Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ |
vyāsamabhyagamansarve ye tatrāsansamāgatāḥ || 1 ||
[Analyze grammar]

dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā |
śucirekamanāḥ sārdhamṛṣibhistairupāviśat || 2 ||
[Analyze grammar]

gāndhāryā saha nāryastu sahitāḥ samupāviśan |
paurajānapadaścāpi janaḥ sarvo yathāvayaḥ || 3 ||
[Analyze grammar]

tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam |
avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ || 4 ||
[Analyze grammar]

pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ |
rājānaśca mahābhāgā nānādeśanivāsinaḥ || 5 ||
[Analyze grammar]

tataḥ sutumulaḥ śabdo jalāntarjanamejaya |
prādurāsīdyathā pūrvaṃ kurupāṇḍavasenayoḥ || 6 ||
[Analyze grammar]

tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ |
sasainyāḥ salilāttasmātsamuttasthuḥ sahasraśaḥ || 7 ||
[Analyze grammar]

virāṭadrupadau cobhau saputrau sahasainikau |
draupadeyāśca saubhadro rākṣasaśca ghaṭotkacaḥ || 8 ||
[Analyze grammar]

karṇaduryodhanau cobhau śakuniśca mahārathaḥ |
duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ || 9 ||
[Analyze grammar]

jārāsaṃdhirbhagadatto jalasaṃdhaśca pārthivaḥ |
bhūriśravāḥ śalaḥ śalyo vṛṣasenaśca sānujaḥ || 10 ||
[Analyze grammar]

lakṣmaṇo rājaputraśca dhṛṣṭadyumnasya cātmajāḥ |
śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuśca sānujaḥ || 11 ||
[Analyze grammar]

acalo vṛṣakaścaiva rākṣasaścāpyalāyudhaḥ |
bāhlīkaḥ somadattaśca cekitānaśca pārthivaḥ || 12 ||
[Analyze grammar]

ete cānye ca bahavo bahutvādye na kīrtitāḥ |
sarve bhāsuradehāste samuttasthurjalāttataḥ || 13 ||
[Analyze grammar]

yasya vīrasya yo veṣo yo dhvajo yacca vāhanam |
tena tena vyadṛśyanta samupetā narādhipāḥ || 14 ||
[Analyze grammar]

divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ |
nirvairā nirahaṃkārā vigatakrodhamanyavaḥ || 15 ||
[Analyze grammar]

gandharvairupagīyantaḥ stūyamānāśca bandibhiḥ |
divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ || 16 ||
[Analyze grammar]

dhṛtarāṣṭrasya ca tadā divyaṃ cakṣurnarādhipa |
muniḥ satyavatīputraḥ prītaḥ prādāttapobalāt || 17 ||
[Analyze grammar]

divyajñānabalopetā gāndhārī ca yaśasvinī |
dadarśa putrāṃstānsarvānye cānye'pi raṇe hatāḥ || 18 ||
[Analyze grammar]

tadadbhutamacintyaṃ ca sumahadromaharṣaṇam |
vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ || 19 ||
[Analyze grammar]

tadutsavamadodagraṃ hṛṣṭanārīnarākulam |
dadṛśe balamāyāntaṃ citraṃ paṭagataṃ yathā || 20 ||
[Analyze grammar]

dhṛtarāṣṭrastu tānsarvānpaśyandivyena cakṣuṣā |
mumude bharataśreṣṭha prasādāttasya vai muneḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 40

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: