Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 83 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukarmovāca |
samāhūya prajāḥ sarvā dvīpānāṃ vasudhādhipaḥ |
harṣeṇa mahatāviṣṭa idaṃ vacanamabravīt || 1 ||
[Analyze grammar]

iṃdralokaṃ brahmalokaṃ rudralokamataḥ param |
vaiṣṇavaṃ sarvapāpaghnaṃ prāṇināṃ gatidāyakam || 2 ||
[Analyze grammar]

vrajāmyahaṃ na saṃdeho hyanayā saha sattamāḥ |
brāhmaṇāḥ kṣatriyā vaiśyāḥ saśūdrā śca prajā mama || 3 ||
[Analyze grammar]

sukhenāpi sakuṭuṃbaiḥ sthātavyaṃ tu mahītale |
pūrureṣa mahābhāgo bhavatāṃ pālakastviha || 4 ||
[Analyze grammar]

sthāpitosti mayā lokā rājā dhīraḥ sadaṃḍakaḥ |
evamuktāstu tāḥ sarvāḥ prajā rājānamabruvan || 5 ||
[Analyze grammar]

śrūyate sarvavedeṣu purāṇeṣu nṛpottama |
dharma evaṃ yato loke na dṛṣṭaḥ kena vai purā || 6 ||
[Analyze grammar]

dṛṣṭosmābhirasau dharmo daśāṃgaḥ satyavallabhaḥ |
somavaṃśasamutpanno nahuṣasya mahāgṛhe || 7 ||
[Analyze grammar]

hastapādamukhairyuktaḥ sarvācārapracārakaḥ |
jñānavijñānasaṃpannaḥ puṇyānāṃ ca mahānidhiḥ || 8 ||
[Analyze grammar]

guṇānāṃ hi mahārāja ākaraḥ satyapaṃḍitaḥ |
kurvaṃti ca mahādharmaṃ satyavaṃto mahaujasaḥ || 9 ||
[Analyze grammar]

taṃ dharmaṃ dṛṣṭavaṃtaḥ sma bhavaṃtaṃ kāmarūpiṇam |
bhavaṃtaṃ kāmakartāramīdṛśaṃ satyavādinam || 10 ||
[Analyze grammar]

karmaṇā trividhenāpi vayaṃ tyaktuṃ na śaknumaḥ |
yatra tvaṃ tatra gacchāmaḥ susukhaṃ puṇyameva ca || 11 ||
[Analyze grammar]

narakepi bhavānyatra vayaṃ tatra na saṃśayaḥ |
kiṃ dārairdhanabhogaiśca kiṃ jīvairjīvitena ca || 12 ||
[Analyze grammar]

tvāṃ vināsumahārāja tena nāstyatra kāraṇam |
tvayaiva saha rājeṃdra vayaṃ yāsyāma nānyathā || 13 ||
[Analyze grammar]

evaṃ śrutvā vacastāsāṃ prajānāṃ pṛthivīpatiḥ |
harṣeṇa mahatāviṣṭaḥ prajāvākyamuvāca ha || 14 ||
[Analyze grammar]

āgacchaṃtu mayā sārddhaṃ sarve lokāḥ supuṇyakāḥ |
nṛpo rathaṃ samāruhya tayā vai kāmakanyayā || 15 ||
[Analyze grammar]

rathena haṃsavarṇena caṃdrabiṃbānukāriṇā |
cāmarairvyajanaiścāpi vījyamāno gatavyathaḥ || 16 ||
[Analyze grammar]

ketunā tena puṇyena śubhreṇāpi mahīyasā |
śobhamāno yathā devo devarājaḥ puraṃdaraḥ || 17 ||
[Analyze grammar]

ṛṣibhiḥ stūyamānastu baṃdibhiścāraṇaistathā |
prajābhiḥ stūyamānaśca yayātirnahuṣātmajaḥ || 18 ||
[Analyze grammar]

prajāḥ sarvāstato yānaiḥ samāyātā nareśvaram |
gajairaśvai rathaiścānyaiḥ prasthitāśca divaṃ prati || 19 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye pṛthagjanāḥ |
sarve ca vaiṣṇavā lokā viṣṇudhyānaparāyaṇāḥ || 20 ||
[Analyze grammar]

teṣāṃ tu ketavaḥ śuklā hemadaṃḍairalaṃkṛtāḥ |
śaṃkhacakrāṃkitāḥ sarve sadaṃḍāḥ sapatākinaḥ || 21 ||
[Analyze grammar]

prajāvṛṃdeṣu bhāsaṃte patākā māruteritāḥ |
divyamālādharāssarve śobhitāstulasīdalaiḥ || 22 ||
[Analyze grammar]

divyacaṃdanadigdhāṃgā divyagaṃdhānulepanāḥ |
divyavastrakṛtā śobhā divyābharaṇabhūṣitāḥ || 23 ||
[Analyze grammar]

sarve lokāḥ surūpāste rājānamupajagmire |
prajāśatasahasrāṇi lakṣakoṭiśatāni ca || 24 ||
[Analyze grammar]

arvakharvasahasrāṇi te janāḥ pratijagmire |
te tu rājñā samaṃ sarve vaiṣṇavāḥ puṇyakāriṇaḥ || 25 ||
[Analyze grammar]

viṣṇudhyānaparāḥ sarve japadānaparāyaṇāḥ |
sukarmovāca |
evaṃ te prasthitāḥ sarve harṣeṇa mahatānvitāḥ || 26 ||
[Analyze grammar]

pūruṃ putraṃ mahārāja svarājye pariṣicya tam |
aiṃdraṃ lokaṃ jagāmātha yayātiḥ pṛthivīpatiḥ || 27 ||
[Analyze grammar]

tejasā tasya puṇyena dharmeṇa tapasā tadā |
te janāḥ prasthitāḥ sarve vaiṣṇavaṃ lokamuttamam || 28 ||
[Analyze grammar]

tato devāḥ sagaṃdharvāḥ kinnarāścāraṇāstathā |
sahitā devarājena āgatāḥ saṃmukhaṃ tadā || 29 ||
[Analyze grammar]

tasyaivāpi nṛpeṃdrasya pūjayaṃto nṛpottama |
iṃdra uvāca |
svāgataṃ te mahārāja mama gehaṃ samāviśa || 30 ||
[Analyze grammar]

atra bhogānprabhuṃkṣva tvaṃ divyānkāmānmano'nugān |
rājovāca |
sahasrākṣa mahāprājña tava pādāṃbujadvayam || 31 ||
[Analyze grammar]

namaskaromyahaṃ deva brahmalokaṃ vrajāmyaham |
devaiḥ saṃstūyamānaśca brahmalokaṃ jagāma ha || 32 ||
[Analyze grammar]

padmayonirmahātejāḥ sārdhaṃ munivaraistadā |
ātithyaṃ ca cakārāsya pādyārghādi suviṣṭaraiḥ || 33 ||
[Analyze grammar]

uvāca viṣṇulokaṃ hi prayāhi tvaṃ svakarmaṇā |
evamābhāṣite dhātrā jagāma śivamaṃdiram || 34 ||
[Analyze grammar]

cakre ātithyapūjāṃ ca umayā saha śaṃkaraḥ |
tasyai vāpi nṛpeṃdrasya rājānamidamabravīt || 35 ||
[Analyze grammar]

kṛṣṇabhaktosi rājeṃdra mamāpi supriyo bhavān |
tato yayāte rājeṃdra vasa tvaṃ mama maṃdiram || 36 ||
[Analyze grammar]

sarvānbhogānprabhuṃkṣva tvaṃ duḥkhaprāpyānhi mānuṣaiḥ |
aṃtaraṃ nāsti rājeṃdra mama viṣṇorna saṃśayaḥ || 37 ||
[Analyze grammar]

yosau viṣṇusvarūpeṇa sa vai rudro na saṃśayaḥ |
yo rudro vidyate rājansa ca viṣṇuḥ sanātanaḥ || 38 ||
[Analyze grammar]

ubhayoraṃtaraṃ nāsti tasmāccaiva vadāmyaham |
viṣṇubhaktasyapuṇyasyasthānamevadadāmyaham || 39 ||
[Analyze grammar]

tasmādatra mahārāja sthātavyaṃ hi tvayānagha |
evamuktaḥ śivenāpi yayātirharivallabhaḥ || 40 ||
[Analyze grammar]

bhaktyā praṇamya deveśaṃ śaṃkaraṃ natakaṃdharaḥ |
etatsarvaṃ mahādeva tvayoktamiha sāṃpratam || 41 ||
[Analyze grammar]

yuvayoraṃtaraṃ nāsti ekā mūrtirdvidhābhavat |
vaiṣṇavaṃ gaṃtumicchāmi pādau tava namāmyaham || 42 ||
[Analyze grammar]

evamastu mahārāja gaccha lokaṃ tu vaiṣṇavam |
samādiṣṭaḥ śivenāpi pratasthe vasudhādhipaḥ || 43 ||
[Analyze grammar]

pṛthvīśastairmahāpuṇyairvaiṣṇavairviṣṇuvallabhaiḥ |
nṛtyamānaistatastaistu puratastasya bhūpateḥ || 44 ||
[Analyze grammar]

śaṃkhaśabdaiḥ supāpaghnaiḥ siṃhanādaiḥ supuṣkalaiḥ |
jagāma niḥsvanai rājā pūjyamānaḥ sucāraṇaiḥ || 45 ||
[Analyze grammar]

susvarairgīyamānastu pāṭhakaiḥ śāstrakovidaiḥ |
gāyaṃti puratastasya gaṃdharvā gītatatparāḥ || 46 ||
[Analyze grammar]

ṛṣibhiḥ stūyamānaśca devavṛṃdaiḥ samanvitaiḥ |
apsarobhiḥ surūpābhiḥ sevyamānaḥ sa nāhuṣiḥ || 47 ||
[Analyze grammar]

gaṃdharvaiḥ kinnaraiḥ siddhaiścāraṇaiḥ puṇyamaṃgalaiḥ |
sādhyairvidyādharai rājā marudbhirvasubhistathā || 48 ||
[Analyze grammar]

rudraiścādityavargaiśca lokapālairdigīśvaraiḥ |
stūyamāno mahārājastrailokyena samaṃtataḥ || 49 ||
[Analyze grammar]

dadṛśe vaiṣṇavaṃ lokamanaupamyamanāmayam |
vimānaiḥ kāṃcanai rājansarvaśobhāsamāvilaiḥ || 50 ||
[Analyze grammar]

haṃsakuṃdeṃdudhavalairvimānairupaśobhitaiḥ |
prāsādaiḥ śatabhaumaiśca merumaṃdarasaṃnibhaiḥ || 51 ||
[Analyze grammar]

śikharairullikhadbhiśca svarvyomahāṭakānvitaiḥ |
jājvalyamānaiḥ kalaśaiḥ śobhate supurottamam || 52 ||
[Analyze grammar]

tārāgaṇairyathākāśaṃ tejaḥ śriyā prakāśate |
prajvalattejojvālābhirlocanairiva lokate || 53 ||
[Analyze grammar]

nānāratnairharerlokaḥ prahasaddaśanairiva |
samāhvayati tānpuṇyānvaiṣṇavānviṣṇuvallabhān || 54 ||
[Analyze grammar]

dhvaja vyājena rājeṃdra calitāgraiḥ supallavaiḥ |
śvasanāṃdolitaistaiśca dhvajāgraiśca manoharaiḥ || 55 ||
[Analyze grammar]

hemadaṃḍaiśca ghaṃṭābhiḥ sarvatrasamalaṃkṛtam |
sūryatejaḥ prakāśaiśca gopurāṭṭālakaistataḥ || 56 ||
[Analyze grammar]

gavākṣairjālamālaiśca vātāyanamanoharaiḥ |
pratolīnāṃ prakāśaiśca prākārairhemarūpakaiḥ || 57 ||
[Analyze grammar]

toraṇaiḥ supatākābhirnānāśabdaiḥ sumaṃgalaiḥ |
kalaśāgraiścakrabiṃbai ravibiṃbasamaprabhaiḥ || 58 ||
[Analyze grammar]

subhogaiḥ śatakakṣaiśca nirjalāṃbudasannibhaiḥ |
daṃḍacchatrasamākīrṇaiḥ kalaśairupaśobhitaiḥ || 59 ||
[Analyze grammar]

prāvṛṭkālāṃbudākārairmadirairupaśobhitaiḥ |
kalaśaiḥ śobhamānaistairṛkṣairdyauriva bhūtalam || 60 ||
[Analyze grammar]

daṃḍajālapatākābhirṛkṣajālasamaprabhaiḥ |
tādṛśaiḥ sphāṭikākāraiḥ kāṃtiśaṃkheṃdusannibhaiḥ || 61 ||
[Analyze grammar]

hemaprāsādasaṃbādhairnānādhātumayaistataḥ |
vimānairarbudasaṃkhyaiḥ śatakoṭisahasrakaiḥ || 62 ||
[Analyze grammar]

sarvabhogayutaiścaiva śobhate haripattanam |
yaiḥ samārādhito devaḥ śaṃkhacakragadādharaḥ || 63 ||
[Analyze grammar]

te prasādāttasya teṣu nivasaṃti gṛheṣu ca |
sarvapuṇyeṣu divyeṣu bhogāḍhyeṣu ca mānavāḥ || 64 ||
[Analyze grammar]

vaiṣṇavāḥ puṇyakarmāṇo nirdhūtāśeṣakalmaṣāḥ |
evaṃvidhairgṛhaiḥ puṇyaiḥ śobhitaṃ viṣṇumaṃdiram || 65 ||
[Analyze grammar]

nānāvṛkṣaiḥ samākīrṇaṃ vanaiścaṃdanaśobhitaiḥ |
sarvakāmaphalai rājansarvatra samalaṃkṛtam || 66 ||
[Analyze grammar]

vāpīkuṃḍataḍāgaiśca sārasairupaśobhitaiḥ |
haṃsakāraṃḍavākīrṇaiḥ kalhārairupaśobhitaiḥ || 67 ||
[Analyze grammar]

śatapatrairmahāpadmaiḥ padmotpalavirājitaiḥ |
kanakotpalavarṇaiśca sarobhiśca virājate || 68 ||
[Analyze grammar]

vaikuṃṭhaṃ sarvaśobhāḍhyaṃ devodyānairalaṃkṛtam |
divyaśobhāsamākīrṇaṃ vaiṣṇavairupaśobhitam || 69 ||
[Analyze grammar]

vaikuṃṭhaṃ dadṛśe rājā mokṣasthānamanuttamam |
devavṛṃdaiḥ samākīrṇaṃ yayātirnahuṣātmajaḥ || 70 ||
[Analyze grammar]

praviveśa puraṃ ramyaṃ sarvadāhavivarjitam |
dadṛśe sarvakleśaghnaṃ nārāyaṇamanāmayam || 71 ||
[Analyze grammar]

vimānairupaśobhaṃtaṃ sarvābharaṇaśālinam |
pītavāsaṃ jagannāthaṃ śrīvatsāṃkaṃ mahādyutim || 72 ||
[Analyze grammar]

vainateyasamārūḍhaṃ śriyāyuktaṃ parātparam |
sarveṣāṃ devalokānāṃ yo gatiḥ parameśvaraḥ || 73 ||
[Analyze grammar]

paramānaṃdarūpeṇa kaivalyena virājate |
sevyamānaṃ mahālokaiḥsupuṇyairvaiṣṇavairharim || 74 ||
[Analyze grammar]

devavṛṃdaiḥ samākīrṇaṃ gaṃdharvagaṇasevitam |
apsarobhirmahātmānaṃ duḥkhakleśāpahaṃ harim || 75 ||
[Analyze grammar]

nārāyaṇaṃ nanāmātha svapatnyā saha bhūpatiḥ |
praṇemurmānavāḥ sarve vaiṣṇavā madhusūdanam || 76 ||
[Analyze grammar]

gatā ye vaiṣṇavāḥ sarve saha rājñā mahāmate |
pādāṃbujadvayaṃ tasya nemurbhaktyā mahāmate || 77 ||
[Analyze grammar]

praṇamaṃtaṃ mahātmānaṃ rājānaṃ dīptatejasam |
tamuvāca hṛṣīkeśastuṣṭo'haṃ tava suvrata || 78 ||
[Analyze grammar]

varaṃ varaya rājeṃdra yatte manasi vartate |
tatte dadāmyasaṃdehaṃ madbhaktosi mahāmate || 79 ||
[Analyze grammar]

rājovāca |
yadi tvaṃ devadeveśa tuṣṭosi madhusūdana |
dāsatvaṃ dehi satatamātmanaśca jagatpate || 80 ||
[Analyze grammar]

viṣṇuruvāca |
evamastu mahābhāga mama bhakto na saṃśayaḥ |
loke mama mahārāja sthātavyamanayā saha || 81 ||
[Analyze grammar]

evamukto mahārājo yayātiḥ pṛthivīpatiḥ |
prasādāttasya devasya viṣṇulokaṃ prasādhitam || 82 ||
[Analyze grammar]

nivasatyeṣa bhūpālo vaiṣṇavaṃ lokamuttamam || 83 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne pitṛtīrthavarṇane yayāticaritre yayāteḥ svargārohaṇaṃ nāma tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 83

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: