Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 165 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
bhūtālayaṃ tato gacchettīrthaṃ pāpaharaṃ padam |
bhūtālayo vaṭo yatra yatra prācī tu caṃdanā || 1 ||
[Analyze grammar]

bhūtālaye naraḥ snātvā kṛṣṇāṣṭamyāmupoṣitaḥ |
yastu kṛṣṇatilāndadyānna sa preto'bhijāyate || 2 ||
[Analyze grammar]

pitṝnuddiśya yo dadyādudakuṃbhaṃ tilaiḥ saha |
pūrvajānpretabhāvātsa mocayennātra saṃśayaḥ || 3 ||
[Analyze grammar]

yasya nāmnā naraḥ snāti pretatvātsa vimucyate |
caturdaśyāmathāṣṭamyāṃ prabhāte vimalodake || 4 ||
[Analyze grammar]

tīrthe bhūtālaye snātvā dṛṣṭvā bhūtālayaṃ vaṭam |
bhūteśvaraprasādena bhūtebhyo na labhedbhayam || 5 ||
[Analyze grammar]

iti śrībhūteśvaratīrtham |
atastīrthātparaṃ tīrthaṃ ghaṭeśvaramiti smṛtam |
yatra snātvā tu taṃ dṛṣṭvā muktibhāgī bhaveddhruvam || 6 ||
[Analyze grammar]

yatra sābhramatī  tīrthaṃ ghaṭo vai paramo mahān |
dṛṣṭvā caiva mahādevaṃ mucyate nātra saṃśayaḥ || 7 ||
[Analyze grammar]

tatra gatvā viśeṣeṇa plakṣapūjāṃ karoti yaḥ |
manasābhīpsitānkāmāṃllabhate mānavo bhuvi || 8 ||
[Analyze grammar]

iti ghaṭeśvaratīrtham |
tato gacchennaro bhaktyā vaidyanātheti viśrutam |
tatra snātvā narastīrthe śivapūjanatatparaḥ || 9 ||
[Analyze grammar]

pitṝnsaṃtarpya vidhinā sarvayajñaphalaṃ labhet |
vijayo devasaṃbhūtaḥ sarvapāpakṣayaṃkaraḥ |
yaṃ dṛṣṭvā vividhānkāmānprāpnuyuste narāḥ sadā || 10 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe vijayītīrthamāhātmyaṃnāma paṃcaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 165 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 165

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: