Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha |
kiṃ me dharmādvihīnasya rājadharmaḥ kariṣyati || 1 ||
[Analyze grammar]

śāśvato'yaṃ sadā dharmaḥ sthito'smāsu nararṣabha |
jyeṣṭha putre sthite rājanna kanīyānbhavennṛpaḥ || 2 ||
[Analyze grammar]

sa samṛddhāṃ mayā sārdhamayodhyāṃ gaccha rāghava |
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ || 3 ||
[Analyze grammar]

rājānaṃ mānuṣaṃ prāhurdevatve saṃmato mama |
yasya dharmārthasahitaṃ vṛttamāhuramānuṣam || 4 ||
[Analyze grammar]

kekayasthe ca mayi tu tvayi cāraṇyamāśrite |
divamārya gato rājā yāyajūkaḥ satāṃ mataḥ || 5 ||
[Analyze grammar]

uttiṣṭha puruṣavyāghra kriyatāmudakaṃ pituḥ |
ahaṃ cāyaṃ ca śatrughnaḥ pūrvameva kṛtodakau || 6 ||
[Analyze grammar]

priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava |
akṣayyaṃ bhavatītyāhurbhavāṃścaiva pituḥ priyaḥ || 7 ||
[Analyze grammar]

tāṃ śrutvā karuṇāṃ vācaṃ piturmaraṇasaṃhitām |
rāghavo bharatenoktāṃ babhūva gatacetanaḥ || 8 ||
[Analyze grammar]

vāgvajraṃ bharatenoktamamanojñaṃ paraṃtapaḥ |
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ |
vane paraśunā kṛttastathā bhuvi papāta ha || 9 ||
[Analyze grammar]

tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim |
kūlaghātapariśrāntaṃ prasuptamiva kuñjaram || 10 ||
[Analyze grammar]

bhrātaraste maheṣvāsaṃ sarvataḥ śokakarśitam |
rudantaḥ saha vaidehyā siṣicuḥ salilena vai || 11 ||
[Analyze grammar]

sa tu saṃjñāṃ punarlabdhvā netrābhyāmāsramutsṛjan |
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum || 12 ||
[Analyze grammar]

kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā |
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ || 13 ||
[Analyze grammar]

aho bharata siddhārtho yena rājā tvayānagha |
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ || 14 ||
[Analyze grammar]

niṣpradhānāmanekāgraṃ narendreṇa vinākṛtām |
nivṛttavanavāso'pi nāyodhyāṃ gantumutsahe || 15 ||
[Analyze grammar]

samāptavanavāsaṃ māmayodhyāyāṃ paraṃtapa |
ko nu śāsiṣyati punastāte lokāntaraṃ gate || 16 ||
[Analyze grammar]

purā prekṣya suvṛttaṃ māṃ pitā yānyāha sāntvayan |
vākyāni tāni śroṣyāmi kutaḥ karṇasukhānyaham || 17 ||
[Analyze grammar]

evamuktvā sa bharataṃ bhāryāmabhyetya rāghavaḥ |
uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām || 18 ||
[Analyze grammar]

sīte mṛtaste śvaśuraḥ pitrā hīno'si lakṣmaṇa |
bharato duḥkhamācaṣṭe svargataṃ pṛthivīpatim || 19 ||
[Analyze grammar]

sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām |
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ || 20 ||
[Analyze grammar]

ānayeṅgudipiṇyākaṃ cīramāhara cottaram |
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ || 21 ||
[Analyze grammar]

sītā purastādvrajatu tvamenāmabhito vraja |
ahaṃ paścādgamiṣyāmi gatirhyeṣā sudāruṇā || 22 ||
[Analyze grammar]

tato nityānugasteṣāṃ viditātmā mahāmatiḥ |
mṛdurdāntaśca śāntaśca rāme ca dṛḍha bhaktimān || 23 ||
[Analyze grammar]

sumantrastairnṛpasutaiḥ sārdhamāśvāsya rāghavam |
avātārayadālambya nadīṃ mandākinīṃ śivām || 24 ||
[Analyze grammar]

te sutīrthāṃ tataḥ kṛcchrādupāgamya yaśasvinaḥ |
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām || 25 ||
[Analyze grammar]

śīghrasrotasamāsādya tīrthaṃ śivamakardamam |
siṣicustūdakaṃ rājñe tata etadbhavatviti || 26 ||
[Analyze grammar]

pragṛhya ca mahīpālo jalapūritamañjalim |
diśaṃ yāmyāmabhimukho rudan vacanamabravīt || 27 ||
[Analyze grammar]

etatte rājaśārdūla vimalaṃ toyamakṣayam |
pitṛlokagatasyādya maddattamupatiṣṭhatu || 28 ||
[Analyze grammar]

tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ |
pituścakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha || 29 ||
[Analyze grammar]

aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare |
nyasya rāmaḥ suduḥkhārto rudan vacanamabravīt || 30 ||
[Analyze grammar]

idaṃ bhuṅkṣva mahārājaprīto yadaśanā vayam |
yadannaḥ puruṣo bhavati tadannāstasya devatāḥ || 31 ||
[Analyze grammar]

tatastenaiva mārgeṇa pratyuttīrya nadītaṭāt |
āruroha naravyāghro ramyasānuṃ mahīdharam || 32 ||
[Analyze grammar]

tataḥ parṇakuṭīdvāramāsādya jagatīpatiḥ |
parijagrāha pāṇibhyāmubhau bharatalakṣmaṇau || 33 ||
[Analyze grammar]

teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavadgirau |
bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatāmiva || 34 ||
[Analyze grammar]

vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ |
abruvaṃścāpi rāmeṇa bharataḥ saṃgato dhruvam |
teṣāmeva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam || 35 ||
[Analyze grammar]

atha vāsānparityajya taṃ sarve'bhimukhāḥ svanam |
apyeka manaso jagmuryathāsthānaṃ pradhāvitāḥ || 36 ||
[Analyze grammar]

hayairanye gajairanye rathairanye svalaṃkṛtaiḥ |
sukumārāstathaivānye padbhireva narā yayuḥ || 37 ||
[Analyze grammar]

aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā |
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam || 38 ||
[Analyze grammar]

bhrātṝṇāṃ tvaritāste tu draṣṭukāmāḥ samāgamam |
yayurbahuvidhairyānaiḥ khuranemisamākulaiḥ || 39 ||
[Analyze grammar]

sā bhūmirbahubhiryānaiḥ khuranemisamāhatā |
mumoca tumulaṃ śabdaṃ dyaurivābhrasamāgame || 40 ||
[Analyze grammar]

tena vitrāsitā nāgāḥ kareṇuparivāritāḥ |
āvāsayanto gandhena jagmuranyadvanaṃ tataḥ || 41 ||
[Analyze grammar]

varāhamṛgasiṃhāśca mahiṣāḥ sarkṣavānarāḥ |
vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha || 42 ||
[Analyze grammar]

rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ |
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ || 43 ||
[Analyze grammar]

tena śabdena vitrastairākāśaṃ pakṣibhirvṛtam |
manuṣyairāvṛtā bhūmirubhayaṃ prababhau tadā || 44 ||
[Analyze grammar]

tānnarānbāṣpapūrṇākṣān samīkṣyātha suduḥkhitān |
paryaṣvajata dharmajñaḥ pitṛvanmātṛvacca saḥ || 45 ||
[Analyze grammar]

sa tatra kāṃścit pariṣasvaje narānnarāśca ke cittu tamabhyavādayan |
cakāra sarvān savayasyabāndhavānyathārhamāsādya tadā nṛpātmajaḥ || 46 ||
[Analyze grammar]

tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ |
guhā girīṇāṃ ca diśaśca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 95

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: