Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.227

___vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojño asecanako apratikūlo śravaṇāye // tena khalu punar ānanda samayena indratapanāyāṃ rājadhānyāṃ soṇḍāmanuṣyāpeyā te tena tālapatranirghoṣeṇa paṃcahi kāmaguṇehi samarpitā samaṃgībhūtā krīḍensu ramensuḥ paricārayensuḥ //
___indratapanā khalu punar ānanda rājadhānī saptahi vedikājālehi parikṣiptā abhūṣi citrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāye vaiḍūryasya sphaṭikasya musāgalvasya lohitikāye / sauvarṇasya pādasya rūpyamayī sūcikā ālambanaṃ adhiṣṭhānakaṃ ca / rūpyamayasya pādakasya muktāmayī sūcikā ālambanam adhiṣṭhānakaṃ cābhūṣi / muktāmayasya vaiḍūryamayī sūcikā ālambanakam adhiṣṭhānakaṃ ca / vaiḍūryamayasya sphaṭikāmayī sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi / sphaṭikamayasya pādakasya musāgalvamayī sūcikā ālaṃbanakam adhiṣṭhānakam abhūṣi / musāgalvamayasya pādakasya lohitikāmayī sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi / lohitikāmayasya pādakasya sauvarṇikā sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi // te khalu punar ānanda vedikājālā dvihi dvihi hemajālehi praticchannā abhūnsu / sauvarṇakasya hemajālasya rūpyamayī kiṅkiṇīkā abhūnsu / rūpyamayasya hemajālasya sauvarṇikā kiṃkiṇīkā abhūnsuḥ //
___indratapanā khalu punaḥ ānanda rājadhānī samantena trīṇi dvārāṇi abhūṣi citrāṇi

Like what you read? Consider supporting this website: