Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
hanta vakṣyāmi te pārtha dhyānayogaṃ caturvidham |
yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ || 1 ||
[Analyze grammar]

yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ |
maharṣayo jñānatṛptā nirvāṇagatamānasāḥ || 2 ||
[Analyze grammar]

nāvartante punaḥ pārtha muktāḥ saṃsāradoṣataḥ |
janmadoṣaparikṣīṇāḥ svabhāve paryavasthitāḥ || 3 ||
[Analyze grammar]

nirdvaṃdvā nityasattvasthā vimuktā nityamāśritāḥ |
asaṅgīnyavivādīni manaḥśāntikarāṇi ca || 4 ||
[Analyze grammar]

tatra svādhyāyasaṃśliṣṭamekāgraṃ dhārayenmanaḥ |
piṇḍīkṛtyendriyagrāmamāsīnaḥ kāṣṭhavanmuniḥ || 5 ||
[Analyze grammar]

śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet |
rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā || 6 ||
[Analyze grammar]

ghreyāṇyapi ca sarvāṇi jahyāddhyānena yogavit |
pañcavargapramāthīni neccheccaitāni vīryavān || 7 ||
[Analyze grammar]

tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ |
samādadhyānmano bhrāntamindriyaiḥ saha pañcabhiḥ || 8 ||
[Analyze grammar]

visaṃcāri nirālambaṃ pañcadvāraṃ calācalam |
pūrve dhyānapathe dhīraḥ samādadhyānmano'ntaram || 9 ||
[Analyze grammar]

indriyāṇi manaścaiva yadā piṇḍīkarotyayam |
eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ || 10 ||
[Analyze grammar]

tasya tatpūrvasaṃruddhaṃ manaḥṣaṣṭhamanantaram |
sphuriṣyati samudbhrāntaṃ vidyudambudhare yathā || 11 ||
[Analyze grammar]

jalabinduryathā lolaḥ parṇasthaḥ sarvataścalaḥ |
evamevāsya taccittaṃ bhavati dhyānavartmani || 12 ||
[Analyze grammar]

samāhitaṃ kṣaṇaṃ kiṃciddhyānavartmani tiṣṭhati |
punarvāyupathaṃ bhrāntaṃ mano bhavati vāyuvat || 13 ||
[Analyze grammar]

anirvedo gatakleśo gatatandrīramatsaraḥ |
samādadhyātpunaśceto dhyānena dhyānayogavit || 14 ||
[Analyze grammar]

vicāraśca vitarkaśca vivekaścopajāyate |
muneḥ samādadhānasya prathamaṃ dhyānamāditaḥ || 15 ||
[Analyze grammar]

manasā kliśyamānastu samādhānaṃ ca kārayet |
na nirvedaṃ munirgacchetkuryādevātmano hitam || 16 ||
[Analyze grammar]

pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ |
sahasā vāriṇā siktā na yānti paribhāvanām || 17 ||
[Analyze grammar]

kiṃcitsnigdhaṃ yathā ca syācchuṣkacūrṇamabhāvitam |
kramaśastu śanairgacchetsarvaṃ tatparibhāvanam || 18 ||
[Analyze grammar]

evamevendriyagrāmaṃ śanaiḥ saṃparibhāvayet |
saṃharetkramaśaścaiva sa samyakpraśamiṣyati || 19 ||
[Analyze grammar]

svayameva manaścaiva pañcavargaśca bhārata |
pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati || 20 ||
[Analyze grammar]

na tatpuruṣakāreṇa na ca daivena kenacit |
sukhameṣyati tattasya yadevaṃ saṃyatātmanaḥ || 21 ||
[Analyze grammar]

sukhena tena saṃyukto raṃsyate dhyānakarmaṇi |
gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 188

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: