Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi kūpaṃ trailokyaviśrutam |
devikāyāstaṭe ramye huṃkāreṇaiva pūryate || 1 ||
[Analyze grammar]

tato'dhastātpunaryāti salilaṃ tatra bhāmini |
taṇḍīnāma purā prokto devikātaṭamāsthitaḥ || 2 ||
[Analyze grammar]

tapastepe mahādevi śivabhaktiparāyaṇaḥ |
tasyaivaṃ tapyamānasya tasmindeśe varānane || 3 ||
[Analyze grammar]

ājagāma mṛgo vṛddhastaṃ deśamandha dṛkpriye |
sa papāta mahāgarte agādhe jalavarjite || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā kṛpayāviṣṭaḥ sa munirmaunamāsthitaḥ |
huṃkāraṃ kurute tatra bhūyobhūyaśca bhāmini || 5 ||
[Analyze grammar]

atha huṃkāraśabdena tasya gartaḥ prapūritaḥ |
tato mṛgo viniṣkrāṃtaḥ kṛcchreṇa salilātpriye || 6 ||
[Analyze grammar]

mānuṣaṃ rūpamāśritya tamṛṣiṃ paryapṛcchata |
vismayaṃ paramaṃ gatvā kāmyadaṃ karmaṇaḥ phalam || 7 ||
[Analyze grammar]

mṛgatve patitaścātra naro bhūtvā vinirgataḥ |
so'bravīttasya māhātmyaṃ salilasya dvijottamaḥ || 8 ||
[Analyze grammar]

ato'haṃ naratāṃ prāpto nānyadastīha kāraṇam |
tatastatsalilaṃ bhūyaḥ praviṣṭaṃ dharaṇītale || 9 ||
[Analyze grammar]

tato huṃkṛtavānbhūyaḥ sa ṛṣiḥ kautukānvitaḥ |
āpūritaḥ punaḥ kūpaḥ salilena purā yathā || 10 ||
[Analyze grammar]

tataḥ sa kṛtavānsnānaṃ tathā ca pitṛtarpaṇam |
matvā tīrthavaraṃ tatra tataḥ prāptaḥ parāṃ gatim || 11 ||
[Analyze grammar]

adyāpi huṃkṛte tasminsalilaughaḥ pravartate |
tatra gatvā naro bhaktyā api pāparato'pi yaḥ || 12 ||
[Analyze grammar]

na mānuṣyaṃ punarjanma prāpnoti jagatītale |
tatra snātvā śucirbhūtvā yaḥ śrāddhaṃ kurute naraḥ || 13 ||
[Analyze grammar]

mucyate sarvapāpebhyaḥ pitṛloke mahīyate |
kulāni tārayetsapta atītā'nāgatāni ca || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 339

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: