Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
catvāriṃśattamaṃ viddhi kuṃḍeśvaramataḥ śṛṇu |
yasya darśanamātreṇa labhyate sadgatiḥ parā || 1 ||
[Analyze grammar]

vijñapto'haṃ tvayā devi maṃdare cārukaṃdare |
vīrakaṃ draṣṭumicchāmi kva gato mama putrakaḥ || 2 ||
[Analyze grammar]

mayā proktaṃ viśālākṣi mahākālavano ttame |
jalamadhye sthitastepe tapaḥ paramadāruṇam || 3 ||
[Analyze grammar]

munibhiḥ sahito dhīmānbhrājamānoṃ'śumāniva |
gacchāmastatra taṃ draṣṭuṃ gaṇaiḥ sārddhaṃ varānane || 4 ||
[Analyze grammar]

madīyaṃ vacanaṃ śrutvā tvayāhaṃ preritastadā |
uttiṣṭha śambho gacchāmo vṛṣamāruha satvaram || 5 ||
[Analyze grammar]

saprasnavau stanau jātau sadyaḥ saṃsmṛtya vīrakam |
mayā smṛto vṛṣo devi dharmarūpī sanātanaḥ || 6 ||
[Analyze grammar]

madīyaṃ ciṃtitaṃ jñātvā mamapārśvamupāgataḥ |
ārūḍho'haṃ tvayā sārddhaṃ tasminneva vṛṣe tadā || 7 ||
[Analyze grammar]

prasthitastatkṣaṇācchīghraṃ gaṇairnānāvidhaiḥ saha |
vegātprayāto vṛṣabhaskaṃdhālaṃbitayā tvayā || 8 ||
[Analyze grammar]

raṇadvalayabāhubhyāṃ gāḍhamāliṃgito hyaham |
tvaṃ bhītā ca tadā jātā yadātīva praṇoditaḥ || 9 ||
[Analyze grammar]

vṛṣo mayā viśālākṣi sa kṛṣṭo gaṇapaistadā |
kṛṣṭaṃ ca satvaraṃ dṛṣṭvā proktaṃ ca bhītayā tadā || 10 ||
[Analyze grammar]

śrāṃtāsmi sāṃprataṃ deva vegenānena bhīṣitā |
tadviśramitumicchāmi bhūdharasya taṭe vibho || 11 ||
[Analyze grammar]

kṣaṇaṃ padbhyāṃ gamiṣyāmi viṣamoyaṃ girirmahān |
tvadīyaṃ vacanaṃ śrutvā bāḍhamuktaṃ priye mayā || 12 ||
[Analyze grammar]

muhūrttaṃ cārujaghane śailapādamupāśritā |
kuru śramāpanayanaṃ yāvadvegātprayāmyaham || 13 ||
[Analyze grammar]

paṃthāna tvatsukhaṃ yatra taṃ vayaṃ mṛgayāvahe |
eṣa kuṇḍo gaṇādhyakṣastvatsamīpe vasiṣyati |
tvadājñāvaśavarttī ca kiṃkaraḥ sthāpito mayā || 14 ||
[Analyze grammar]

evamuktvā tato devi saṃsthāpya gaṇarakṣakam |
ārūḍho'haṃ gireḥ prāṃtamudayādriṃ raviryathā || 15 ||
[Analyze grammar]

tato'valokito'tyarthaṃ ramaṇīyo mahā giriḥ |
idaṃ ramyamidaṃ ramyamityasminvaraparvate || 16 ||
[Analyze grammar]

paśyato mama śaileṃdraṃ gatāḥ saṃvatsarā daśa |
tvayātha ciṃtitaṃ devi kva gatastripurāṃtakaḥ || 17 ||
[Analyze grammar]

nūnaṃ na madanātaptāṃ vetti māṃ rativarjitām |
māṃ vihāya mahādevo nirviśaṃkaḥ kva varttate || 18 ||
[Analyze grammar]

harasya kvāpi yātasya vairaṃ saṃsmṛtya cittajaḥ |
bādhate māmanaṃgopi cāparopitamārgaṇaḥ |
vilokayaṃtīṃ hā dṛṣṭvā vilapaṃtīṃ punaḥ punaḥ || 19 ||
[Analyze grammar]

tataḥ kuṇḍo gaṇādhyakṣo jñātvā bhāvaṃ tvadīyakam |
utkṛṣṭena svareṇoktaṃ mā devi vimanā bhava || 20 ||
[Analyze grammar]

āyāta eṣa te bharttā mā cetaḥ kaluṣaṃ kuru |
etacchrutvā vacastasya kuṇḍasya kamalānane || 21 ||
[Analyze grammar]

duḥkhārttayā tvayā proktaḥ kuṇḍa vedmi na śaṃkaram |
kva gataḥ kiṃ ca kurute kālaṃ dīrghamimaṃ śivaḥ |
darśayasva mahādevamityukto' sau punaḥpunaḥ || 22 ||
[Analyze grammar]

yadā na darśitastena kuṇḍenāhaṃ varānane |
tadā śaptastvayā devi kruddhayā gaṇarakṣakaḥ || 23 ||
[Analyze grammar]

gaccha tvaṃ mānuṣaṃ lokaṃ yasmānna kathito haraḥ |
etasminnaṃtare devi prāpto'haṃ tvatsamīpataḥ || 24 ||
[Analyze grammar]

pṛṣṭaścāhaṃ tvayā devi vihāya kva gato'si mām |
durgame parvate śūnye tasmāttya kṣyāmi jīvitam || 25 ||
[Analyze grammar]

gatvāgre bhūdharasyāsya kiṃ kṛtaṃ ca tvayā vibho |
mayā tava vacaḥ śrutvā kathitaṃ sarvameva tat || 26 ||
[Analyze grammar]

durādharṣataraḥ śailaḥ samaṃtādduratikramaḥ |
tvatpriyārthaṃ mahābhāge mayā mārgo'valokitaḥ || 27 ||
[Analyze grammar]

yena mārgeṇa viśrabdhaṃ gamiṣyāmaḥ sumadhyame |
ayaṃ kuṇḍo gaṇo devi viṣaṇṇo vyākulaḥ kṛtaḥ || 28 ||
[Analyze grammar]

tvayāpyuktaṃ mahādeva kuṇḍaḥ śapto mayā gaṇaḥ |
mamājñā na kṛtā yasmādviphalaṃ na vaco mama |
tasmādyātu mamādeśā nmahākālavanaṃ śubham || 29 ||
[Analyze grammar]

bhairavaṃ rūpamāsthāya yatra tvaṃ cottare sthitaḥ |
tasyāgrataḥ sthitaṃ liṃgaṃ varttate kāmadaṃ sadā || 30 ||
[Analyze grammar]

tasya darśana mātreṇa gaṇapo'yaṃ bhaviṣyati |
kuṇḍeśvareti vikhyātaḥ sa devo vai bhaviṣyati || 31 ||
[Analyze grammar]

ityuktaḥ sa tvayā devi samāsādya punaḥpunaḥ |
prasthāpitastvayādeśādvraja kuṇḍa mamājñayā || 32 ||
[Analyze grammar]

mahākālavanaṃ śīghraṃ liṃgamārādhya satvaram |
kīrtiste bhavitā putra triṣu lokeṣu śāśvatī || 33 ||
[Analyze grammar]

ityuktastatkṣaṇātprāpto dṛṣṭvā liṅgaṃ tu śāśvatam |
uttarasya śivasyāgre pūjayāmāsa bhaktitaḥ || 34 ||
[Analyze grammar]

tato devāḥ sagaṃdharvāḥ siddhāśca paramarṣayaḥ |
yakṣāścāpsarasaścaiva samājagmuḥ sahasraśaḥ || 35 ||
[Analyze grammar]

athāhaṃ tatkṣaṇātprāptastvayā sārddhaṃ gaṇairvṛtaḥ |
dṛṣṭvā kuṇḍaṃ gaṇeśaṃ tu liṃgārādhanatatparam || 36 ||
[Analyze grammar]

samādhidhyānanirataṃ proktamasmābhirādarāt |
tuṣṭā te pārvatī putra prārthyatāṃ varamuttamam || 37 ||
[Analyze grammar]

akṣayaṃ tu padaṃ prāptaṃ tvayā liṃgasya darśanāt |
adyaprabhṛti devo'yaṃ khyāto bhuvi bhaviṣyati |
nāmnā kuṇḍeśvaro yasmātsarvasaṃpatkaraḥ sadā || 38 ||
[Analyze grammar]

kuṇḍeśvaramanādiṃ tu bhaktyā paśyati yo naraḥ |
so'śvamedhasahasrasya phalaṃ prāpsyati nānyathā || 39 ||
[Analyze grammar]

tasya dānaphalaṃ sarvaṃ sarvatīrthaphalaṃ sadā |
liṃgaṃ kuṇḍeśvaraṃ yastu bhaktyā saṃpūjayiṣyati || 40 ||
[Analyze grammar]

daśānāmaśvamedhānāmagniṣṭomaśatasya ca |
sparśanātphalamāpnoti kuṇḍeśvarasya sarvadā || 41 ||
[Analyze grammar]

prātaḥ paśyaṃti ye bhaktyā kṛtvā niyamapūrvakam |
siddhiṃ sukāmikīṃ hṛṣṭāḥ saṃprāpsyaṃti na saṃśayaḥ || 42 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
kuṇḍeśvarasya devasya śṛṇu luṃpeśvaraṃ param || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye kuṃḍeśvaramāhātmyavarṇanaṃnāma catvāriṃśo 'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: