Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
uttare narmadākūle tīrthaṃ paramaśobhanam |
jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam || 1 ||
[Analyze grammar]

uddhṛtā jagatī yena sarvadevanamaskṛtā |
lokānugrahabuddhyā ca saṃsthito narmadātaṭe || 2 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā vīkṣate madhusūdanam |
mucyate sarvapāpebhyo daśajanmānukīrtanāt || 3 ||
[Analyze grammar]

matsyaḥ kūrmo varāhaśca narasiṃho'tha vāmanaḥ |
rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkiśca te daśa || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama |
varāheṇa ca kiṃ karma narasiṃhena kiṃ kṛtam || 5 ||
[Analyze grammar]

vāmanena ca rāmeṇa rāghaveṇa ca kiṃ kṛtam |
buddharūpeṇa kiṃ vāpi kalkinā kiṃ kṛtaṃ vada || 6 ||
[Analyze grammar]

evamuktastu viprendro dharmaputreṇa dhīmatā |
uvāca madhurāṃ vāṇīṃ tadā dharmasutaṃ prati || 7 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ |
samarpayatsamuddhṛtya vandānmagnānmahārṇave || 8 ||
[Analyze grammar]

amṛtotpādane rājankūrmo bhūtvā jagadguruḥ |
mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām || 9 ||
[Analyze grammar]

ujjahāra dharāṃ magnāṃ pātālatalavāsinīm |
vārāhaṃ rūpamāsthāya devadevo janārdanaḥ || 10 ||
[Analyze grammar]

narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā |
hiraṇyakaśiporvakṣo vidadāra nakhāṅkuśaiḥ || 11 ||
[Analyze grammar]

jaṭī vāmanarūpeṇa stūyamāno dvijottamaiḥ |
taddivyaṃ rūpamāsthāya kramitvā medinīṃ kramaiḥ || 12 ||
[Analyze grammar]

kṛtavāṃśca baliṃ paścātpātālatalavāsinam |
sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram || 13 ||
[Analyze grammar]

jamadagnisuto rāmo bhūtvā śastrabhṛtāṃ varaḥ |
kṣatriyān pṛthivīpālānavadhīddhaihayādikān || 14 ||
[Analyze grammar]

kaśyapāya mahīṃ dattvā saparvatavanākarām |
tapastapati deveśo mahendre'dyāpi bhārata || 15 ||
[Analyze grammar]

tato dāśarathī rāmo rāvaṇaṃ devakaṇṭakam |
sagaṇaṃ samare hatvā rājyaṃ dattvā vibhīṣaṇe || 16 ||
[Analyze grammar]

pālayitvā nayādbhūmiṃ makhaiḥ saṃtarpya devatāḥ |
svargaṃ gato mahātejā rāmo rājīvalocanaḥ || 17 ||
[Analyze grammar]

vasudevagṛhe bhūyaḥ saṃkarṣaṇasahāyavān |
avatīrṇo jagannātho vāsudevo yudhiṣṭhira || 18 ||
[Analyze grammar]

so'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām |
cāṇūrakaṃsakeśīnāṃ jarāsaṃdhasya bhārata || 19 ||
[Analyze grammar]

tena tvaṃ susahāyena hatvā śatrūnnareśvara |
bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām || 20 ||
[Analyze grammar]

tathā buddhatvamaparaṃ navamaṃ prāpsyate'cyutaḥ |
śāntimāndevadeveśo madhuhantā madhupriyaḥ || 21 ||
[Analyze grammar]

tena buddhasvarūpeṇa devena parameṣṭhinā |
bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram || 22 ||
[Analyze grammar]

na śroṣyanti pituḥ putrāstadāprabhṛti bhārata |
na gurorbāndhavāḥ śiṣyā bhaviṣyatyadharottaram || 23 ||
[Analyze grammar]

jito dharmo hyadharmeṇa cāsatyena ṛtaṃ jitam |
jitāścauraiśca rājānaḥ strībhiśca puruṣā jitāḥ || 24 ||
[Analyze grammar]

sīdanti cāgnihotrāṇi gurau pūjā praṇaśyati |
sīdanti mānavā dharmāḥ kalau prāpte yudhiṣṭhira || 25 ||
[Analyze grammar]

dvādaśe daśame varṣe nārī garbhavatī bhavet |
kanyāstatra prasūyante brāhmaṇo haripiṅgalaḥ || 26 ||
[Analyze grammar]

bhaviṣyati tataḥ kalkirdaśame janmani prabhuḥ || 27 ||
[Analyze grammar]

etatte kathitaṃ rājandevasya parameṣṭhinaḥ |
kāraṇaṃ daśa janmanāṃ sarvapāpakṣayaṃkaram || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 151

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: