Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 106 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla tīrthaṃ paramaśobhanam |
saubhāgyakaraṇaṃ divyaṃ naranārīmanoramam || 1 ||
[Analyze grammar]

tatra yā durbhagā nārī naro vā nṛpasattama |
snātvārcayedumārudrau saubhāgyaṃ tasya jāyate || 2 ||
[Analyze grammar]

tṛtīyāyāmahorātraṃ sopavāso jitendriyaḥ |
nimantrayeddvijaṃ bhaktyā sapatnīkaṃ surūpiṇam || 3 ||
[Analyze grammar]

gandhamālyairalaṃkṛtya vastradhūpādivāsitam |
bhojayetpāyasānnena kṛsareṇātha bhaktitaḥ || 4 ||
[Analyze grammar]

bhojayitvā yathānyāyaṃ pradakṣiṇamudāharet |
prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ || 5 ||
[Analyze grammar]

yathā te devadeveśa na viyogaḥ kadācana |
mamāpi karuṇāṃ kṛtvā tathāstviti vicintayet || 6 ||
[Analyze grammar]

evaṃ kṛte tatastasya yatpuṇyaṃ samudāhṛtam |
tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam || 7 ||
[Analyze grammar]

daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam |
vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira || 8 ||
[Analyze grammar]

jyeṣṭhamāse site pakṣe tṛtīyāyāṃ viśeṣataḥ |
tatra gatvā tu yo bhaktyā pañcāgniṃ sādhayettataḥ || 9 ||
[Analyze grammar]

so'pi pāpairaśeṣaistu mucyate nātra saṃśayaḥ |
guggulaṃ dahate yastu dvidhā cittavivarjitaḥ || 10 ||
[Analyze grammar]

śarīraṃ bhedayedyastu gauryāścaiva samīpataḥ |
tasminkarmapraviṣṭasya utkrāntirjāyate yadi || 11 ||
[Analyze grammar]

dehapāte vrajetsvargamityevaṃ śaṅkaro'bravīt |
sitaraktaistathā pītairvastraiśca vividhaiḥ śubhaiḥ || 12 ||
[Analyze grammar]

brāhmaṇīṃ brāhmaṇaṃ caiva pūjayitvā yathāvidhi |
puṣpairnānāvidhaiścaiva gandhadhūpaiḥ suśobhanaiḥ || 13 ||
[Analyze grammar]

kaṇṭhasūtrakasindūraiḥ kuṅkumena vilepayet |
kalpayeta striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam || 14 ||
[Analyze grammar]

teṣāṃ tadrūpakaṃ kṛtvā dānamutsṛjyate tataḥ |
kaṅkaṇaṃ karṇaveṣṭaṃ ca kaṇṭhikāṃ mudrikāṃ tathā || 15 ||
[Analyze grammar]

saptadhānyaṃ tathā caiva bhojanaṃ nṛpasattama |
anyānyapi ca dānāni tasmiṃstīrthe dadāti yaḥ || 16 ||
[Analyze grammar]

sarvadānaiśca yatpuṇyaṃ prāpnuyānnātra saṃśayaḥ |
sahasraguṇitaṃ sarvaṃ nātra kāryā vicāraṇā || 17 ||
[Analyze grammar]

śaṅkareṇa samaṃ tasmādbhogaṃ bhuṅkte hyanuttamam |
saubhāgyaṃ tasya vipulaṃ jāyate nātra saṃśayaḥ || 18 ||
[Analyze grammar]

aputro labhate putramadhano dhanamāpnuyāt |
rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 106

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: