Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi aṃgāreśvaramuttamam |
sthāpitaṃ bhūmiputreṇa someśādīśa gocare || 1 ||
[Analyze grammar]

tripuraṃ dagdhukāmasya purā mama varānane |
krodhādaśru viniṣkrāṃtaṃ locanatritayena tu || 2 ||
[Analyze grammar]

tacca bhūmau nipatitaṃ tato bhūbhisuto'bhavat |
sa prabhāsaṃ tato gatvā bālyātprabhṛti śaṃkaram || 3 ||
[Analyze grammar]

tapasā'rādhayāmāsa bahūnvarṣagaṇānpriye |
tasya tuṣṭo mahādevaḥ suprītātmā varaṃ dadau || 4 ||
[Analyze grammar]

so'bravīdyadi me deva tuṣṭosi vṛṣabhadhvaja |
grahatvaṃ dehi sarveśa na cānyaṃ varamutsahe || 5 ||
[Analyze grammar]

sa tatheti pratijñāya punastaṃ vākyamabravīt |
ihāgatya naro yo māṃ pūjayiṣyati bhaktitaḥ || 6 ||
[Analyze grammar]

na bhaviṣyati vai pīḍā tāvakī tasya kutracit |
puṣpāṇi raktavarṇāni madhvājyāktāni bhūriśaḥ || 7 ||
[Analyze grammar]

homayiṣyati yo bhaktyā lakṣamekaṃ tadagrataḥ |
paṃcopacāravidhinā tvāṃ tu saṃpūjya yatnataḥ || 8 ||
[Analyze grammar]

tasya janmāvadhirnaiva tava pīḍā bhaviṣyati || |
tathā vidrumadānena lapsyate phalamīpsitam || 9 ||
[Analyze grammar]

evamuktvā sa bhagavānatraivāṃtaradhīyana |
bhaumo'pi grahamadhyastho vimānena virājate || 10 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ bhaumamāhātmyamuttamam |
śrutaṃ harati pāpāni tathārogyaṃ prayacchati || 11 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmyeṃ'gāreśvaramāhātmyavarṇanaṃnāma pañcacatvāriṃśodhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 45

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: