Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sa pannagapatistatra prayayau brāhmaṇaṃ prati |
tameva manasā dhyāyankāryavattāṃ vicārayan || 1 ||
[Analyze grammar]

tamabhikramya nāgendro matimānsa nareśvara |
provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ || 2 ||
[Analyze grammar]

bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartumarhasi |
iha tvamabhisaṃprāptaḥ kasyārthe kiṃ prayojanam || 3 ||
[Analyze grammar]

ābhimukhyādabhikramya snehātpṛcchāmi te dvija |
vivikte gomatītīre kiṃ vā tvaṃ paryupāsase || 4 ||
[Analyze grammar]

brāhmaṇa uvāca |
dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭumihāgatam |
padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryamāhitam || 5 ||
[Analyze grammar]

tasya cāhamasāṃnidhyaṃ śrutavānasmi taṃ gatam |
svajanaṃ taṃ pratīkṣāmi parjanyamiva karṣakaḥ || 6 ||
[Analyze grammar]

tasya cākleśakaraṇaṃ svastikārasamāhitam |
vartayāmyayutaṃ brahma yogayukto nirāmayaḥ || 7 ||
[Analyze grammar]

nāga uvāca |
aho kalyāṇavṛttastvaṃ sādhu sajjanavatsalaḥ |
śravāḍhyastvaṃ mahābhāga paraṃ snehena paśyasi || 8 ||
[Analyze grammar]

ahaṃ sa nāgo viprarṣe yathā māṃ vindate bhavān |
ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava || 9 ||
[Analyze grammar]

bhavantaṃ svajanādasmi saṃprāptaṃ śrutavāniha |
atastvāṃ svayamevāhaṃ draṣṭumabhyāgato dvija || 10 ||
[Analyze grammar]

saṃprāptaśca bhavānadya kṛtārthaḥ pratiyāsyati |
visrabdho māṃ dvijaśreṣṭha viṣaye yoktumarhasi || 11 ||
[Analyze grammar]

vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ |
yastvamātmahitaṃ tyaktvā māmevehānurudhyase || 12 ||
[Analyze grammar]

brāhmaṇa uvāca |
āgato'haṃ mahābhāga tava darśanalālasaḥ |
kaṃcidarthamanarthajñaḥ praṣṭukāmo bhujaṃgama || 13 ||
[Analyze grammar]

ahamātmānamātmastho mārgamāṇo''tmano hitam |
vāsārthinaṃ mahāprājña balavantamupāsmi ha || 14 ||
[Analyze grammar]

prakāśitastvaṃ svaguṇairyaśogarbhagabhastibhiḥ |
śaśāṅkakarasaṃsparśairhṛdyairātmaprakāśitaiḥ || 15 ||
[Analyze grammar]

tasya me praśnamutpannaṃ chindhi tvamanilāśana |
paścātkāryaṃ vadiṣyāmi śrotumarhati me bhavān || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 349

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: