Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
atha te kīrtayiṣyāmi rahasyaṃ sthānamuttamam |
sarvapāpaharaṃ nṝṇāmunnatasthānavāsinām || 1 ||
[Analyze grammar]

śreṣṭhadevasya māhātmyaṃ brahmaṇo'vyaktajanmanaḥ |
unnatasthānasaṃsthasya devasya bālarūpiṇaḥ |
yasya darśanamātreṇa sarvapāpaiḥ pramucyate || 2 ||
[Analyze grammar]

devyuvāca |
bālarūpīti yatproktamunnataṃ tatkathaṃ vada |
sthāneṣvanyeṣu sarvatra vṛddharūpī pitāmahaḥ || 3 ||
[Analyze grammar]

kasminsthāne sthitastatra kimarthaṃ tatra vā gataḥ |
kathaṃ sa pūjyo viprendraistithau kasyāṃ kramādvada || 4 ||
[Analyze grammar]

īśvara uvāca |
ṛṣitoyāpaścime tu aiśānyāṃ sthalakeśvarāt |
brahmaṇaḥ paramaṃ sthānaṃ brahmaloka ivāparaḥ || 5 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca pūjyāḥ prābhāsike sadā |
brahmabhāge sthito brahmā ṛṣitoyātaṭe śubhe || 6 ||
[Analyze grammar]

rudrabhāge'gnitīrthe ca pūjyo rudraḥ sanātanaḥ |
girau raivatake ramye pūjyo dāmodaro hariḥ || 7 ||
[Analyze grammar]

somena prārthito devo bālarūpī pitāmahaḥ |
āgataścāṣṭavarṣastu hyunnate sthāna uttame || 8 ||
[Analyze grammar]

dṛṣṭvā brahmā dvijāñchreṣṭhāṃstatra sthāne sthito vibhuḥ || 9 ||
[Analyze grammar]

nāsti brahmasamo devo nāsti brahmasamo guruḥ |
nāsti brahmasamaṃ jñānaṃ nāsti brahmasamaṃ tapaḥ || 10 ||
[Analyze grammar]

tāvadbhramaṃti saṃsāre duḥkhaśokabhayāplutāḥ |
na bhavaṃti surajyeṣṭhe yāvadbhaktāḥ pitāmahe || 11 ||
[Analyze grammar]

samāsaktaṃ yathā cittaṃ jaṃtorviṣayagocare |
yadyevaṃ brahmaṇi nyastaṃ ko na mucyeta baṃdhanāt || 12 ||
[Analyze grammar]

paramāyuḥ smṛto brahmā parārdhaṃ tasya vai gatam |
unnatasthānasaṃsthasya dvitīyaṃ bhavitā'dhunā || 13 ||
[Analyze grammar]

yadāsāvunnate sthāne brahmalokātpitāmahaḥ |
āgataścāṣṭavarṣastu bālarūpī tadocyate || 14 ||
[Analyze grammar]

sthāneṣvanyeṣu viprāṇāṃ vṛddharūpī pitāmahaḥ |
yuktaṃ tadunnatasthānaṃ sadā ca brahmaṇaḥ priyam || 15 ||
[Analyze grammar]

snātvā ca vidhivatpūrvaṃ brahmakuṃḍe narottama |
pūjayetpuṣpadhūpādyairbrahmāṇaṃ bālarūpiṇam || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmya unnatasthāne brahmamāhātmyavarṇanaṃnāmaikaviṃśatyuttara triśatatamodhyāyaḥ || 321 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 321

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: