Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 95 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra badaryāśramamuttamam |
sarvatīrthavaraṃ puṇyaṃ kathitaṃ śaṃbhunā purā || 1 ||
[Analyze grammar]

yaścaiṣa bhāratasyārthe tatra siddhaḥ kirīṭabhṛt |
bhrātā te phālguno nāma viddhyenaṃ naradaivatam || 2 ||
[Analyze grammar]

naranārāyaṇau dvau tāvāgatau narmadātaṭe |
jñānaṃ tasyaiva yo rājanbhaktimānvai janārdane || 3 ||
[Analyze grammar]

samaṃ paśyati sarveṣu sthāvareṣu careṣu ca |
brāhmaṇaṃ śvapacaṃ caiva tatra prīto janārdanaḥ || 4 ||
[Analyze grammar]

aikātmyaṃ paśya kaunteya mayi cātmani nāntaram |
naranārāyaṇābhyāṃ hi kṛtaṃ badarikāśramam || 5 ||
[Analyze grammar]

sthāpitaḥ śaṅkarastatra lokānugrahakāraṇāt |
trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam || 6 ||
[Analyze grammar]

tatra gatvā śucirbhūtvā hyekarātropavāsakṛt |
rajastamastathā tyaktvā sāttvikaṃ bhāvamāśrayet || 7 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine |
athavā ca caturdaśyāmubhau pakṣau ca kārayet || 8 ||
[Analyze grammar]

āśvinasya viśeṣeṇa kathitaṃ tava pāṇḍava |
snāpayetparayā bhaktyā kṣīreṇa madhunā saha || 9 ||
[Analyze grammar]

dadhnā śarkarayā yuktaṃ ghṛtena samalaṃkṛtam |
pañcāmṛtamidaṃ puṇyaṃ snāpayedvṛṣabhadhvajam || 10 ||
[Analyze grammar]

snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ |
tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ || 11 ||
[Analyze grammar]

śāṭhyenāpi namaskāraḥ prayuktaḥ śūlapāṇine |
saṃsāramūlabaddhānāmudveṣṭanakaro hi yaḥ || 12 ||
[Analyze grammar]

tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam |
yenauṃ namaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ || 13 ||
[Analyze grammar]

yaḥ punaḥ snāpayedbhaktyā ekabhakto jitendriyaḥ |
tasyāpi yatphalaṃ pārtha vakṣye talleśatastava || 14 ||
[Analyze grammar]

pīḍito vṛddhabhāvena tava bhaktyā vadāmyaham |
te yānti paramaṃ sthānaṃ bhittvā bhāskaramaṇḍalam || 15 ||
[Analyze grammar]

saṃsāre sarvasaukhyānāṃ nilayāste bhavanti ca |
āścaryaṃ jñātivargāṇāṃ dharmāṇāṃ nilayāstu te || 16 ||
[Analyze grammar]

sampannāḥ sarvakāmaiste pṛthivyāṃ pṛthivīpate |
śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam || 17 ||
[Analyze grammar]

yogyaiśca brāhmaṇairrājankulīnairvedapāragaiḥ |
surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ || 18 ||
[Analyze grammar]

āryadeśaprasūtaiśca ślakṣṇaiścaiva surūpibhiḥ |
kārayetpiṇḍadānaṃ vai bhāskare kutapasthite || 19 ||
[Analyze grammar]

pitḥṇāṃ paramaṃ lokaṃ yadīccheddharmanandana |
varjayettānprayatnena kāṇānduṣṭāṃśca dāmbhikān || 20 ||
[Analyze grammar]

tasmātsarvaprayatnena yogyaṃ vipraṃ samāśrayet |
narakānmocayetpretānkumbhīpākapurogamān || 21 ||
[Analyze grammar]

mokṣo bhavati sarveṣāṃ pitḥṇāṃ nṛpanandana |
viprebhyaḥ kāñcanaṃ dadyātprīyatāṃ me pitāmahaḥ || 22 ||
[Analyze grammar]

annaṃ ca dāpayettatra bhaktyā vastraṃ ca bhārata |
gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama || 23 ||
[Analyze grammar]

sa pumānsvargamāpnoti ityevaṃ śaṅkaro'bravīt |
prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena vā || 24 ||
[Analyze grammar]

anāśakena vā bhūyaḥ sa gacchecchivamandiram |
naranārāyaṇītīre devadroṇyāṃ ca yo nṛpa || 25 ||
[Analyze grammar]

sa vasedīśvarasyāgre yāvadindrāścaturdaśa |
punaḥ svargāccyutaḥ so'pi rājā bhavati vīryavān || 26 ||
[Analyze grammar]

sarvaiśvaryaguṇairyuktaḥ prajāpālanatatparaḥ |
tataḥ smarati tattīrthaṃ punarevāgamiṣyati || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 95

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: