Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tasmātsarvaprayatnena tyaktvā'nyā nikhilāḥ kriyāḥ |
raktaśṛṃgasya sāṃnidhyaṃ sevanīyaṃ vicakṣaṇaiḥ || 1 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ kriyākāṃḍaiḥ kiṃ yajñaiḥ kiṃ vratairapi |
tatkṣetraṃ sevayedbhaktyā hāṭakeśvarasaṃbhavam || 2 ||
[Analyze grammar]

agniṣṭomādayo yajñāḥ sarve saṃpūrṇadakṣiṇāḥ |
tasya kṣetrasya purataḥ kalāṃ nārhaṃti ṣoḍaśīm || 3 ||
[Analyze grammar]

cāndrāyaṇāni kṛcchrāṇi tathā sāṃtapanāni ca |
tasya kṣetrasya purataḥ kalāṃ nārhaṃti ṣoḍaśīm || 4 ||
[Analyze grammar]

prabhāsādyāni tīrthāni gaṅgādyāḥ saritastathā |
tasya kṣetrasya purataḥ kalāṃ nārhaṃti ṣoḍaśīm || 5 ||
[Analyze grammar]

bhūmidānāni sarvāṇi dharmāḥ sarve dayādikāḥ |
tasya kṣetrasya purataḥ kalāṃ nārhaṃti ṣoḍaśīm || 6 ||
[Analyze grammar]

tatra rājarṣayaḥ pūrvaṃ prabhūtāḥ siddhimāgatāḥ |
paśavaḥ pakṣiṇaḥ sarpāḥ siṃhavyāghrā mṛgādayaḥ || 7 ||
[Analyze grammar]

tatra kālavaśānnaṣṭāste'pi prāptā divālayam |
yastatra vratahīno'pi kṛṣikarmarato'pi vā || 9 ||
[Analyze grammar]

nivāsaṃ kurute viprā mṛtastatra divaṃ vrajet |
kiṃvā ca bahunoktena bhūyobhūyo dvijottamāḥ || 9 ||
[Analyze grammar]

śrūyatāṃ paramaṃ guhyaṃ tasya kṣetrasya saṃbhavam |
punaṃti kṣetratīrthāni saṃvāsādiha mānavān || 10 ||
[Analyze grammar]

hāṭakeśvarajaṃ kṣetraṃ punāti smaraṇādapi |
kiṃ punardarśanādviprāḥ sparśanācca viśeṣataḥ || 11 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye raktaśṛṅgasāṃnidhyasevanaphalaśraiṣṭhyavarṇanaṃnāma ṣoḍaśo' dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: