Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi kūpaṃ trailokyapūjitam |
paścime tasya tīrthasya pāṃḍavānāṃ mahātmanām || 1 ||
[Analyze grammar]

yadā'raṇyamanuprāptāḥ pāṃḍavāḥ pṛthivītale |
bhramamāṇā mahādevi prabhāsaṃ kṣetramāgatāḥ || 2 ||
[Analyze grammar]

tataste nyavasaṃstatra kiṃcitkālaṃ samāhitāḥ |
gatvā kṣetraṃ mahāpuṇyaṃ tataḥ kṛṣṇā'bravīdidam || 3 ||
[Analyze grammar]

brāhmaṇānāṃ sahasrāṇi bhuṃjate bhavatāṃ gṛhe |
dūre jalāśrayaścaiva na tāvaṃtaśca kiṃkarāḥ || 4 ||
[Analyze grammar]

tasmājjalāśrayaḥ kāryaṃ āśramasya samīpataḥ |
yatra snānaṃ kariṣyāmi yuṣmākaṃ saṃprasādataḥ || 5 ||
[Analyze grammar]

tatastu pāṃḍavāḥ sarve sahitāste varānane |
akhanaṃstatra te kūpaṃ draupadīvākyapreritāḥ || 6 ||
[Analyze grammar]

athājagāma tatraiva bhagavāndevakīsutaḥ |
śrutvā samāgatānpārthāndvārāvatyāḥ sabāṃdhavaḥ || 7 ||
[Analyze grammar]

pradyumnena ca sāṃbena gadena niṣadhena ca |
yuyudhānena rāmeṇa cārudeṣṇena dhīmatā || 8 ||
[Analyze grammar]

anyaiḥ parivṛtaḥ śūrairyādavairyuddha durmadaiḥ |
te sametya yathānyāyaṃ samastā yadupuṃgavāḥ || 9 ||
[Analyze grammar]

tataḥ kathāvasāne ca kasmiṃścitkāraṇāṃtare |
vāsudevaḥ pāṃḍusutamidaṃ vacanamabravīt || 10 ||
[Analyze grammar]

yudhiṣṭhira mahābāho kiṃ te kāmakaromyaham |
rājyaṃ dhānyaṃ dhanaṃ cāpi athavā ripunāśanam || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śaktastvaṃ yādavaśreṣṭha sarvakarmasvasaṃśayaḥ |
pratijñātaṃ tvayā pūrvaṃ varṣairdvādaśabhiḥ priyam || 12 ||
[Analyze grammar]

tannāsti triṣu lokeṣu yanna siddhyati bhūtale |
tvayi tuṣṭe jagannātha sarvadevanamaskṛte || 13 ||
[Analyze grammar]

avaśyaṃ yadi tuṣṭo'si mama sarvajagatpate |
atra sāṃnidhyamāgaccha kūpe nityaṃ janārdana || 14 ||
[Analyze grammar]

atrāgatya naro yastu bhaktyā snānaṃ samācaret |
sa yātu vaiṣṇavaṃ sthānaṃ prasādāttava keśava || 15 ||
[Analyze grammar]

īśvara uvāca |
evaṃ bhaviṣyatītyuktvā tadā'mantrya yudhiṣṭhiram |
prayayau dvārakāṃ kṛṣṇaḥ sarvalokanamaskṛtaḥ || 16 ||
[Analyze grammar]

tasmiñchrāddhaṃ naraḥ kṛtvā vājimedhaphalaṃ labhet |
prasādāddevadevasya viṣṇoramitatejasaḥ || 17 ||
[Analyze grammar]

tadardhaṃ tarpaṇenaiva snānātpādamavāpnuyāt |
tasmātsarvaprayatnena tatra śrāddhaṃ samācaret || 18 ||
[Analyze grammar]

jyeṣṭhasya paurṇamāsyāṃ yaḥ snānaṃ śrāddhaṃ kariṣyati |
sāvitrīṃ caiva saṃpūjya sa yāsyati paramaṃ padam || 19 ||
[Analyze grammar]

godānaṃ tatra deyaṃ tu samyagyātrāphalepsubhiḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 232

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: