Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ |
nivartanārthe dharmātmā vākyametaduvāca ha || 1 ||
[Analyze grammar]

sīte mahākulīnāsi dharme ca niratā sadā |
ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham || 2 ||
[Analyze grammar]

sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale |
vane doṣā hi bahavo vadatastānnibodha me || 3 ||
[Analyze grammar]

sīte vimucyatāmeṣā vanavāsakṛtā matiḥ |
bahudoṣaṃ hi kāntāraṃ vanamityabhidhīyate || 4 ||
[Analyze grammar]

hitabuddhyā khalu vaco mayaitadabhidhīyate |
sadā sukhaṃ na jānāmi duḥkhameva sadā vanam || 5 ||
[Analyze grammar]

girinirjharasaṃbhūtā girikandaravāsinām |
siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkhamato vanam || 6 ||
[Analyze grammar]

supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale |
rātriṣu śramakhinnena tasmādduḥkhataraṃ vanam || 7 ||
[Analyze grammar]

upavāsaśca kartavyā yathāprāṇena maithili |
jaṭābhāraśca kartavyo valkalāmbaradhāriṇā || 8 ||
[Analyze grammar]

atīva vātastimiraṃ bubhukṣā cātra nityaśaḥ |
bhayāni ca mahāntyatra tato duḥkhataraṃ vanam || 9 ||
[Analyze grammar]

sarīsṛpāśca bahavo bahurūpāśca bhāmini |
caranti pṛthivīṃ darpādato dukhataraṃ vanam || 10 ||
[Analyze grammar]

nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ |
tiṣṭhantyāvṛtya panthānamato duḥkhataraṃ vanam || 11 ||
[Analyze grammar]

pataṃgā vṛścikāḥ kīṭā daṃśāśca maśakaiḥ saha |
bādhante nityamabale sarvaṃ duḥkhamato vanam || 12 ||
[Analyze grammar]

drumāḥ kaṇṭakinaścaiva kuśakāśāśca bhāmini |
vane vyākulaśākhāgrāstena duḥkhataraṃ vanam || 13 ||
[Analyze grammar]

tadalaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava |
vimṛśanniha paśyāmi bahudoṣataraṃ vanam || 14 ||
[Analyze grammar]

vanaṃ tu netuṃ na kṛtā matistadā babhūva rāmeṇa yadā mahātmanā |
na tasya sītā vacanaṃ cakāra tattato'bravīd rāmamidaṃ suduḥkhitā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 25

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: