Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
jagatsargādikāṃ krīḍāṃ viṣṇorvakṣyedhunā śrṛṇu |
svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇoguṇaḥ || 1 ||
[Analyze grammar]

brahmāvyaktaṃ sadāgre'bhūt na khaṃ rātridinādikam |
prakṛtiṃ puruṣaṃ viṣṇuḥ praviśyākṣobhayattataḥ || 2 ||
[Analyze grammar]

sargakāle mahattattvamahaṅkārastato'bhavat |
vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ || 3 ||
[Analyze grammar]

ahaṅkārācchabdamātramākāśamabhavattataḥ |
sparśamātro'nilastasmādrūpamātro'nalastataḥ || 4 ||
[Analyze grammar]

rasamātrā āpa ito gandhamātrā mahī smṛtā |
ahaṅkārāttāmasāttu taijasānī ndriyāṇi ca || 5 ||
[Analyze grammar]

vaikārikā daśadevā mana ekādaśendriyam |
tataḥ svayambhūrbhagavān sisṛkṣurvividhāḥ prajāḥ || 6 ||
[Analyze grammar]

apa eva sasarjādau tāsu vīryamavāsṛjat |
āpo nārā iti proktā āpo vai narasūnavaḥ || 7 ||
[Analyze grammar]

ayanantasya tāḥ pūrvantena nārāyaṇaḥ smṛtaḥ |
hiraṇyavarṇamabhavat tadaṇḍamudakeśayam || 8 ||
[Analyze grammar]

tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam |
hiraṇyagarbho bhagavānuṣitvā parivatsaram || 9 ||
[Analyze grammar]

tadaṇḍamakarod dvaidhandivaṃ bhuvamathāpi ca |
tayoḥ śakalayormmadhye ākāśamasṛjat prabhuḥ || 10 ||
[Analyze grammar]

apsuṃ pāriplavāṃ pṛthvīṃ diśaśca daśadhā dadhe |
tatra kālaṃmanovācaṃ kāmaṃ krodhamayo ratim || 11 ||
[Analyze grammar]

sasarja sṛṣṭintadrūpāṃ straṣṭumicchan prajāpatiḥ |
vidyutośanimeghāṃśca rohitendradhanūṃṣi ca || 12 ||
[Analyze grammar]

vayāṃsi ca sasarjādau parjanyañcātha vaktrataḥ |
ṛco yajūṃṣi sāmāni nirmame yajñāsiddhaye || 13 ||
[Analyze grammar]

sādhyāstairayajandevān bhūtamuccāvacaṃ bhujāt |
sanatkumāraṃ rudrañca sasarjja krodhasambhavam || 14 ||
[Analyze grammar]

marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum |
vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ || 15 ||
[Analyze grammar]

saptaite janayanti sma prajā rudraśca sattama |
dvidhā kṛtvātmano dehamarddhena puruṣo'bhavat |
arddhena nārī tasyāṃ sa brahmā vai cāsṛjat prajāḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: