Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastān vidrutāndṛṣṭvā yakṣāñ śatasahasraśaḥ |
svayameva dhanādhyakṣo nirjagāma raṇaṃ prati || 1 ||
[Analyze grammar]

tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ |
vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat || 2 ||
[Analyze grammar]

te gadāmusalaprāsaśaktitomaramudgaraiḥ |
abhighnanto raṇe yakṣā rākṣasānabhidudruvuḥ || 3 ||
[Analyze grammar]

tataḥ prahastena tadā sahasraṃ nihataṃ raṇe |
mahodareṇa gadayā sahasramaparaṃ hatam || 4 ||
[Analyze grammar]

kruddhena ca tadā rāma mārīcena durātmanā |
nimeṣāntaramātreṇa dve sahasre nipātite || 5 ||
[Analyze grammar]

dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe |
musalenorasi krodhāttāḍito na ca kampitaḥ || 6 ||
[Analyze grammar]

tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ |
dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha || 7 ||
[Analyze grammar]

dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam |
abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ || 8 ||
[Analyze grammar]

taṃ kruddhamabhidhāvantaṃ yugāntāgnimivotthitam |
śaktibhistāḍayāmāsa tisṛbhiryakṣapuṃgavaḥ || 9 ||
[Analyze grammar]

tato rākṣasarājena tāḍito gadayā raṇe |
tasya tena prahāreṇa mukuṭaḥ pārśvamāgataḥ |
tadā prabhṛti yakṣo'sau pārśvamauliriti smṛtaḥ || 10 ||
[Analyze grammar]

tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani |
saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata || 11 ||
[Analyze grammar]

tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ |
śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ || 12 ||
[Analyze grammar]

sa dṛṣṭvā bhrātaraṃ saṃkhye śāpādvibhraṣṭagauravam |
uvāca vacanaṃ dhīmānyuktaṃ paitāmahe kule || 13 ||
[Analyze grammar]

mayā tvaṃ vāryamāṇo'pi nāvagacchasi durmate |
paścādasya phalaṃ prāpya jñāsyase nirayaṃ gataḥ || 14 ||
[Analyze grammar]

yo hi mohādviṣaṃ pītvā nāvagacchati mānavaḥ |
pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam || 15 ||
[Analyze grammar]

daivatāni hi nandanti dharmayuktena kena cit |
yena tvamīdṛśaṃ bhāvaṃ nītastacca na budhyase || 16 ||
[Analyze grammar]

yo hi mātṝḥ pitṝnbhrātṝnācaryāṃścāvamanyate |
sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ || 17 ||
[Analyze grammar]

adhruve hi śarīre yo na karoti tapo'rjanam |
sa paścāttapyate mūḍho mṛto dṛṣṭvātmano gatim || 18 ||
[Analyze grammar]

kasya cinna hi durbudheśchandato jāyate matiḥ |
yādṛśaṃ kurute karma tādṛśaṃ phalamaśnute || 19 ||
[Analyze grammar]

buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyameva ca |
prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ || 20 ||
[Analyze grammar]

evaṃ nirayagāmī tvaṃ yasya te matirīdṛśī |
na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ || 21 ||
[Analyze grammar]

evamuktvā tatastena tasyāmātyāḥ samāhatāḥ |
mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ || 22 ||
[Analyze grammar]

tatastena daśagrīvo yakṣendreṇa mahātmanā |
gadayābhihato mūrdhni na ca sthānādvyakampata || 23 ||
[Analyze grammar]

tatastau rāma nighnantāvanyonyaṃ paramāhave |
na vihvalau na ca śrāntau babhūvaturamarṣaṇaiḥ || 24 ||
[Analyze grammar]

āgneyamastraṃ sa tato mumoca dhanado raṇe |
vāruṇena daśagrīvastadastraṃ pratyavārayat || 25 ||
[Analyze grammar]

tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ |
jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām || 26 ||
[Analyze grammar]

evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ |
kṛttamūla ivāśoko nipapāta dhanādhipaḥ || 27 ||
[Analyze grammar]

tataḥ padmādibhistatra nidhibhiḥ sa dhanādhipaḥ |
nandanaṃ vanamānīya dhanado śvāsitastadā || 28 ||
[Analyze grammar]

tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ |
puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam || 29 ||
[Analyze grammar]

kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam |
muktājālapraticchannaṃ sarvakāmaphaladrumam || 30 ||
[Analyze grammar]

tattu rājā samāruhya kāmagaṃ vīryanirjitam |
jitvā vaiśravaṇaṃ devaṃ kailāsādavarohata || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 15

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: