Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ayamākhyāti me rāma sacivo mantrisattamaḥ |
hanumānyannimittaṃ tvaṃ nirjanaṃ vanamāgataḥ || 1 ||
[Analyze grammar]

lakṣmaṇena saha bhrātrā vasataśca vane tava |
rakṣasāpahṛtā bhāryā maithilī janakātmajā || 2 ||
[Analyze grammar]

tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā |
antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam || 3 ||
[Analyze grammar]

bhāryāviyogajaṃ duḥkhaṃ nacirāttvaṃ vimokṣyase |
ahaṃ tāmānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā || 4 ||
[Analyze grammar]

rasātale vā vartantīṃ vartantīṃ vā nabhastale |
ahamānīya dāsyāmi tava bhāryāmariṃdama || 5 ||
[Analyze grammar]

idaṃ tathyaṃ mama vacastvamavehi ca rāghava |
tyaja śokaṃ mahābāho tāṃ kāntāmānayāmi te || 6 ||
[Analyze grammar]

anumānāttu jānāmi maithilī sā na saṃśayaḥ |
hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā || 7 ||
[Analyze grammar]

krośantī rāma rāmeti lakṣmaṇeti ca visvaram |
sphurantī rāvaṇasyāṅke pannagendravadhūryathā || 8 ||
[Analyze grammar]

ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam |
uttarīyaṃ tayā tyaktaṃ śubhānyābharaṇāni ca || 9 ||
[Analyze grammar]

tānyasmābhirgṛhītāni nihitāni ca rāghava |
ānayiṣyāmyahaṃ tāni pratyabhijñātumarhasi || 10 ||
[Analyze grammar]

tamabravīttato rāmaḥ sugrīvaṃ priyavādinam |
ānayasva sakhe śīghraṃ kimarthaṃ pravilambase || 11 ||
[Analyze grammar]

evamuktastu sugrīvaḥ śailasya gahanāṃ guhām |
praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā || 12 ||
[Analyze grammar]

uttarīyaṃ gṛhītvā tu śubhānyābharaṇāni ca |
idaṃ paśyeti rāmāya darśayāmāsa vānaraḥ || 13 ||
[Analyze grammar]

tato gṛhītvā tadvāsaḥ śubhānyābharaṇāni ca |
abhavadbāṣpasaṃruddho nīhāreṇeva candramāḥ || 14 ||
[Analyze grammar]

sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ |
hā priyeti rudandhairyamutsṛjya nyapatat kṣitau || 15 ||
[Analyze grammar]

hṛdi kṛtvā sa bahuśastamalaṃkāramuttamam |
niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ || 16 ||
[Analyze grammar]

avicchinnāśruvegastu saumitriṃ vīkṣya pārśvataḥ |
paridevayituṃ dīnaṃ rāmaḥ samupacakrame || 17 ||
[Analyze grammar]

paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā |
uttarīyamidaṃ bhūmau śarīrādbhūṣaṇāni ca || 18 ||
[Analyze grammar]

śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā |
utsṛṣṭaṃ bhūṣaṇamidaṃ tathārūpaṃ hi dṛśyate || 19 ||
[Analyze grammar]

brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā |
rakṣasā raudrarūpeṇa mama prāṇasamā priyā || 20 ||
[Analyze grammar]

kva vā vasati tad rakṣo mahadvyasanadaṃ mama |
yannimittamahaṃ sarvānnāśayiṣyāmi rākṣasān || 21 ||
[Analyze grammar]

haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam |
ātmano jīvitāntāya mṛtyudvāramapāvṛtam || 22 ||
[Analyze grammar]

mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā |
kathaya mama ripuṃ tamadya vai pravagapate yamasaṃnidhiṃ nayāmi || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 6

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: