Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ |
śrutavāndeśakālajñastattvajñaḥ sarvadharmavit || 1 ||
[Analyze grammar]

ācāryavākyoparame tadvākyamabhisaṃdadhat |
hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratānprati || 2 ||
[Analyze grammar]

yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām |
asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā |
bhīṣmaḥ samavadattatra giraṃ sādhubhirarcitām || 3 ||
[Analyze grammar]

yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit |
sarvalakṣaṇasaṃpannā nāśaṃ nārhanti pāṇḍavāḥ || 4 ||
[Analyze grammar]

śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ |
vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ || 5 ||
[Analyze grammar]

samayaṃ samayajñāste pālayantaḥ śucivratāḥ |
nāvasīditumarhanti udvahantaḥ satāṃ dhuram || 6 ||
[Analyze grammar]

dharmataścaiva guptāste svavīryeṇa ca pāṇḍavāḥ |
na nāśamadhigaccheyuriti me dhīyate matiḥ || 7 ||
[Analyze grammar]

tatra buddhiṃ praṇeṣyāmi pāṇḍavānprati bhārata |
na tu nītiḥ sunītasya śakyate'nveṣituṃ paraiḥ || 8 ||
[Analyze grammar]

yattu śakyamihāsmābhistānvai saṃcintya pāṇḍavān |
buddhyā pravaktuṃ na drohātpravakṣyāmi nibodha tat || 9 ||
[Analyze grammar]

sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana |
vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ || 10 ||
[Analyze grammar]

avaśyaṃ tviha dhīreṇa satāṃ madhye vivakṣatā |
yathāmati vivaktavyaṃ sarvaśo dharmalipsayā || 11 ||
[Analyze grammar]

tatra nāhaṃ tathā manye yathāyamitaro janaḥ |
pure janapade vāpi yatra rājā yudhiṣṭhiraḥ || 12 ||
[Analyze grammar]

nāsūyako na cāpīrṣurnātivādī na matsarī |
bhaviṣyati janastatra svaṃ svaṃ dharmamanuvrataḥ || 13 ||
[Analyze grammar]

brahmaghoṣāśca bhūyāṃsaḥ pūrṇāhutyastathaiva ca |
kratavaśca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ || 14 ||
[Analyze grammar]

sadā ca tatra parjanyaḥ samyagvarṣī na saṃśayaḥ |
saṃpannasasyā ca mahī nirītīkā bhaviṣyati || 15 ||
[Analyze grammar]

rasavanti ca dhānyāni guṇavanti phalāni ca |
gandhavanti ca mālyāni śubhaśabdā ca bhāratī || 16 ||
[Analyze grammar]

vāyuśca sukhasaṃsparśo niṣpratīpaṃ ca darśanam |
bhayaṃ nābhyāviśettatra yatra rājā yudhiṣṭhiraḥ || 17 ||
[Analyze grammar]

gāvaśca bahulāstatra na kṛśā na ca durduhāḥ |
payāṃsi dadhisarpīṃṣi rasavanti hitāni ca || 18 ||
[Analyze grammar]

guṇavanti ca pānāni bhojyāni rasavanti ca |
tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ || 19 ||
[Analyze grammar]

rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ |
dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ || 20 ||
[Analyze grammar]

svaiḥ svairguṇaiḥ susaṃyuktāstasminvarṣe trayodaśe |
deśe tasminbhaviṣyanti tāta pāṇḍavasaṃyute || 21 ||
[Analyze grammar]

saṃprītimāñjanastatra saṃtuṣṭaḥ śuciravyayaḥ |
devatātithipūjāsu sarvabhūtānurāgavān || 22 ||
[Analyze grammar]

iṣṭadāno mahotsāhaḥ śaśvaddharmaparāyaṇaḥ |
aśubhadviṭśubhaprepsurnityayajñaḥ śubhavrataḥ |
bhaviṣyati janastatra yatra rājā yudhiṣṭhiraḥ || 23 ||
[Analyze grammar]

tyaktavākyānṛtastāta śubhakalyāṇamaṅgalaḥ |
śubhārthepsuḥ śubhamatiryatra rājā yudhiṣṭhiraḥ |
bhaviṣyati janastatra nityaṃ ceṣṭapriyavrataḥ || 24 ||
[Analyze grammar]

dharmātmā sa tadādṛśyaḥ so'pi tāta dvijātibhiḥ |
kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātumantataḥ || 25 ||
[Analyze grammar]

yasminsatyaṃ dhṛtirdānaṃ parā śāntirdhruvā kṣamā |
hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyamathārjavam || 26 ||
[Analyze grammar]

tasmāttatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ |
gatiṃ vā paramāṃ tasya notsahe vaktumanyathā || 27 ||
[Analyze grammar]

evametattu saṃcintya yatkṛtaṃ manyase hitam |
tatkṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: