Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām |
viṣādamagamadrājā kuntīputro yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ |
abhedyamiva saṃprekṣya viṣaṇṇo'rjunamabravīt || 2 ||
[Analyze grammar]

dhanaṃjaya kathaṃ śakyamasmābhiryoddhumāhave |
dhārtarāṣṭrairmahābāho yeṣāṃ yoddhā pitāmahaḥ || 3 ||
[Analyze grammar]

akṣobhyo'yamabhedyaśca bhīṣmeṇāmitrakarśinā |
kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā || 4 ||
[Analyze grammar]

te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana |
kathamasmānmahāvyūhādudyānaṃ no bhaviṣyati || 5 ||
[Analyze grammar]

athārjuno'bravītpārthaṃ yudhiṣṭhiramamitrahā |
viṣaṇṇamabhisaṃprekṣya tava rājannanīkinīm || 6 ||
[Analyze grammar]

prajñayābhyadhikāñśūrānguṇayuktānbahūnapi |
jayantyalpatarā yena tannibodha viśāṃ pate || 7 ||
[Analyze grammar]

tattu te kāraṇaṃ rājanpravakṣyāmyanasūyave |
nāradastamṛṣirveda bhīṣmadroṇau ca pāṇḍava || 8 ||
[Analyze grammar]

etamevārthamāśritya yuddhe devāsure'bravīt |
pitāmahaḥ kila purā mahendrādīndivaukasaḥ || 9 ||
[Analyze grammar]

na tathā balavīryābhyāṃ vijayante jigīṣavaḥ |
yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca || 10 ||
[Analyze grammar]

tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamamāsthitāḥ |
yudhyadhvamanahaṃkārā yato dharmastato jayaḥ || 11 ||
[Analyze grammar]

evaṃ rājanvijānīhi dhruvo'smākaṃ raṇe jayaḥ |
yathā me nāradaḥ prāha yataḥ kṛṣṇastato jayaḥ || 12 ||
[Analyze grammar]

guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato'nveti mādhavam |
anyathā vijayaścāsya saṃnatiścāparo guṇaḥ || 13 ||
[Analyze grammar]

anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ |
puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ || 14 ||
[Analyze grammar]

purā hyeṣa harirbhūtvā vaikuṇṭho'kuṇṭhasāyakaḥ |
surāsurānavasphūrjannabravītke jayantviti || 15 ||
[Analyze grammar]

anu kṛṣṇaṃ jayemeti yairuktaṃ tatra tairjitam |
tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ || 16 ||
[Analyze grammar]

tasya te na vyathāṃ kāṃcidiha paśyāmi bhārata |
yasya te jayamāśāste viśvabhuktridaśeśvaraḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: