Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
atha jālaṃdharo'paśyatkabaṃdhacayabhīṣaṇam |
raṇaṃ rudhiramāṃsaugha majjā medo'sthidurgamam || 1 ||
[Analyze grammar]

tatra jālaṃdharo daityaḥ priyāharaṇaduḥkhitaḥ |
raṇe vilokayāmāsa vṛṣasthaṃ pārvatīpatim || 2 ||
[Analyze grammar]

ghorāhibhogenavibhūṣitāṃgaṃ jaṭākalāpe śaśibhūṣaṇāṃkitam |
netrāgnikīlopariśobhitāṃgaṃ vinā raṇaṃ saṃpradadarśa siṃdhujaḥ || 3 ||
[Analyze grammar]

śīghraṃ svarathamāruhya samudratanayastadā |
saṃruṣṭaḥ prāha taṃ śuṃbhaṃ tāpaso na hatastvayā || 4 ||
[Analyze grammar]

prāha jālaṃdharaṃ śuṃbhastapastena mahatkṛtam |
haṃtuṃ na śakyate'smābhirharaḥ saṃgrāmadurjayaḥ || 5 ||
[Analyze grammar]

itiśuṃbhoktamākarṇyasiṃdhujaḥkrodhamūrcchitaḥ |
haraṃ padmasahasreṇa daityasainyena saṃvṛtam || 6 ||
[Analyze grammar]

gṛhītvā kālakedāraṃ dhanurjālaṃdharo yayau |
bāṇāṃstīkṣṇānatisthūlānlohastaṃbhāntathā bahūn || 7 ||
[Analyze grammar]

mumoca yudhi durdharṣo varṣanmegha ivāgame |
āyāṃtaṃ rurudhuḥ siṃdhusūnuṃ śaṃbhugaṇā yudhi || 8 ||
[Analyze grammar]

tato rudreṇa raudraiśca śaraughaistāḍito ruṣā |
rudrabāṇaistadā tasya kavacaṃ bhuvi pātitam || 9 ||
[Analyze grammar]

vivarmāpi babhau so'tha meghamukto yathācalaḥ |
punarjālaṃdharasyāṃgaṃ śaṃbhunā kīlitaṃ śaraiḥ || 10 ||
[Analyze grammar]

rudhiraṃ bahu susrāva jālaṃdharaśarīrataḥ |
tenāśu rudhiraugheṇa plāvitā sakalā mahī || 11 ||
[Analyze grammar]

tato devā bhayaṃ jagmurdānavāśca cakaṃpire |
tyaktvā te pramathā vīrā raṇabhūmiṃ pradudruvuḥ || 12 ||
[Analyze grammar]

nadyā iva parā mūrttiḥ prasṛtā sarvato'pi ca |
athāhārṇavajo rudraṃ dhanurdhara varo hyasi || 13 ||
[Analyze grammar]

idānīṃ tatkariṣyāmi yena gacchasi saṃkṣayam |
ityuktvā kālakedāraṃ saśaraṃ pratigṛhya tat || 14 ||
[Analyze grammar]

śīghraṃ saṃpūrayāmāsa śarairnānāvidhaiḥ śivam |
śivaḥ sahasrakoṭībhiḥ pūritāṃgo raṇe babhau || 15 ||
[Analyze grammar]

vihaṃgamairyathākāśaṃ vṛkṣairiva mahāgiriḥ |
daityamuktaistutairbāṇairdṛṣṭvā vyāptaṃ maheśvaram || 16 ||
[Analyze grammar]

vīrabhadrastathā kopājjālaṃdharamadhāvata |
apīḍayadameyātmā samudratanayaṃ balī || 17 ||
[Analyze grammar]

jālaṃdharo'tha saṃkruddho vidhyanbāṇaiḥ sahasraśaḥ |
dhanuḥ śarānrathaṃ chatraṃ sārathiṃ tilaśaḥ śaraiḥ || 18 ||
[Analyze grammar]

cakāra vīrabhadrasya siṃdhusūnuḥ pratāpavān |
vīrabhadro'tha viratho hatavāngadayābdhijam || 19 ||
[Analyze grammar]

tathaiva gadayā so'pi taṃ hatvāpātayadbhuvi |
gadāprahārapatitamālokyātivimūrcchitam || 20 ||
[Analyze grammar]

maṇibhadro'tha samare jālaṃdharamadhāvata |
atikruddhaṃ tamāyāṃtaṃ dṛṣṭvā daityo mahāraṇe || 21 ||
[Analyze grammar]

śarairvyastopakaraṇaṃ sa cakāra nadīsutaḥ |
atha mūrcchāṃ parityajya uttasthau siṃhavannadan || 22 ||
[Analyze grammar]

vīrabhadrastataḥ kopānmaṇibhadraḥ pratāpavān |
jaghnatuḥ parvatābhyāṃ tau vyomasthaṃ taṭinīsutam || 23 ||
[Analyze grammar]

tadaṃge patitau dṛṣṭvā parvatau vininadya ca |
jaghāna muṣṭipātena vīrabhadro nadīsutam || 24 ||
[Analyze grammar]

maṇibhadraścaraṇayordhṛtvā sāgaranaṃdanam |
syaṃdanādbhrāmayāmāsa tadadbhutamivābhavat || 25 ||
[Analyze grammar]

maṇibhadra gṛhīto'pi daityarāṭsa mahābalaḥ |
hatvā caraṇaghātena maṇibhadramapātayat || 26 ||
[Analyze grammar]

jālaṃdharo mahābāhurvīrabhadraṃ ca muṣṭinā |
athāgataḥ parivṛto gaṇairvai naṃdikeśvaraḥ || 27 ||
[Analyze grammar]

śuṃbhastamāgataṃ dṛṣṭvā rurodha saha sainikaiḥ |
dvaṃdvayuddhairathājagmurgaṇā daityaiḥ parasparam || 28 ||
[Analyze grammar]

śuṃbhaḥ śilādajaṃ rāhurmahākālaṃ raṇe yayau |
kolāhalaṃ niśuṃbho'tha ketuḥ kālamadhāvata || 29 ||
[Analyze grammar]

śailodaro guhaṃ jaṃbho mālyavaṃtaṃ mahābalaḥ |
mahāpārśvo yayau caṃḍaṃ caṃḍīśo romakaṃṭakam || 30 ||
[Analyze grammar]

vikaṭāsyo'tha vai bhṛṃgimurunetro vināyakam |
evaṃ daityeśvaraiḥ sārddhaṃ gaṇānāmadhipā yayuḥ || 31 ||
[Analyze grammar]

atha śuṃbhāyudhairbāṇaiḥ prahataśca śilādajaḥ |
cūrṇīcakārādriśṛṃgaiḥ kapituṃḍo mahattaraiḥ || 32 ||
[Analyze grammar]

śuṃbhastenārditaḥ śaktyā śilādaṃ ca jaghāna tam |
mahākālo jaghānātha taṃ rāhuṃ raṇamūrddhani || 33 ||
[Analyze grammar]

śaktyātha tasya hatavānsyaṃdanaṃ sa mahādriṇā |
kolāhalo hataḥ śaktyā niśuṃbhena pratāpavān || 34 ||
[Analyze grammar]

śaktiṃ gṛhītvā hyahanadrathaṃ sārathinā saha |
virathenātha daityena bhṛśaṃ kruddhena saṃyuge || 35 ||
[Analyze grammar]

kolāhalo sureṃdreṇa sahasraphaṇinā hataḥ |
taṃ hatvā cātivegena rathaṃ cānyamupāgataḥ || 36 ||
[Analyze grammar]

phaṇicakrahataḥ saṃkhye kṣaṇānmūrcchāṃ vihāya ca |
svarathātśīghramuttīrya gṛhītvā khaḍgacarmaṇī || 37 ||
[Analyze grammar]

sarvaṃ cakre niśuṃbhasya sa rathādyasinā pṛthak |
punaḥ svarathamāruhya daityaṃ bāṇairatāḍayat || 38 ||
[Analyze grammar]

niśuṃbho'pyatiroṣācca tatparākramavismitaḥ |
śaktyā mahābalastasya rathaṃ sāśvaṃ nyaṣūdayat || 39 ||
[Analyze grammar]

kolāhalo raṇe dhāvanniśuṃbhaṃ viratho balī |
gataḥ sa sarathaṃ cakre virathaṃ bhujabaṃdhanāt || 40 ||
[Analyze grammar]

ketupucchaṃ gṛhītvā ca bhrāmayāmāsa cāṃbare |
kālaścikṣepa so'pyadriṃ sa ciccheda giriṃ javāt || 41 ||
[Analyze grammar]

taṃ nagaṃ cūrṇitaṃ dṛṣṭvā tāḍayāmāsa muṣṭinā |
kālaścūrṇitasarvāṃgaḥ ketunā prādravadbhayāt || 42 ||
[Analyze grammar]

śailodarastathā skaṃdaṃ jaghāna gadayorasi |
ṣaḍānano'pi taṃ śaktyā hatvā bhūmāvapātayat || 43 ||
[Analyze grammar]

śaktiprahāreṇa mṛtaṃ dānavaṃ vīkṣya ṣaṇmukhaḥ |
jagarja tatra vaicitryaṃ yathā krauṃce vidārite || 44 ||
[Analyze grammar]

mālyavānatha bāṇaughairjaṃbhamabhyardayadraṇe |
jaṃbho'pi sāyakaistīkṣṇairbhittvā taṃ mūrcchitaṃ jahau || 45 ||
[Analyze grammar]

mahāpārśvo rathaṃ dhṛtvā bāṇaughairvājivarjitam |
līlayaiva ca khe nītvā vyaśvaṃ caṃḍamapātayat || 46 ||
[Analyze grammar]

vyaśvaṃ rathaṃ vilokyātha tataścaṃḍo'grahīdgajam |
āpataṃtaṃ mahāpārśvaṃ caṃḍastaṃ gadayāhanat || 47 ||
[Analyze grammar]

aciṃtyaiva gadāpātaṃ so'suro bhṛśadāruṇaḥ |
prahatya muṣṭinā caṃḍaṃ pātayāmāsa bhūtale || 48 ||
[Analyze grammar]

caṃḍīśaśastrābhihato romakaṃṭho mahāsuraḥ |
caṃḍīśaṃ pādayordhṛtvā rathamūrdhni nyapātayat || 49 ||
[Analyze grammar]

papāta sahasā bhūmau yayau taṃ bhīṣaṇekṣaṇaḥ |
urunetreṇa samare hato laṃbodaraḥ śaraiḥ || 50 ||
[Analyze grammar]

daṃtenorasi taṃ hatvā pātayāmāsa bhūtale |
ūrunetraḥ kṣaṇācchāṃtimāgatyāśu rathaṃ kṣaṇāt || 51 ||
[Analyze grammar]

jaghāna mudgareṇāsau mūrdhni siṃdūramaṃḍite |
gaṇeśvaraḥ paṭṭiśena jaghānorasi dānavam || 52 ||
[Analyze grammar]

tanmukhādatha niṣkrāṃto navaśīrṣo'suro mahān |
aṣṭādaśabhujo rājanso'pyadhāvata śāṃkarim || 53 ||
[Analyze grammar]

navaśīrṣorunetrābhyāṃ raṇe ruddho vināyakaḥ |
jarjarīkṛtadeho'pi jagrāha paraśuṃ ruṣā || 54 ||
[Analyze grammar]

tena ciccheda śastrāṇi tayorājau gaṇeśvaraḥ |
ruddhaṃ gaṇeśvaraṃ dṛṣṭvā tābhyāṃ saṃkhye'tha ṣaṇmukhaḥ || 55 ||
[Analyze grammar]

śīghramāgatya senānīrjaghāna navaśīrṣakam |
navaśīrṣaṃ raṇe hatvā urunetramadhāvata || 56 ||
[Analyze grammar]

skaṃdaḥ svaśaktighātena pātayāmāsa taṃ nṛpa |
paśyañjālaṃdharaḥ skaṃdaṃ yayau sainyena saṃvṛtaḥ || 57 ||
[Analyze grammar]

putraprītyāsurānhaṃtuṃ sagaṇaḥ śaṃkaro'pi ca |
tato ghorataraṃ yuddhamabhūdadbhutasainyayoḥ || 58 ||
[Analyze grammar]

harasiṃdhujayoryuddhe gataprāṇeva rodasī |
atha jālaṃdharaḥ kruddho bāṇaṃ saṃdhāya dāruṇam || 59 ||
[Analyze grammar]

sahasraśatasaṃkhyākaiḥ patraiḥ sarvatra bhūṣitam |
daityeṃdrastena bāṇena lalāṭetāḍayacchivam || 60 ||
[Analyze grammar]

mamajjāpuṃkhamaryādaṃ lalāṭe śaṃkarasya ca |
bhāle śaśāṃkavacchaṃbhoḥ sa rarāja mahāprabhaḥ || 61 ||
[Analyze grammar]

yathādityo hi gharmāṃte saṃdhyākāleṃbudāgame |
atha rudro mahābāṇaṃ jagrāha jvalanopamam || 62 ||
[Analyze grammar]

yasya vege tu pavanaḥ phale yasyāgnibhāskarau |
kālo graṃthiṣu sarveṣu śare devī dharā sthitā || 63 ||
[Analyze grammar]

harastena śareṇāśu vivyādha hṛdi siṃdhujam |
tena bāṇaprahāreṇa rudhiraughapariplutaḥ || 64 ||
[Analyze grammar]

papāta śarabhinnāṃgo vajrāhata ivācalaḥ |
tadā daityāḥ samākraṃdanjagarjuḥ pramathāstathā || 65 ||
[Analyze grammar]

siṃdhujaṃ mūrchitaṃ dṛṣṭvā rurudhurdānavāḥ śivam |
rakṣārthamudyatāḥ kecitkecittaṃ paritaḥ sthitāḥ || 66 ||
[Analyze grammar]

yāvajjālaṃdharo mūrchāṃ prāpto vāridhinaṃdanaḥ |
tāvadrudreṇa nārācairhatā jālaṃdharī camūḥ || 67 ||
[Analyze grammar]

cirājjālaṃdharastyaktvā mūrchāṃ sainyaṃ hataṃ nṛpa |
dṛṣṭvā bhayānvitaḥ senāṃ vikīrṇāṃ ca tathā raṇe || 68 ||
[Analyze grammar]

tataḥ kāvyaṃ sa sasmāra manasā paramaṃ gurum |
smṛtastena tvaranprāptaḥ kavirjālaṃdharaṃ prati || 69 ||
[Analyze grammar]

svasti kṛtvā jagādātha bhārgavaḥ siṃdhunaṃdanam |
kiṃ karomi mahārāja tava kāryaṃ mahābala || 70 ||
[Analyze grammar]

nārada uvāca |
iti kāvyavacaḥ śrutvā bhārgavaṃ bahu mānayan |
natvā gurumuvācātha rājā jālaṃdharastathā || 71 ||
[Analyze grammar]

rājovāca |
jīvayaitānmṛtāñchukra daityānsarvānsamaṃtataḥ |
ityuktaḥ siṃdhujenājau sainyaṃ tatra vyalokayat || 72 ||
[Analyze grammar]

paṃcaviṃśatsahasrāṇi yojanānāṃ pramāṇataḥ |
daityāṃgarathasaṃkīrṇamuparyupari pārthiva || 73 ||
[Analyze grammar]

ucchraye paṃcanavatiyojanānāṃ mahīṃ citām |
yodhavāhanadehādyairiva pūrṇāṃ dharāṃ tataḥ || 74 ||
[Analyze grammar]

maṃtrodakena cābhyukṣya daityānutthāpayatkaviḥ |
yāvadrudro jaṭājūṭaṃ babaṃdha bhujagairdṛḍham || 75 ||
[Analyze grammar]

tāvatkāvyena tatsainyaṃ maṃtreṇotthāpitaṃ nṛpa |
vyāghrānyathā kesariṇo gajeṃdrāḥ śūkarānyathā || 76 ||
[Analyze grammar]

āgatāndānavāndṛṣṭvā ciṃtayāmāsa śaṃkaraḥ |
kimetadiha saṃjātaṃ mṛtānsṛjati kutracit || 77 ||
[Analyze grammar]

dadarśa ciṃtayankāvya iti tasminraṇe bhavaḥ |
jīvayaṃtaṃ raṇe daityāndhāvaṃtaṃ vegavattaram || 78 ||
[Analyze grammar]

tataḥ kruddho mahādevaḥ śukraṃ haṃtuṃ mano dadhe |
triśūlinamanujñāya rahaścovāca taṃ kaviḥ || 79 ||
[Analyze grammar]

brāhmaṇo'haṃ kathaṃ haṃsi sarvavidyāviśāradam |
brahmahatyā mayi hate tava rudra bhaviṣyati || 80 ||
[Analyze grammar]

iti śrutvā kavervākyaṃ śūlaṃ tatyāja śaṃkaraḥ |
smṛtvā tatpūrvavṛttāṃtaṃ yallagnaṃ brahmaṇaḥ śiraḥ || 81 ||
[Analyze grammar]

brāhmaṇo na hi haṃtavyo haranprāṇānapi priyān |
ayaṃ tu jīvayandaityānnigrāhyaḥ sarvathā mayā || 82 ||
[Analyze grammar]

tasmādenaṃ kṣipāmyāśu strīyonau daityajīvanam |
evamuktavataḥ śaṃbhostṛtīyanayanāddrutam || 83 ||
[Analyze grammar]

kṛtyā vivāsā cātyugrā muktakeśī mahodarā |
sthūlalaṃbastanī yonī daṃṣṭrālocanabhīṣaṇā || 84 ||
[Analyze grammar]

ājñāpayeti sa tayā proktastāmabravīcchivaḥ |
kṛtye tvaṃ dānavācāryaṃ svayonau kṣipa durmatim || 85 ||
[Analyze grammar]

yāvajjālaṃdharaṃ hanmi tāvadenaṃ bhage vaha |
hate jālaṃdhare daitye paścānnistīrya mocaya || 86 ||
[Analyze grammar]

hareṇokteti sā kṛtyā bhārgavaṃ samadhāvata |
papāta bhūmau tāṃ dṛṣṭvā kavirdaityāḥ pradudruvuḥ || 87 ||
[Analyze grammar]

keśeṣvākṛṣya dhunvānā nagnamāliṃgya bhārgavam |
yonau dadhāra sā kṛtyā hasaṃtī jayanaṃdana || 88 ||
[Analyze grammar]

bhage kṣiptaṃ guruṃ dṛṣṭvā yāvajjālaṃdharo'suraḥ |
saṃdadhe mārgaṇāṃstāvatsā kṛtyādṛśyatāṃ gatā || 89 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatasahasrasaṃhitāyāṃ yudhiṣṭhiranāradasamvāde jālaṃdharopākhyāne śukrayonipraveśonāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 17

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: