Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.195

ālambanamadhiṣṭhānakaṃ cābhūṣi / rūpyamayasya pādakasya muktāmayā sūcikā ālambanam adhiṣṭhānakaṃ ca abhūṣi / muktāmayasya vaiḍūryamayī vaiḍūryamayasya sphaṭikamayī sphaṭikamayasya musāragalvamayī musāragalvamayasya lohitikāmayī / lohitikāmayasya pādakasya sauvarṇikā sūcikā ālambanam adhiṣṭhānakaṃ ca abhūṣi // te ca khalu punar mahāmaudgalyāyana vedikājālā dvihi hemajālehi praticchannā abhūṣi suvarṇamayena ca hemajālena rūpyamayena ca // sauvarṇasya hemajālasya rūpyamayīyo kiṃkiṇīyo abhūṣi / rūpyamayasya hemajālasya sauvarṇikā kiṃkiṇikā abhūṣi // dīpavatīyaṃ khalu punaḥ rājadhānīyaṃ samantato trīṇi trīṇi dvārāṇi abhūṣi citrāṇi darśanīyāni saptānāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyāḥ // teṣāṃ khalu punar mahāmaudgalyāyana dvārāṇāṃ dvinnāṃ varṇānāṃ vyāmotsaṃgā abhūṣi suvarṇasya ca rūpyasya ca / dvinnāṃ varnānāṃ tulā abhūnsuḥ suvarṇasya ca rūpyasya ca / dvinnāṃ varṇānāṃ anuvargā abhūnsuḥ suvarṇasya ca rūpyasya ca / dvinnāṃ varṇānāṃ phaṭikaphalakāni abhūnsuḥ suvarṇasya ca rūpyasya ca / dvinnāṃ varṇānāṃ phalakastārā abhūnsuḥ suvarṇasya ca rūpyasya ca / caturṇāṃ varṇānāṃ paṭimodakā abhūnsuḥ suvarṇasya ca rūpyasya muktāyā vaiḍūryasya // teṣāṃ khalu punar mahāmaudgalyāyana dvārāṇāṃ dvinnāṃ varṇānāṃ elūkā abhūnsuḥ suvarṇasya rūpyasya ca // teṣāṃ khalu punar mahāmaudgalyāyana dvārāṇāṃ caturṇāṃ varṇānāṃ indrakīlakā abhūnsu suvarṇasya ca rūpyasya ca muktāyā vaiḍūryasya ca / dvinnāṃ varṇānāṃ kapāṭāni abhūnsuḥ suvarṇasya ca rūpyasya ca / dvinnāṃ varṇānāṃ argalapāśā abhūnsuḥ suvarṇasya ca rūpyasya

Like what you read? Consider supporting this website: