Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 129 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla brahmatīrthamanuttamam |
anyeṣāṃ caiva tīrthānāṃ parātparataraṃ mahat || 1 ||
[Analyze grammar]

tatra tīrthe suraśreṣṭho brahmā lokapitāmahaḥ |
caturṇāmapi varṇānāṃ narmadātaṭamāśritaḥ || 2 ||
[Analyze grammar]

vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam |
tatkṣālayati deveśo darśanādeva pātakam || 3 ||
[Analyze grammar]

śrutismṛtyuditānyeva tatra snātvā dvijarṣabhāḥ |
prāyaścittāni kurvanti teṣāṃ vāsastriviṣṭape || 4 ||
[Analyze grammar]

ye punaḥ śāstramutsṛjya kāmalobhaprapīḍitāḥ |
prāyaścittaṃ vadiṣyanti te vai nirayagāminaḥ || 5 ||
[Analyze grammar]

snātvādau pātakī brahmannatvā tu kīrtayedagham |
tasya tannaśyate kṣipraṃ tamaḥ sūryodaye yathā || 6 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayetpitṛdevatāḥ |
agniṣṭomasya yajñasya sa labhetphalamuttamam || 7 ||
[Analyze grammar]

tatra tīrthe tu yaddānaṃ brahmoddiśya prayacchati |
tadakṣayaphalaṃ sarvamityevaṃ śaṅkaro'bravīt || 8 ||
[Analyze grammar]

gāyatrīsāramātro'pi tatra yaḥ kriyate japaḥ |
ṛgyajuḥsāmasahitaḥ sa bhavennātra saṃśayaḥ || 9 ||
[Analyze grammar]

tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam |
anivartikā gatistasya brahmalokānna saṃśayaḥ || 10 ||
[Analyze grammar]

yāvadasthīni tiṣṭhanti brahmatīrthe ca dehinām |
tāvadvarṣasahasrāṇi devaloke mahīyate || 11 ||
[Analyze grammar]

avatīrṇastato loke brahmajño jāyate kule |
uttamaḥ sarvavarṇānāṃ devānāmiva devatā || 12 ||
[Analyze grammar]

vidyāsthānāni sarvāṇi vetti vedāṅgapāragaḥ |
jāyate pūjito loke rājabhiḥ sa na saṃśayaḥ || 13 ||
[Analyze grammar]

putrapautrasamopetaḥ sarvavyādhivivarjitaḥ |
jīvedvarṣaśataṃ sāgraṃ brahmatīrthaprabhāvataḥ || 14 ||
[Analyze grammar]

etatpuṇyaṃ pāpaharaṃ tīrthaṃ jñānavatāṃ varam |
ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 129

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: