Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi kṣetraṃ vastrāpathaṃ punaḥ |
yatprabhāsasya sarvasvaṃ kṣetraṃ nābhiḥ priyaṃ mama || 1 ||
[Analyze grammar]

yatra sākṣādbhavo devaḥ sṛṣṭisaṃhārakārakaḥ |
pṛthivyāṃ sa tvadhiṣṭhātā tattvānāmādimaḥ prabhuḥ || 2 ||
[Analyze grammar]

sa svayaṃbhūḥ sthitastatra prabhāse bhūtido bhavaḥ |
bhavatīdaṃ jagadyasmāttasmādbhava iti smṛtaḥ || 3 ||
[Analyze grammar]

yaḥ sakṛtkurute yātrāṃ kṣetre vastrāpathe punaḥ |
vigāhya tatra tīrthāni kṛtakṛtyaḥ sa jāyate || 4 ||
[Analyze grammar]

atha dṛṣṭvā bhavaṃ devaṃ sakṛtpūjyavidhānataḥ |
kedārayātrāphalabhāksa bhavenmanujottamaḥ || 5 ||
[Analyze grammar]

caitre māsi bhavaṃ dṛṣṭvā na punarjāyate bhuvi |
vaiśākhyāmathavā samyagbhavaṃ dṛṣṭvā vimucyate || 6 ||
[Analyze grammar]

vārāṇasyāṃ kurukṣetre narmadāyāṃ tu yatphalam |
tatphalaṃ nimiṣārddhena bhavaṃ dṛṣṭvā dinedine || 7 ||
[Analyze grammar]

durllabhastatra vāsastu durllabhaṃ bhavadarśanam |
pretatvaṃ naiva tasyāsti na yāmyā nārakī vyathā || 8 ||
[Analyze grammar]

yeṣāṃ bhavālaye prāṇā gatā vai varavarṇini |
dhanyānāmapi dhanyāste devānāmapi devatāḥ || 9 ||
[Analyze grammar]

vastrāpathe matiryeṣāṃ bhave yeṣāṃ matiḥ sthirā |
godānaṃ tatra śaṃsaṃti brāhmaṇānāṃ ca bhojanam |
piṃḍadānaṃ ca tatraiva kalpāṃtaṃ tṛptimā vahet || 10 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ māhātmyaṃ te bhavodbhavam |
śrutaṃ pāpopaśamanaṃ yajñāyutaphalapradam || 11 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye vastrāpathakṣetrabhavamāhātmyavarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: