Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi rāmeśvaramanuttamam |
jāmadagnyena rāmeṇa svayaṃ tatra pratiṣṭhitam || 1 ||
[Analyze grammar]

gopīśvarācca vāyavye dhanuṣāṃ triṃśake'ntare |
sthitaṃ mahāprabhāvaṃ hi liṃgaṃ pātakanāśanam || 2 ||
[Analyze grammar]

yadā rāmeṇa deveśi jamadagnisutena vai |
kṛto mātṛvadho ghoraḥ piturājñānuvartinā || 3 ||
[Analyze grammar]

tadā manasi saṃtāpaṃ kṛtvā nirvedamāgataḥ |
tataḥ prasannatāṃ yāto jamadagnirmahātapāḥ || 4 ||
[Analyze grammar]

dadau varaṃ tatastuṣṭo reṇukāyāśca jīvitam |
evaṃ yadyapi sā tatra jīvitā varavarṇinī || 5 ||
[Analyze grammar]

tathāpi saghṛṇo devi jāmadagnyo mahāprabhaḥ |
prabhāsaṃ kṣetramāsādya tapaścakre tato'dbhutam || 6 ||
[Analyze grammar]

pratiṣṭhāpya mahādevaṃ śaṃkaraṃ lokaśaṃkaram |
divyaṃ varṣaśataṃ sāgraṃ tatastuṣṭo maheśvaraḥ || 7 ||
[Analyze grammar]

dadau tasyepsitaṃ sarvaṃ svayaṃ tatraiva saṃsthitaḥ |
tataḥ kṛtārthatāṃ prāpto jāmadagnyo mahāṛṣiḥ || 8 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthivīṃ jitvā hatvā ca kṣatriyān |
kṛtvā paṃcanadaṃ tatra kurukṣetre mahāmanāḥ || 9 ||
[Analyze grammar]

raktaiḥ saṃpūrṇatāṃ nītvā kṣatriyāṇāṃ varānane |
ānṛṇyaṃ samanu prāptaḥ pitṝṇāṃ yo mahābalaḥ || 10 ||
[Analyze grammar]

evaṃ kṣattrāntakaṃ kṛtvā dattvā vipreṣu medinīm |
kṛtārthatāmanuprāptastrailokye khyātapauruṣaḥ || 11 ||
[Analyze grammar]

tena tatsthāpitaṃ liṃgaṃ kṣetre prābhāsike śubhe |
yastaṃ pūjayate bhaktyā pāpayukto'pi mānavaḥ |
sa muktaḥ pātakaiḥ sarvairyāti lokamumāpateḥ || 12 ||
[Analyze grammar]

jyeṣṭhakṛṣṇacaturdaśyāṃ jāgṛyāttatra yo naraḥ |
so'śvamedhaphalaṃ prāpya modate divi devavat || 13 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye jāmadagnyeśvaramāhātmyavarṇanaṃnāmaikaviṃśatyuttaraśatatamo'dhyāyaḥ || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 121

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: