Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
tatra gatvā smaro garvī śivamāyāvimohitaḥ |
mohakassamadhoścādau dharmaṃ vistārayansthitaḥ || 1 ||
[Analyze grammar]

vasaṃtasya ca yo dharmmaḥ prasasāra sa sarvataḥ |
tapasthāne maheśasyauṣadhiprasthe munīśvara || 2 ||
[Analyze grammar]

vanāni ca praphullāni pādapānāṃ mahāmune |
āsanviśeṣatastatra tatprabhāvānmunīśvara || 3 ||
[Analyze grammar]

puṣpāṇi sahakārāṇāmaśokavanikāsu vai |
virejussusmaroddīpakārāṇi surabhīṇyapi || 4 ||
[Analyze grammar]

kairavāṇi ca puṣpāṇi bhramarākalitāni ca |
babhūburmadanāveśakarāṇi ca viśeṣataḥ || 5 ||
[Analyze grammar]

sakāmoddīpanakaraṃ kokilākalakūjitam |
āsīdati suramyaṃ hi manoharamatipriyam || 6 ||
[Analyze grammar]

bhramarāṇāṃ tathā śabdā vividhā abhavanmune |
manoharāśca sarveṣāṃ kāmoddīpakarā api || 7 ||
[Analyze grammar]

caṃdrasya viśadā kāṃtirvikīrṇā hi samaṃtata |
kāmināṃ kāminīnāṃ ca dūtikā iva sābhavat || 8 ||
[Analyze grammar]

mānināṃ preraṇāyāsīttatkāle kāladīpikā |
mārutaśca sukhaḥ sādho vavau virahiṇo'priyaḥ || 9 ||
[Analyze grammar]

evaṃ vasaṃtavistāro madanāveśakārakaḥ |
vanaukasāṃ tadā tatra munīnāṃ dussaho'tyabhūt || 10 ||
[Analyze grammar]

acetasāmapi tadā kāmāsaktirabhūnmune |
sucetāsāṃ hi jīvānāṃ seti kiṃ varṇyate kathā||1 || || 1 ||
[Analyze grammar]

evaṃ cakāra sa madhussvaprabhāvaṃ sudussaham |
sarveṣā caiva jīvānāṃ kāmoddīpanakārakaḥ || 12 ||
[Analyze grammar]

akālanimitaṃ tāta madhorvīkṣya harastadā |
āścaryyaṃ paramaṃ mene svalīlāttatanuḥ prabhuḥ || 13 ||
[Analyze grammar]

atha līlākarastatra tapaḥ paramaduṣkaram |
tatāpa sa vaśīśo hi haro duḥkhaharaḥ prabhuḥ || 14 ||
[Analyze grammar]

vasaṃte prasṛte tatra kāmo ratisamanvitaḥ |
cūtaṃ bāṇaṃ samākṛṣya sthitastadvāmapārśvataḥ || 15 ||
[Analyze grammar]

svaprabhāvaṃ vitastāra mohayansakalāñjanān |
ratyāyuktaṃ tadā kāmaṃ dṛṣṭvā ko vā na mohitaḥ || 16 ||
[Analyze grammar]

evaṃ pravṛttasuratau śṛṃgāro'pi gaṇaissaha |
hāvabhāvayutastatra praviveśa harāṃtikam || 17 ||
[Analyze grammar]

madanaḥ prakaṭastatra nyavasaccittago bahiḥ |
na dṛṣṭavāṃstadā śaṃbhośchidraṃ yena praviśyate || 18 ||
[Analyze grammar]

yadā cāprāptavivarastasminyogivare smaraḥ |
mahādevastadā so'bhūnmahābhayavimohitaḥ || 19 ||
[Analyze grammar]

jvalajjvālāgnisaṃkāśaṃ bhālanetrasamanvitam |
dhyānasthaṃ śaṃkaraṃ ko vā samāsādayituṃ kṣamaḥ || 20 ||
[Analyze grammar]

etasminnaṃtare tatra sakhībhyāṃ saṃyutā śivā |
jagāma śivapūjārthaṃ nītvā puṣpāṇyanekaśaḥ || 21 ||
[Analyze grammar]

pṛthivyāṃ yādṛśaṃ lokaissauṃdaryaṃ varṇyate mahat |
tatsarvamadhikaṃ tasyāṃ pārvatyāmasti niścitam || 22 ||
[Analyze grammar]

ārtavāṇi supuṣpāṇi dhṛtāni ca tayā yadā |
tatsauṃdaryaṃ kathaṃ varṇyamapi varṣaśatairapi || 23 ||
[Analyze grammar]

yadā śivasamīpe tu gatā sā parvatātmajā |
tadaiva śaṃkaro dhyānaṃ tyaktvā kṣaṇamavasthitaḥ || 24 ||
[Analyze grammar]

tacchidraṃ prāpya madanaḥ prathamaṃ harṣaṇena tu |
bāṇena harṣayāmāsa pārśvasthaṃ candraśekharam || 25 ||
[Analyze grammar]

śṛṃgāraiśca tadā bhāvaissahitā pārvatī haram |
jagāma kāmasāhāyye mune surabhiṇā saha || 26 ||
[Analyze grammar]

tadevākṛṣya taccāpaṃ rucyarthaṃ śūladhāriṇaḥ |
drutaṃ puṣpaśaraṃ tasmai smaro'muṃcatsusaṃyataḥ || 27 ||
[Analyze grammar]

yathā niraṃtaraṃ nityamāgacchati tathā śivam |
tannamaskṛtya tatpūjāṃ kṛtvā tatpurataḥ sthitā || 28 ||
[Analyze grammar]

sā dṛṣṭā pārvatī tatra prabhuṇā giriśena hi |
vivṛṇvatī tadāṃgāni strīsvabhāvātsulajjayā || 29 ||
[Analyze grammar]

susaṃsmṛtya varaṃ tasyā vidhidattaṃ purā prabhuḥ |
śivopi varṇayāmāsa tadaṃgāni mudā mune || 30 ||
[Analyze grammar]

śiva uvāca |
ki mukhaṃ kiṃ śaśāṃkaśca kiṃ netre cotpale ca kim |
 bhrukuṭyau dhanuṣī caite kaṃdarpasya mahātmanaḥ || 31 ||
[Analyze grammar]

adharaḥ kiṃ ca biṃbaṃ kiṃ kiṃ nāsā śukacaṃcukā |
kiṃ svaraḥ kokilālāpaḥ kiṃ madhyaṃ cātha vedikā || 32 ||
[Analyze grammar]

kiṃ gatirvarṇyate hyasyāḥ kiṃ rūpaṃ varṇyate muhuḥ |
puṣpāṇi kiṃ ca varṇyaṃte vastrāṇi ca tathā punaḥ || 33 ||
[Analyze grammar]

lālityaṃ cāru yatsṛṣṭau tadekatra vinirmitam |
sarvathā ramaṇīyāni sarvāṃgāni na saṃśayaḥ || 34 ||
[Analyze grammar]

aho dhanyatarā ceyaṃ pārvatyadbhutarūpiṇī |
etatsamā na trailokye nārī kāpi surūpiṇī || 35 ||
[Analyze grammar]

sulāvaṇyānidhiśceyamadbhutāṃgāni bibhratī |
vimohinī munīnāṃ ca mahāsukhavivarddhinī || 36 ||
[Analyze grammar]

|| brahmovāca |
ityevaṃ varṇayitvā tu tadaṃgāni muhurmuhuḥ |
vidhidattavarādhyāsāddharastu virarāma ha || 37 ||
[Analyze grammar]

hastaṃ vastrāṃtare yāvadacālayata śaṃkaraḥ |
strīsvabhāvācca sā tatra lajjitā dūrato gatā || 38 ||
[Analyze grammar]

vivṛṇvatī nijāṃgāni paśyaṃtī ca muhurmuhuḥ |
suvīkṣaṇairmahāmodātsusmitābhūcchivā mune || 39 ||
[Analyze grammar]

evaṃ ceṣṭāṃ tadā dṛṣṭvā śaṃbhurmohamupāgataḥ |
uvāca vacanaṃ caivaṃ mahālīlo maheśvaraḥ || 40 ||
[Analyze grammar]

asyā darśanamātreṇa mahānaṃdo bhavatyalam |
yadāliṃganamenasyāḥ kuryyāṃ kintu tatassukham || 41 ||
[Analyze grammar]

kṣaṇamātraṃ vicāryyetthaṃ saṃpūjya girijāṃ tataḥ |
prabuddhasya mahāyogī suvirakto jagāviti || 42 ||
[Analyze grammar]

kiṃ jātaṃ caritaṃ citraṃ kimahaṃ mohamāgataḥ |
kāmena vikṛtaścādya bhūtvāpi prabhurīśvaraḥ || 43 ||
[Analyze grammar]

īśvarohaṃ yadīccheyaṃ parāṃgasparśanaṃ khalu |
tarhi ko'nyo'kṣamaḥ kṣudraḥ kiṃ kiṃ naiva kariṣyati || 44 ||
[Analyze grammar]

evaṃ vairāgyamāsādya paryyaṃkāsādanaṃ ca tat |
vārayāmāsa sarvātmā pareśaḥ kiṃ patediha || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāntargatatṛtīye pārvatīkhaṇḍe kāmakṛtavikāravarṇananāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: