Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śirasi kṛtvā tu pāduke bharatastadā |
āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ || 1 ||
[Analyze grammar]

vasiṣṭho vāmadevaśca jābāliśca dṛḍhavrataḥ |
agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ || 2 ||
[Analyze grammar]

mandākinīṃ nadīṃ ramyāṃ prāṅmukhāste yayustadā |
pradakṣiṇaṃ ca kurvāṇāścitrakūṭaṃ mahāgirim || 3 ||
[Analyze grammar]

paśyandhātusahasrāṇi ramyāṇi vividhāni ca |
prayayau tasya pārśvena sasainyo bharatastadā || 4 ||
[Analyze grammar]

adūrāccitrakūṭasya dadarśa bharatastadā |
āśramaṃ yatra sa munirbharadvājaḥ kṛtālayaḥ || 5 ||
[Analyze grammar]

sa tamāśramamāgamya bharadvājasya buddhimān |
avatīrya rathāt pādau vavande kulanandanaḥ || 6 ||
[Analyze grammar]

tato hṛṣṭo bharadvājo bharataṃ vākyamabravīt |
api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam || 7 ||
[Analyze grammar]

evamuktastu bharato bharadvājena dhīmatā |
pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ || 8 ||
[Analyze grammar]

sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ |
rāghavaḥ paramaprīto vasiṣṭhaṃ vākyamabravīt || 9 ||
[Analyze grammar]

pituḥ pratijñāṃ tāmeva pālayiṣyāmi tattvataḥ |
caturdaśa hi varṣāṇi ya pratijñā piturmama || 10 ||
[Analyze grammar]

evamukto mahāprājño vasiṣṭhaḥ pratyuvāca ha |
vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat || 11 ||
[Analyze grammar]

ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite |
ayodhyāyāṃ mahāprājña yogakṣemakare tava || 12 ||
[Analyze grammar]

evamukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ |
pāduke hemavikṛte mama rājyāya te dadau || 13 ||
[Analyze grammar]

nivṛtto'hamanujñāto rāmeṇa sumahātmanā |
ayodhyāmeva gacchāmi gṛhītvā pāduke śubhe || 14 ||
[Analyze grammar]

etacchrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ |
bharadvājaḥ śubhataraṃ munirvākyamudāharat || 15 ||
[Analyze grammar]

naitaccitraṃ naravyāghra śīlavṛttavatāṃ vara |
yadāryaṃ tvayi tiṣṭhettu nimne vṛṣṭimivodakam || 16 ||
[Analyze grammar]

amṛtaḥ sa mahābāhuḥ pitā daśarathastava |
yasya tvamīdṛśaḥ putro dharmātmā dharmavatsalaḥ || 17 ||
[Analyze grammar]

tamṛṣiṃ tu mahātmānamuktavākyaṃ kṛtāñjaliḥ |
āmantrayitumārebhe caraṇāv upagṛhya ca || 18 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ |
bharatastu yayau śrīmānayodhyāṃ saha mantribhiḥ || 19 ||
[Analyze grammar]

yānaiśca śakaṭaiścaiva hayaiś nāgaiśca sā camūḥ |
punarnivṛttā vistīrṇā bharatasyānuyāyinī || 20 ||
[Analyze grammar]

tataste yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm |
dadṛśustāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm || 21 ||
[Analyze grammar]

tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ |
śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ || 22 ||
[Analyze grammar]

śṛṅgaverapurādbhūya ayodhyāṃ saṃdadarśa ha |
bharato duḥkhasaṃtaptaḥ sārathiṃ cedamabravīt || 23 ||
[Analyze grammar]

sārathe paśya vidhvastā ayodhyā na prakāśate |
nirākārā nirānandā dīnā pratihatasvanā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 105

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: