammar]

gṛdhrikā śuci sugrīvā tābhyaḥ kākādayo'bhavan |
aśvāścoṣṭrāśca tāmrāyā aruṇo garuḍastathā || 15 ||
[Analyze grammar]

vinatāyāḥ sahasrantu sarpāśca surasābhavāḥ |
kādraveyāḥ sahasrantu śeṣavāsukitakṣakāḥ || 16 ||
[Analyze grammar]

daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale |
surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ || 17 ||
[Analyze grammar]

svasāyāṃ yakṣarakṣāṃsi muneraśvarasobhavan |
ariṣṭāyāntu gandharvāḥ kaśyapāddhi sthirañcaraṃ || 18 ||
[Analyze grammar]

eṣāṃ putrādayo'saṅkhyā devairvai dānavā jitāḥ |
ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapaṃ || 19 ||
[Analyze grammar]

putramindraprahartāramicchatī prāpa kaśyapāt |
pādāprakṣālanātsuptā tasyā garbhaṃ jaghāna ha || 20 ||
[Analyze grammar]

chidramanviṣya cendrastu te devā maruto'bhavan |
śakrasyaikonapañcāśatsahāyā dīptatejasaḥ || 21 ||
[Analyze grammar]

etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ |
dadau krameṇa rājyāni anyeṣāmadhipo hariḥ || 22 ||
[Analyze grammar]

dvijauṣadhīnāṃ candraśca apāntu varuṇo nṛpaḥ |
rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ || 23 ||
[Analyze grammar]

vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ |
prajāpatīnāṃ dakṣo'tha prahlādo dānavādhipaḥ || 24 ||
[Analyze grammar]

pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ |
himavāṃścaiva śailānāṃ nadīnāṃ sāgaraḥ prabhuḥ || 25 ||
[Analyze grammar]

gāndharvāṇāṃ citraratho nāgānāmatha vāsukiḥ |
sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha || 26 ||
[Analyze grammar]

airāvato gajendrāṇāṃ govṛṣotha gavāmapi |
mṛgaṇāmatha śārdūlaḥ plakṣo vanaspatīśvaraḥ || 27 ||
[Analyze grammar]

uccaiḥśravāstathāśvānāṃ sudhanvā pūrvapālakaḥ |
dakṣiṇasyāṃ śaṅkhapadaḥ ketumān pālako jale |
hiraṇyaromakaḥ saumye pratisargoyamīritaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: