Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.269

smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahāpratāpo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahāvṛṣabho smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahāvijayo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahāsainyo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahābalo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // manuṣyabhūto si śramaṇa ahaṃ punar devaputro na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mātāpitṛsaṃbhavo śramaṇakāyo odanakulmāṣopacayo ucchādanaparimardanasvapnabhedanavikiraṇavidhvaṃsanadharmo mama punar manomayaḥ kāyo na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // evaṃ bhikṣavaḥ māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase //
___atha khalu bhikṣavo bodhisatvo abhīto acchambhī vigataromaharṣo caturdaśabhir ākārair

Like what you read? Consider supporting this website: