Saraswati Vandana Mantra

419 words

Saraswati Vandana Mantra is an important hindu mantra that is recited for higher knowledge and wisdom....

Read Contents

Saraswati Vandana Mantra is an important hindu mantra that is recited for higher knowledge and wisdom.

The goddess Saraswati is the authority on academics and the arts. Everybody from musicians to scientists following Hinduism pray to her for guidance and knowledge. The Saraswati Vandana Mantra is recited by her devotees every morning for good luck.Everyone has a different version for the vandana which just means holy song. So as a student you ask for physical knowledge as a musician ask for Timing Taals etc.

 

Mantra:

original wikipedia transliteration:

Yaa Kundendu tushaara haara-dhavalaa, Yaa shubhra-vastra'avritaa
Yaa veena-vara-danda-manditakara, Yaa shweta padma'asana
Yaa brahma'achyuta shankara prabhritibhir Devai-sadaa Vanditaa
Saa Maam Paatu Saraswati Bhagavatee Nihshesha jaadya'apahaa.
Shuklaam Brahmavichaara Saara paramaam Aadhyaam Jagadvyapinim,
Veena Pustaka Dhaarineem Abhayadaam Jaadya'andhakaara'apahaam
Haste Sphaatika Maalikam Vidadhateem Padmasane Sansthitaam
Vande taam Parmeshwareem Bhagavateem Buddhipradaam Shardam.

IAST transliteration:

Yā kuṃdeṃdu tuṣārahāra dhavalā, yā śubhra vastrāvṛtā |
yā vīṇāvara daṇḍamaṃḍitakarā, yā śvetapadmāsanā ||
yā brahmācyutaśaṃkaraprabhrṛtibhirdevai: sadā vanditā |
sā māṃ pātu sarasvatī bhagavatī niḥśeṣa jāḍyāpahā ||
śuklāṃ brahmavicāra sāra paramāṃ ādyāṃ jagadvyāpinīṃ
vīṇā pustaka dhāriṇīṃ abhayadāṃ jāḍyāndhākārāpāhāṃ|
haste sphāṭika mālīkāṃ vidadhatīṃ padmāsane saṃsthitāṃ
vande tāṃ parameśvarīṃ bhagavatīṃ buddhi pradāṃ śāradāṃ||

Sanskrit / संस्कृत:

या कुंदेंदु तुषारहार धवला, या शुभ्र वस्त्रावृता |
या वीणावर दण्डमंडितकरा, या श्वेतपद्मासना ||
या ब्रह्माच्युतशंकरप्रभ्रृतिभिर्देवै: सदा वन्दिता |
सा मां पातु सरस्वती भगवती निःशेष जाड्यापहा ||
शुक्लां ब्रह्मविचार सार परमां आद्यां जगद्व्यापिनीं
वीणा पुस्तक धारिणीं अभयदां जाड्यान्धाकारापाहां|
हस्ते स्फाटिक मालीकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धि प्रदां शारदां||

Hindi / हिंदी अनुवाद:

जो कुंद फूल, चंद्रमा और वर्फ के हार के समान श्वेत हैं, जो शुभ्र वस्त्र धारण करती हैं|
जिनके हाथ, श्रेष्ठ वीणा से सुशोभित हैं, जो श्वेत कमल पर आसन ग्रहण करती हैं||
ब्रह्मा, विष्णु और महेश आदिदेव, जिनकी सदैव स्तुति करते हैं|
हे माँ भगवती सरस्वती, आप मेरी सारी (मानसिक) जड़ता को हरें||
या देवी सर्वभूतेषु विद्यारूपेण संस्थिता, नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

English Translation

She, who is as fair as the Kunda flower, white as the moon, and a garland of Tushar flowers; and who is covered in white clothes
She, whose hands are adorned by the excellent veena, and whose seat is the pure white lotus;
She, who is praised by Brahma, Vishnu, and Mahesh;
O Mother Goddess, remove my mental inertia!

Like what you read? Consider supporting this website: