Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavāndviṣaḥ |
dveṣṭā hyasukhamādatte yathaiva nidhanaṃ tathā || 1 ||
[Analyze grammar]

avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram |
adviṣantaṃ kathaṃ dviṣyāttvādṛśo bharatarṣabha || 2 ||
[Analyze grammar]

tulyābhijanavīryaśca kathaṃ bhrātuḥ śriyaṃ nṛpa |
putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha || 3 ||
[Analyze grammar]

atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha |
ṛtvijastava tanvantu saptatantuṃ mahādhvaram || 4 ||
[Analyze grammar]

āhariṣyanti rājānastavāpi vipulaṃ dhanam |
prītyā ca bahumānācca ratnānyābharaṇāni ca || 5 ||
[Analyze grammar]

anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam |
svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukhamedhate || 6 ||
[Analyze grammar]

avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu |
udyamo rakṣaṇe sveṣāmetadvaibhavalakṣaṇam || 7 ||
[Analyze grammar]

vipattiṣvavyatho dakṣo nityamutthānavānnaraḥ |
apramatto vinītātmā nityaṃ bhadrāṇi paśyati || 8 ||
[Analyze grammar]

antarvedyāṃ dadadvittaṃ kāmānanubhavanpriyān |
krīḍanstrībhirnirātaṅkaḥ praśāmya bharatarṣabha || 9 ||
[Analyze grammar]

duryodhana uvāca |
jānanvai mohayasi māṃ nāvi nauriva saṃyatā |
svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān || 10 ||
[Analyze grammar]

na santīme dhārtarāṣṭrā yeṣāṃ tvamanuśāsitā |
bhaviṣyamarthamākhyāsi sadā tvaṃ kṛtyamātmanaḥ || 11 ||
[Analyze grammar]

parapraṇeyo'graṇīrhi yaśca mārgātpramuhyati |
panthānamanugaccheyuḥ kathaṃ tasya padānugāḥ || 12 ||
[Analyze grammar]

rājanparigataprajño vṛddhasevī jitendriyaḥ |
pratipannānsvakāryeṣu saṃmohayasi no bhṛśam || 13 ||
[Analyze grammar]

lokavṛttādrājavṛttamanyadāha bṛhaspatiḥ |
tasmādrājñā prayatnena svārthaścintyaḥ sadaiva hi || 14 ||
[Analyze grammar]

kṣatriyasya mahārāja jaye vṛttiḥ samāhitā |
sa vai dharmo'stvadharmo vā svavṛttau bharatarṣabha || 15 ||
[Analyze grammar]

prakālayeddiśaḥ sarvāḥ pratodeneva sārathiḥ |
pratyamitraśriyaṃ dīptāṃ bubhūṣurbharatarṣabha || 16 ||
[Analyze grammar]

pracchanno vā prakāśo vā yo yogo ripubādhanaḥ |
tadvai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam || 17 ||
[Analyze grammar]

asaṃtoṣaḥ śriyo mūlaṃ tasmāttaṃ kāmayāmyaham |
samucchraye yo yatate sa rājanparamo nayī || 18 ||
[Analyze grammar]

mamatvaṃ hi na kartavyamaiśvarye vā dhane'pi vā |
pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ || 19 ||
[Analyze grammar]

adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ |
śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī || 20 ||
[Analyze grammar]

dvāvetau grasate bhūmiḥ sarpo bilaśayāniva |
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam || 21 ||
[Analyze grammar]

nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate |
yena sādhāraṇī vṛttiḥ sa śatrurnetaro janaḥ || 22 ||
[Analyze grammar]

śatrupakṣaṃ samṛdhyantaṃ yo mohātsamupekṣate |
vyādhirāpyāyita iva tasya mūlaṃ chinatti saḥ || 23 ||
[Analyze grammar]

alpo'pi hyariratyantaṃ vardhamānaparākramaḥ |
valmīko mūlaja iva grasate vṛkṣamantikāt || 24 ||
[Analyze grammar]

ājamīḍha riporlakṣmīrmā te rociṣṭa bhārata |
eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ || 25 ||
[Analyze grammar]

janmavṛddhimivārthānāṃ yo vṛddhimabhikāṅkṣate |
edhate jñātiṣu sa vai sadyovṛddhirhi vikramaḥ || 26 ||
[Analyze grammar]

nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati |
avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi || 27 ||
[Analyze grammar]

atādṛśasya kiṃ me'dya jīvitena viśāṃ pate |
vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 50

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: