Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 85 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vena uvāca |
bhagavandevadeveśa prasādācca mama tvayā |
bhāryātīrthaṃ samākhyātaṃ pitṛtīrthamanuttamam || 1 ||
[Analyze grammar]

mātṛtīrthaṃ hṛṣīkeśa bahupuṇyapradāyakam |
prasādasumukho bhūtvā gurutīrthaṃ vadasva me || 2 ||
[Analyze grammar]

śrībhagavānuvāca |
kathayiṣyāmyahaṃ rājangurutīrthamanuttamam |
sarvapāpaharaṃ proktaṃ śiṣyāṇāṃ gatidāyakam || 3 ||
[Analyze grammar]

śiṣyāṇāṃ paramaṃ puṇyaṃ dharmarūpaṃ sanātanam |
paraṃ tīrthaṃ paraṃ jñānaṃ pratyakṣaphaladāyakam || 4 ||
[Analyze grammar]

yasyaprasādādrājeṃdra ihaiva phalamaśnute |
paraloke sukhaṃ bhuṃkte yaśaḥ kīrtimavāpnuyāt || 5 ||
[Analyze grammar]

prasādādyasya rājeṃdra guroścaiva mahātmanaḥ |
pratyakṣaṃ dṛśyate śiṣyaistrailokyaṃ sacarācaram || 6 ||
[Analyze grammar]

vyavahāraṃ ca lokānāmācāraṃ nṛpanaṃdana |
vijñānaṃ viṃdate śiṣyo mokṣaṃ caiva prayāti ca || 7 ||
[Analyze grammar]

sarveṣāmeva lokānāṃ yathā sūryaḥ prakāśakaḥ |
guruḥ prakāśakastadvacchiṣyāṇāṃ gatiruttamā || 8 ||
[Analyze grammar]

rātrāveva prakāśecca somo rājā nṛpottama |
tejasā sādhayetsarvamadhikāraṃ carācaram || 9 ||
[Analyze grammar]

gṛheprakāśayeddīpaḥ samūhaṃ nṛpasattama |
tejasā nāśayetsarvamaṃdhakāraghanāvilam || 10 ||
[Analyze grammar]

ajñānatamasā vyāptaṃ śiṣyaṃ dyotayate guruḥ |
śiṣyaprakāśauddyotairupadeśairmahāmate || 11 ||
[Analyze grammar]

divāprakāśakaḥ sūryaḥ śaśīrātrau prakāśakaḥ |
gṛhaprakāśako dīpastamonāśakaraḥ sadā || 12 ||
[Analyze grammar]

rātrau divā gṛhasyāṃte guruḥ śiṣyaṃ sadaiva hi |
ajñānākhyaṃ tamastasya guruḥ sarvaṃ praṇāśayet || 13 ||
[Analyze grammar]

tasmādguruḥ paraṃ tīrthaṃ śiṣyāṇāmavanīpate |
evaṃ jñātvā tataḥ śiṣyaḥ sarvadā taṃ prapūjayet || 14 ||
[Analyze grammar]

guruṃ puṇyamayaṃ jñātvā trividhenāpi karmaṇā |
ityarthe śrūyate vipra itihāsaḥ purātanaḥ || 15 ||
[Analyze grammar]

sarvapāpaharaḥ proktaścyavanasya mahātmanaḥ |
bhārgavasya kule jātaścyavano munisattamaḥ || 16 ||
[Analyze grammar]

tasya ciṃtā samutpannā ekadā tu nṛpottama |
kadāhaṃ jñānasaṃpanno bhaviṣyāmi mahītale || 17 ||
[Analyze grammar]

divārātraupraciṃtetsa jñānārthī munisattamaḥ |
evaṃ tu ciṃtamānasya matirāsīnmahātmanaḥ || 18 ||
[Analyze grammar]

tīrthayātrāṃ prayāsyāmi abhīṣṭaphaladāyinīm |
gṛhakṣetrādisaṃtyajya bhāryāṃ putraṃ dhanaṃ tataḥ || 19 ||
[Analyze grammar]

tīrthayātrāprasaṃgena aṭate medinīṃ tadā |
lomānulomayātrāṃ sa gaṃgāyāḥ kṛtavānnṛpa || 20 ||
[Analyze grammar]

sa tadvannarmadāyāśca sarasvatyā munīśvaraḥ |
godāvaryādisarvāsāṃ nadīnāṃ sāgarasya ca || 21 ||
[Analyze grammar]

anyeṣāṃ sarvatīrthānāṃ kṣetrāṇāṃ ca nṛpottama |
devānāṃ puṇyaligānāṃ yātrāvyājena so'bhramat || 22 ||
[Analyze grammar]

bhramamāṇasya tasyāpi tīrtheṣu parameṣu ca |
bhramamāṇaḥ samāyātaḥ kṣetrāṇāmuttamaṃ tadā |
kāyaśca nirmalo jātaḥ sūryatejaḥ samaprabhaḥ || 23 ||
[Analyze grammar]

cyavanaḥ kāśate dīptyā pūtātmānena karmaṇā || 24 ||
[Analyze grammar]

narmadā dakṣiṇe kūle nāmnā amarakaṃṭakam |
dadarśa sumahāligaṃ sarveṣāṃ gatidāyakam || 25 ||
[Analyze grammar]

natvā stutvā tu saṃpūjya siddhanāthaṃ maheśvaram |
jvāleśvaraṃ tato dṛṣṭvā dṛṣṭvā cāpyamareśvaram || 26 ||
[Analyze grammar]

brahmeśaṃ kapileśaṃ ca mārkaṃḍeśvaramuttamam |
evaṃ yātrāṃ tataḥ kṛtvā oṃkāraṃ samupāgataḥ || 27 ||
[Analyze grammar]

vaṭacchāyāṃ samāśritya śītalāṃ śramanāśinīm |
sukhena saṃsthito vipraścyavano bhṛgunaṃdanaḥ || 28 ||
[Analyze grammar]

tatra svanaṃ sa śuśrāva samuktaṃ pakṣiṇā tadā |
divyabhāṣā samāyuktaṃ jñānavijñānasaṃyutam || 29 ||
[Analyze grammar]

śukaśca ekastatrāste bahukālaprajīvakaḥ |
kuṃjalonāma dharmātmā catuḥputraḥ sabhāryakaḥ || 30 ||
[Analyze grammar]

āsaṃstasya hi putrāśca catvāraḥ pitṛnaṃdanāḥ |
teṣāṃ nāmāni rājeṃdra kathayiṣye tavāgrataḥ || 31 ||
[Analyze grammar]

jyeṣṭhastu ujjvalo nāma dvitīyastu samujjvalaḥ |
tṛtīyo vijvalonāma caturthaśca kapiṃjalaḥ || 32 ||
[Analyze grammar]

evaṃ putrāstu catvāraḥ kuṃjalasya mahāmate |
śukasya tasya puṇyasya pitṛmātṛparāyaṇāḥ || 33 ||
[Analyze grammar]

bhramaṃti girikuṃjeṣu dvīpeṣu ca samāhitāḥ |
bhojanārthaṃ tu saṃkṣubdhāḥ kṣudhayā paripīḍitāḥ || 34 ||
[Analyze grammar]

svodarasthāṃ kṣudhāṃ saumya phalairamṛtasannibhaiḥ |
amṛtasvādutoyena śamayaṃti nṛpottama || 35 ||
[Analyze grammar]

phalaṃ pakvaṃ rasālaṃ tu āhārārthaṃ suputrakāḥ |
datvā phalāni daṃpatyornikṣipaṃti prayatnataḥ || 36 ||
[Analyze grammar]

māturarthe mahābhāgā bhaktibhāvasamanvitāḥ |
tuṣṭā āhāramutpādya bhakṣayaṃti paṭhaṃti ca || 37 ||
[Analyze grammar]

tatra krīḍāratāḥ sarve vilasaṃti ramaṃti ca |
saṃdhyākālaṃ samājñāya pituraṃtikamuttamam || 38 ||
[Analyze grammar]

āyāṃti bhakṣyamādāya gurvarthaṃ tu prayatnataḥ |
paśyatastasya viprasya cyavanasya mahātmanaḥ || 39 ||
[Analyze grammar]

āgatāstvaṃḍajāḥ sarve piturnīḍaṃ suśobhanam |
pitaraṃ mātaraṃ cobhau praṇemuste mahāmate || 40 ||
[Analyze grammar]

tābhyāṃ bhakṣyaṃ samāsādya upatasthustayoḥ puraḥ |
sarve saṃbhāṣitāḥ pitrā mānitāste sutottamāḥ || 41 ||
[Analyze grammar]

mātrā ca kṛpayā rājanvacanaiḥ prītisaṃmitaiḥ |
pakṣavātena śītena mātāpitrośca te tadā || 42 ||
[Analyze grammar]

teṣāmāpyāyanaṃ tau dvau cakrāte pakṣiṇau nṛpa |
āśīrbhirabhinaṃdyaiva dvābhyāmapi suputrakān || 43 ||
[Analyze grammar]

taiśca dattaṃ susaṃpuṣṭamāhāramamṛtopamam |
tāveva hi susaṃprītiṃ cakrāte dvijasattama || 44 ||
[Analyze grammar]

pibato nirmalaṃ toyaṃ tīrthakoṭisamudbhavam |
svasthānaṃ tu samāśritya sukhasaṃtuṣṭamānasau || 45 ||
[Analyze grammar]

cakrāte ca kathāṃ divyāṃ supuṇyāṃ pāpanāśinīm |
viṣṇuruvāca |
pitrā tu kuṃjalenāpi pṛṣṭa ujjvala ātmajaḥ || 46 ||
[Analyze grammar]

kvagato'syadya putra tvaṃ kimapūrvaṃ tvayā punaḥ |
tatra dṛṣṭaṃ śrutaṃ puṇyaṃ tanme kathaya naṃdana || 47 ||
[Analyze grammar]

kuṃjalasya piturvākyaṃ samākarṇya sa ujjvalaḥ |
pitaraṃ pratyuvācātha bhaktyā namitakaṃdharaḥ || 48 ||
[Analyze grammar]

praṇāmamakaronmūrdhnā kathāṃ cakre manoharām |
ujjvala uvāca |
plakṣadvīpaṃ mahābhāga nityameva vrajāmyaham || 49 ||
[Analyze grammar]

mahatā udyamenāpi āhārārthaṃ mahāmate |
plakṣedvīpe mahārāja saṃti deśā anekaśaḥ || 50 ||
[Analyze grammar]

parvatāḥ saridudyāna vanāni ca sarāṃsi ca |
grāmāśca pattanāścānye suprajābhiḥ pramoditāḥ || 51 ||
[Analyze grammar]

sadā sukhena saṃtuṣṭā lokā hṛṣṭā vasaṃti te |
dānapuṇyajapopetāḥ śraddhābhāvasamanvitāḥ || 52 ||
[Analyze grammar]

plakṣadvīpe mahārāja āsītpuṇyamatiḥ sadā |
divodāsastu dharmātmā tatsutāsīdanūpamā || 53 ||
[Analyze grammar]

guṇarūpasamāyuktā suśīlā cārumaṃgalā |
divyādevīti vikhyātā rūpeṇāpratimā bhuvi || 54 ||
[Analyze grammar]

pitrā vilokitā sā tu rūpatāruṇyamaṃgalā |
prathame vayasi sā ca varttate cārumaṃgalā || 55 ||
[Analyze grammar]

sa tāṃ dṛṣṭvā divodāso divyāṃ devīṃ sutāṃ tadā |
kasmai pradīyate kanyā suvarāya mahātmane || 56 ||
[Analyze grammar]

iti ciṃtāparo bhūtvā samālokya narottamaḥ |
rūpadeśasya rājānaṃ samālokya mahīpatiḥ || 57 ||
[Analyze grammar]

citrasenaṃ mahātmānaṃ samāhūya narottamaḥ |
kanyāṃ dadau mahātmāsau citrasenāya dhīmate || 58 ||
[Analyze grammar]

tasyā vivāhakāle tu saṃprāpte samaye nṛpa |
mṛtosau citrasenastu kāladharmeṇa vai kila || 59 ||
[Analyze grammar]

divodāsastu dharmātmā ciṃtayāmāsa bhūpatiḥ |
subrāhmaṇānsamāhūya papraccha nṛpanaṃdanaḥ || 60 ||
[Analyze grammar]

asyā vivāhakāle tu citraseno divaṃ gataḥ |
asyāstu kīdṛśaṃ karma bhaviṣyati vadaṃtu me || 61 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
vivāho dṛśyate rājankanyāyāstu vidhānataḥ |
patirmṛtyuṃ prayātyasyā nocetsaṃgaṃ karoti ca || 62 ||
[Analyze grammar]

mahādhivyādhinā grastastyāgaṃ kṛtvā prayāti ca |
pravrājito bhavedrājandharmaśāstreṣu dṛśyate || 63 ||
[Analyze grammar]

anudvāhitāyāḥ kanyāyā udvāhaḥ kriyate budhaiḥ |
na syādrajasvalā yāvadanyaḥ patirvidhīyate || 64 ||
[Analyze grammar]

vivāhaṃ tu vidhānena pitā kuryānna saṃśayaḥ |
evaṃ rājansamādiṣṭaṃ dharmaśāstraṃ budhairjanaiḥ || 65 ||
[Analyze grammar]

vivāhaḥ kriyatāmasyā ityūcuste dvijottamāḥ |
divodāsastu dharmātmā dvijavākyapraṇoditaḥ || 66 ||
[Analyze grammar]

vivāhārthaṃ mahārāja udyamaṃ kṛtavānnṛpa |
punardattā tu dānena divyādevī dvijottama || 67 ||
[Analyze grammar]

rūpasenāya puṇyāya tasmai rājñe mahātmane |
mṛtyudharmaṃ gato rājā vivāhe tu mahīpatiḥ || 68 ||
[Analyze grammar]

yadā yadā mahābhāga divyādevyāśca bhūpatiḥ |
bhartā ca mriyate kāle prāpte lagnasya sarvadā || 69 ||
[Analyze grammar]

ekaviṃśatibhartāraḥ kāle kāle mṛtāḥ pitaḥ |
tato rājā mahāduḥkhī saṃjātaḥ khyātavikramaḥ || 70 ||
[Analyze grammar]

samālocya samāhūya samāmaṃtrya sa maṃtribhiḥ |
svayaṃvare mahābuddhiṃ cakāra pṛthivīpatiḥ || 71 ||
[Analyze grammar]

plakṣadvīpasya rājānaḥ samāhūtā mahātmanā |
svayaṃvarārthamāhūtāstathā te dharmatatparāḥ || 72 ||
[Analyze grammar]

tasyāstu rūpasaṃmugdhā rājāno mṛtyunoditāḥ |
saṃgrāmaṃ cakrire mūḍhāste mṛtāḥ samarāṃgaṇe || 73 ||
[Analyze grammar]

evaṃ tāta kṣayo jātaḥ kṣatriyāṇāṃ mahātmanām |
divyādevī suduḥkhārtā gatā sā vanakaṃdaram || 74 ||
[Analyze grammar]

ruroda karuṇaṃ bālā divyādevī manasvinī |
evaṃ tāta mayā dṛṣṭamapūrvaṃ tatra vai tadā || 75 ||
[Analyze grammar]

tanme suvistaraṃ tāta tasyāḥ kathaya kāraṇam || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 85

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: