Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāyaḥ || 204 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
bhṛgutīrthaṃ tato gacchettīrtharājamanuttamam |
paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam || 1 ||
[Analyze grammar]

brahmaṇā tatra tīrthe tu purā varṣaśatatrayam |
ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścitkāraṇāntare || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ |
ārādhayaddevadevaṃ mahābhaktyā maheśvaram || 3 ||
[Analyze grammar]

ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ |
śrotavyaṃ śrotumicchāmi mahadāścaryamuttamam || 4 ||
[Analyze grammar]

dharmaputravacaḥ śrutvā mārkaṇḍeyo munīśvaraḥ |
kathayāmāsa tadvṛttamitihāsaṃ purātanam || 5 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
svaputrikāmabhigantumicchanpūrvaṃ pitāmahaḥ |
śaptastu devadevena kopāviṣṭena sattama || 6 ||
[Analyze grammar]

vedāstava vinaśyanti jñānaṃ ca kamalāsana |
apūjyaḥ sarvalokānāṃ bhaviṣyasi na saṃśayaḥ || 7 ||
[Analyze grammar]

evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā |
revāyā uttare kūle snātvā varṣaśatatrayam |
toṣayāmāsa deveśaṃ tuṣṭaḥ provāca śaṅkaraḥ || 8 ||
[Analyze grammar]

pūjyastvaṃ bhavitā loke prāpte parvaṇi parvaṇi |
ahamatra ca vatsyāmi devaiśca pitṛbhiḥ saha || 9 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tadāprabhṛti tattīrthaṃ khyātiṃ prāptaṃ pitāmahāt |
sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam || 10 ||
[Analyze grammar]

tatra bhādrapade māsi kṛṣṇapakṣe viśeṣataḥ |
amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ || 11 ||
[Analyze grammar]

piṇḍadānena caikena tilatoyena vā nṛpa |
tṛpyanti dvādaśābdāni pitaro nātra saṃśayaḥ || 12 ||
[Analyze grammar]

kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet |
avāpya tṛptiṃ tatpūrve valganti ca hasanti ca || 13 ||
[Analyze grammar]

sarveṣu pitṛtīrtheṣu śrāddhaṃ kṛtvāsti yatphalam |
tatphalaṃ samavāpnoti darśe tatra na saṃśayaḥ || 14 ||
[Analyze grammar]

paitāmahe naraḥ snātvā pūjayanpārvatīpatim |
mucyate nātra sandehaḥ pātakaiścopapātakaiḥ || 15 ||
[Analyze grammar]

tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām |
anivartikā gatī rājanrudralokādasaṃśayam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 204

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: