Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.227

___vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojño asecanako apratikūlo śravaṇāye // tena khalu punar ānanda samayena indratapanāyāṃ rājadhānyāṃ soṇḍāmanuṣyāpeyā te tena tālapatranirghoṣeṇa paṃcahi kāmaguṇehi samarpitā samaṃgībhūtā krīḍensu ramensuḥ paricārayensuḥ //
___indratapanā khalu punar ānanda rājadhānī saptahi vedikājālehi parikṣiptā abhūṣi citrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāye vaiḍūryasya sphaṭikasya musāgalvasya lohitikāye / sauvarṇasya pādasya rūpyamayī sūcikā ālambanaṃ adhiṣṭhānakaṃ ca / rūpyamayasya pādakasya muktāmayī sūcikā ālambanam adhiṣṭhānakaṃ cābhūṣi / muktāmayasya vaiḍūryamayī sūcikā ālambanakam adhiṣṭhānakaṃ ca / vaiḍūryamayasya sphaṭikāmayī sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi / sphaṭikamayasya pādakasya musāgalvamayī sūcikā ālaṃbanakam adhiṣṭhānakam abhūṣi / musāgalvamayasya pādakasya lohitikāmayī sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi / lohitikāmayasya pādakasya sauvarṇikā sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi // te khalu punar ānanda vedikājālā dvihi dvihi hemajālehi praticchannā abhūnsu / sauvarṇakasya hemajālasya rūpyamayī kiṅkiṇīkā abhūnsu / rūpyamayasya hemajālasya sauvarṇikā kiṃkiṇīkā abhūnsuḥ //
___indratapanā khalu punaḥ ānanda rājadhānī samantena trīṇi dvārāṇi abhūṣi citrāṇi

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: