Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
vakṣye buddhāvatārañca paṭhataḥ śrṛṇvatorthadam |
purā devāsure yuddhe detyairddevāḥ papājitāḥ || 1 ||
[Analyze grammar]

rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram |
māyāmohasvarūposau śuddhodanasuto'bhavat || 2 ||
[Analyze grammar]

mohayāmāsa daityāṃstāṃstyājitā vedadharmakam |
te ca bauddhā babhūvurhi tebhyonye vedavarjitāḥ || 3 ||
[Analyze grammar]

ārhataḥ so'bhavat paścādārhatānakarot parān |
evaṃ pāṣaṇḍino jātā vedadharmmādivarjitāḥ || 4 ||
[Analyze grammar]

nārakārhaṃ karma cakrurgrahīṣyantyadhamādapi |
sarve kaliyugānte tu bhaviṣyanti ca saṅkarāḥ || 5 ||
[Analyze grammar]

dasyavaḥ śīlahīnāśca vedo vājasaneyakaḥ |
daśa pañca ca śākhā vai pramāṇena bhaviṣyati || 6 ||
[Analyze grammar]

dharmmakañcukasaṃvītā adharmarucayastathā |
mānupān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ || 7 ||
[Analyze grammar]

kalkī viṣṇuyaśaḥ putro yājñavalkyapurohitaḥ |
utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ || 8 ||
[Analyze grammar]

sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām |
āśrameṣu ca sarveṣu prajāḥ saddharmmavartmani || 9 ||
[Analyze grammar]

kalkirūpaṃ parityajya hariḥ svargaṃ gamiṣyati |
tataḥ kṛtayugannāma purāvat sambhaviṣyati || 10 ||
[Analyze grammar]

varṇāśramāśca dharmeṣu sveṣu sthāsyanti sattama |
evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca || 11 ||
[Analyze grammar]

avatārā asaṅkhyātā atītānāgatādayaḥ |
viṣṇorddaśāvatārākhyānyaḥ paṭhet śrṛṇuyānnaraḥ || 12 ||
[Analyze grammar]

sovāptakāmo vimalaḥ sakulaḥ svargamāpnuyāt |
dharmmādharmmavyavasthānamevaṃ vai kurute harīḥ |
avatīrṇaśca sa gataḥ sargādeḥ kāraṇaṃ hariḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: