Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
dhanuḥsāhasranāmānamīśvaraṃ śṛṇu pārvati |
triṣaṣṭisaṃkhyakaṃ divyaṃ darśanātpāpanāśanam || 1 ||
[Analyze grammar]

vidūrathonāma nṛpaḥ khyātakīrttirabhūdbhuvi |
tasya putradvayaṃ jātaṃ sunītiḥ sumatistathā || 2 ||
[Analyze grammar]

ekadā tu vanaṃ yāto mṛgayāṃ sa vidūrathaḥ |
dadarśa garttaṃ sumahadbhūmermukhamivodgatam || 3 ||
[Analyze grammar]

taṃ dṛṣṭvā ciṃtayāmāsa kimetaditi pārthivaḥ |
pātālavivaraṃ manye vaḍavānalasaṃnibham || 4 ||
[Analyze grammar]

ciṃtayanniva tatrāsau dadarśa vijane vane |
brāhmaṇaṃ suvrataṃ nāma tapasvinamakalmaṣam || 5 ||
[Analyze grammar]

sa taṃ papraccha nṛpatiḥ kimetaditi bho dvija || 6 ||
[Analyze grammar]

brāhmaṇa uvāca |
dānavaḥ sumahāvīryo vasatyugro rasātale |
kujaṃbhonāma vikhyāto bhinatti vasudhāmimām || 7 ||
[Analyze grammar]

tamajitvā kathaṃ rājyaṃ bhokṣyase vasudhādhipa |
tena vidhvaṃsitā viprā rātrau niḥsṛtya pārthiva || 8 ||
[Analyze grammar]

upadrutāstathā deśā dhvastāścaiva tathāśramāḥ |
āpyāyayati daityo'yaṃ sabalī muśalāyudhaḥ || 9 ||
[Analyze grammar]

yadi tvaṃ ghātayasyenaṃ pātālāṃtaragocaram |
tataḥ samastavasudhāpatireva bhaviṣyasi || 10 ||
[Analyze grammar]

iti vipra vacaḥ śrutvā maṃtrayāmāsa pārthivaḥ |
maṃtribhiḥ sahito'moghaṃ śrutvā muśalamadrije || 11 ||
[Analyze grammar]

taṃ maṃtraṃ kriyamāṇaṃ tu sūnubhyāṃ saha maṃtribhiḥ |
tatpārśvavarttinī kanyā śuśrāvātha mudāvatī || 12 ||
[Analyze grammar]

tataḥ katipayāhe tu tāṃ kanyāṃ jalajekṣaṇām |
jahāropavanāddaityaḥ kujaṃbhaḥ svasakhīvṛtām || 13 ||
[Analyze grammar]

etacchrutvā mahīpālaḥ krodhaparyākulekṣaṇaḥ |
uvāca putrau jāne'haṃ sakujaṃbho mahāsuraḥ || 14 ||
[Analyze grammar]

dṛṣṭvā bhūmau purā gatteṃ tatra saṃśayite mayi |
kathito dvijamukhyena mayā pṛṣṭena putrakau || 15 ||
[Analyze grammar]

sa hanyatāṃ so'paharttā mudāvatyāḥ sudurmatiḥ |
prasthitau nṛpabhaktyātha svasainyaparivāritau || 16 ||
[Analyze grammar]

tau sutau tatra saṃprāptau pātāle pitṛśāsanāt |
yuyudhāte kujaṃbhena svaśaktyā senayā vṛtau || 17 ||
[Analyze grammar]

tataḥ parighanistriṃśaśaktiśūlaparaśvadhaiḥ |
bāṇaiścirataraṃ yuddhaṃ teṣāmāsītsadāruṇam || 18 ||
[Analyze grammar]

tato māyābalavatā tena daityena tatkṣaṇāt |
amoghenādvitīyena muśalena varānane || 19 ||
[Analyze grammar]

hata sainyau raṇe baddhau rājaputrau mahābalau || 20 ||
[Analyze grammar]

tataḥ śrutvā mahīpālo vivarṇavadano'bhavat |
baddhaputraḥ parāmārttiṃ jagāma giriputrike || 21 ||
[Analyze grammar]

ruroda bahudhātyarthaṃ putrasnehena pārthivaḥ |
tato vilapatastasya mārkaṃḍeyo mahāmuniḥ |
anekasṛṣṭisaṃhāradṛṣṭakāryaparāvaraḥ || 22 ||
[Analyze grammar]

uditādityasaṃkāśaḥ saptakalpānugo vaśī |
ājagāma nṛpābhyāśe vilapaṃtaṃ dadarśa saḥ |
rājānaṃ kathayāmāsa trikālajño mahāmuniḥ || 23 ||
[Analyze grammar]

mā śucastvaṃ mahīpāla kṣattriyo'si dṛḍhavrataḥ |
kva śoka kva mahīpālo durjayo lokapālavat || 24 ||
[Analyze grammar]

śokaṃ kupuruṣācīrṇaṃ tyaja tvaṃ rājasattama |
udyamaṃ kuru rājeṃdra kujaṃbhaṃ ghātayiṣyasi || 25 ||
[Analyze grammar]

nātyuccaṃ meruśikharaṃ nātinīcaṃ rasātalam |
vyavasāyaḥ sakhā yasya nāsti dūre mahodadhiḥ || 26 ||
[Analyze grammar]

mahākālavane liṃgamārādhaya samāhitaḥ |
rūpeśvarasya devasya pārśve dakṣiṇataḥ sthitam || 27 ||
[Analyze grammar]

dhanuḥsāhasratulyaṃ tu muśalasya nivāraṇam |
dhanuḥ prāpsyasi rājeṃdra kujaṃbhaṃ vinipātaya || 28 ||
[Analyze grammar]

dhanuḥsāhasrahastaistu rakṣitaṃ yodhasattamaiḥ |
liṃgaṃ devāsurairyuddhe sahasrākṣeṇa sevitam |
iṃdreṇa ca dhanurlabdhaṃ jaṃbho vai yena pātitaḥ || 29 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sa rājātha vidūrathaḥ |
jagāma tvarito devi mahākālavanaṃ śubham || 30 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ pūjayāmāsa bhaktitaḥ |
tasya tuṣṭastadā devo dadau divyaṃ dhanustadā || 31 ||
[Analyze grammar]

dhanuḥsāhasratulyaṃ ca muśalasya nivāraṇam |
dhanurlabdhvā tadā rājā baddhagodhāṃgulitravān |
jagāma dhīraḥ pātālaṃ tena gartena satvaram || 32 ||
[Analyze grammar]

tato jyāsvanamatyugraṃ sa cakre pārthivastadā |
yena pātālamakhilamāsīdāpūritāṃtaram || 33 ||
[Analyze grammar]

tato jyāsvanamākarṇya kujaṃbho dānaveśvaraḥ |
ājagāmātikopena svasainyaparivāritaḥ || 34 ||
[Analyze grammar]

tato yuddhamabhūttasya saha rājñā varānane |
dināni trīṇi sa yadā yodhitastena dānavaḥ || 35 ||
[Analyze grammar]

tataḥ kopaparītātmā muśalāyābhyadhāvata |
gaṃdhairmālyaistathā dhūpaiḥ pūjyamānaḥ sa tiṣṭhati || 36 ||
[Analyze grammar]

yāvadgṛhṇāti muśalaṃ tāvatsā ca mudāvatī |
pasparśa caṃdanavyājairanekaiśca punaḥpunaḥ || 37 ||
[Analyze grammar]

tataḥ sa gatvā yuyudhe musalenāsureśvaraḥ |
tadā musalapātāste dhanuṣā niṣprabhīkṛtāḥ || 38 ||
[Analyze grammar]

dhanurjyāghātaśabdena patite bhūtale tadā |
gato vaivasvataṃ lokaṃ kujaṃbhonāma dānavaḥ || 39 ||
[Analyze grammar]

tato'patatpuṣpavṛṣṭistasyopari mahīpateḥ |
jagurgaṃdharvapatayo devavādyāni sasvanuḥ || 40 ||
[Analyze grammar]

sa cāpi rājā taṃ hatvā putrau labdhvā sutāṃ tadā |
mudāvatīṃ mudā yukto harṣagadgadanirbharaḥ || 41 ||
[Analyze grammar]

putrābhyāṃ sahito devi susaṃpūrṇamanorathaḥ |
sāṃtaḥpuraparīvāraḥ punarāyādvarānane || 42 ||
[Analyze grammar]

mahākālavane ramye yatra talliṃgamuttamam |
pūjayāmāsa ratnaiśca vastrairābharaṇaistathā || 43 ||
[Analyze grammar]

tataḥ sa pūjito devaiḥ śakreṇa ca punaḥpunaḥ |
asya liṃgasya māhātmyāddhanuḥ prāptaṃ nṛpeṇa 3 || 44 ||
[Analyze grammar]

kujaṃbho'pi hato daityo devavidveṣakārakaḥ |
dhanuḥsāhasranāmāyamataḥ khyātiṃ gamiṣyati || 45 ||
[Analyze grammar]

bhaktyā ye pūjayiṣyaṃti dhanuḥsāhasramīśvaram |
yāsyanti śatravasteṣāṃ kṣayaṃ naivātra saṃśayaḥ || 46 ||
[Analyze grammar]

arcite devadeveśe dhanuḥsāhasrike śive |
arcitāḥ sarvadevāḥ syurvaradāśca na saṃśayaḥ || 47 ||
[Analyze grammar]

prātarmadhye'parāhṇe ca dhanuḥsāhasrakaṃ śivam |
ye namanti narā nityaṃ na te narakabhoginaḥ || 48 ||
[Analyze grammar]

tīrthānāṃ ca yathā gaṃgā rakṣitā yodhasattamaiḥ |
tathāyaṃ rakṣako devo nāmnā dhanuḥsahasrakaḥ || 49 ||
[Analyze grammar]

tatra gaṃgāditīrthāni vidyante vividhāni ca |
surahasyātipuṇyāni sadyaḥ pāpaharāṇi ca || 50 ||
[Analyze grammar]

teṣāṃ phalaṃ vinirdiṣṭaṃ ye paśyanti tu bhaktitaḥ |
dhanuḥsāhasrakaṃ nāma sadā śatrukṣayaṃkaram || 51 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanā śanaḥ |
dhanuḥsāhasradevasya devaṃ paśupatiṃ śṛṇu || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśīti liṅgamāhātmye dhanuḥsāhasramāhātmyavarṇanaṃnāma triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 63

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: