Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 139 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahārāja somatīrthamanuttamam |
yatra somastapastaptvā nakṣatrapathamāsthitaḥ || 1 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snāyādācamya vidhipūrvakam |
kṛtajāpyo raviṃ dhyāyettasya puṇyaphalaṃ śṛṇu || 2 ||
[Analyze grammar]

ṛgvedayajurvedābhyāṃ sāmavedena bhārata |
japato yatphalaṃ proktaṃ gāyatryā cātra tatphalam || 3 ||
[Analyze grammar]

tatra tīrthe tu yo bhaktyā brāhmaṇān bhojayecchuciḥ |
tena samyagvidhānena koṭirbhavati bhojitā || 4 ||
[Analyze grammar]

pādukopānahau chatraṃ vastrakambalavājinaḥ |
yo datte vipramukhyāya tasya tatkoṭisaṃmitam || 5 ||
[Analyze grammar]

sahasraṃ tu sahasrāṇāmanṛcāṃ yastu bhojayet |
ekasya mantrayuktasya kalāṃ nārhati ṣoḍaśīm || 6 ||
[Analyze grammar]

evaṃ tu bhojayettatra bahvṛcaṃ vedapāragam |
śākhāntargamathādhvaryuṃ chandogaṃ vā samāptigam || 7 ||
[Analyze grammar]

agnihotrasahasrasya yatphalaṃ prāpyate budhaiḥ |
samaṃ tadvedaviduṣā tīrthe somasya tatphalam || 8 ||
[Analyze grammar]

bhojayedyaḥ śataṃ teṣāṃ sahasraṃ labhate naraḥ |
ekasya yogayuktasya tatphalaṃ kavayo viduḥ || 9 ||
[Analyze grammar]

saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ |
tatratatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca || 10 ||
[Analyze grammar]

tasmātsarvaprayatnena grahaṇe candrasūryayoḥ |
saṃkrāntau ca vyatīpāte yogī bhojyo viśeṣataḥ || 11 ||
[Analyze grammar]

saṃnyāsaṃ kurute yastu tatra tīrthe yudhiṣṭhira |
vimānena mahābhāgāḥ sa yāti tridivaṃ naraḥ || 12 ||
[Analyze grammar]

somasyānucaro bhūtvā tenaiva saha modate || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 139

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: