Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate |
nāmakarmārthavittāta prāpnuyāṃ puruṣottamam || 1 ||
[Analyze grammar]

saṃjaya uvāca |
śrutaṃ me tasya devasya nāmanirvacanaṃ śubham |
yāvattatrābhijāne'hamaprameyo hi keśavaḥ || 2 ||
[Analyze grammar]

vasanātsarvabhūtānāṃ vasutvāddevayonitaḥ |
vāsudevastato vedyo vṛṣatvādvṛṣṇirucyate || 3 ||
[Analyze grammar]

maunāddhyānācca yogācca viddhi bhārata mādhavam |
sarvatattvalayāccaiva madhuhā madhusūdanaḥ || 4 ||
[Analyze grammar]

kṛṣirbhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ |
kṛṣṇastadbhāvayogācca kṛṣṇo bhavati śāśvataḥ || 5 ||
[Analyze grammar]

puṇḍarīkaṃ paraṃ dhāma nityamakṣayamakṣaram |
tadbhāvātpuṇḍarīkākṣo dasyutrāsājjanārdanaḥ || 6 ||
[Analyze grammar]

yataḥ sattvaṃ na cyavate yacca sattvānna hīyate |
sattvataḥ sātvatastasmādārṣabhādvṛṣabhekṣaṇaḥ || 7 ||
[Analyze grammar]

na jāyate janitryāṃ yadajastasmādanīkajit |
devānāṃ svaprakāśatvāddamāddāmodaraṃ viduḥ || 8 ||
[Analyze grammar]

harṣātsaukhyātsukhaiśvaryāddhṛṣīkeśatvamaśnute |
bāhubhyāṃ rodasī bibhranmahābāhuriti smṛtaḥ || 9 ||
[Analyze grammar]

adho na kṣīyate jātu yasmāttasmādadhokṣajaḥ |
narāṇāmayanāccāpi tena nārāyaṇaḥ smṛtaḥ |
pūraṇātsadanāccaiva tato'sau puruṣottamaḥ || 10 ||
[Analyze grammar]

asataśca sataścaiva sarvasya prabhavāpyayāt |
sarvasya ca sadā jñānātsarvamenaṃ pracakṣate || 11 ||
[Analyze grammar]

satye pratiṣṭhitaḥ kṛṣṇaḥ satyamatra pratiṣṭhitam |
satyātsatyaṃ ca govindastasmātsatyo'pi nāmataḥ || 12 ||
[Analyze grammar]

viṣṇurvikramaṇādeva jayanājjiṣṇurucyate |
śāśvatatvādanantaśca govindo vedanādgavām || 13 ||
[Analyze grammar]

atattvaṃ kurute tattvaṃ tena mohayate prajāḥ |
evaṃvidho dharmanityo bhagavānmunibhiḥ saha |
āgantā hi mahābāhurānṛśaṃsyārthamacyutaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: