Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahāprājña kurūṇāṃ kīrtivardhana |
praśnaṃ kaṃcitpravakṣyāmi tanme vyākhyātumarhasi || 1 ||
[Analyze grammar]

kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet |
āyatyāṃ ca tadātve ca ke kṣamāstānvadasva me || 2 ||
[Analyze grammar]

na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ |
tiṣṭhanti yatra suhṛdastiṣṭhantīti matirmama || 3 ||
[Analyze grammar]

durlabho hi suhṛcchrotā durlabhaśca hitaḥ suhṛt |
etaddharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātumarhasi || 4 ||
[Analyze grammar]

bhīṣma uvāca |
saṃdheyānpuruṣānrājannasaṃdheyāṃśca tattvataḥ |
vadato me nibodha tvaṃ nikhilena yudhiṣṭhira || 5 ||
[Analyze grammar]

lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca |
kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ || 6 ||
[Analyze grammar]

dīrghasūtro'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ |
vyasane yaḥ parityāgī durātmā nirapatrapaḥ || 7 ||
[Analyze grammar]

sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ |
saṃprakīrṇendriyo loke yaḥ kāmanirataścaret || 8 ||
[Analyze grammar]

asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ |
piśuno'thākṛtaprajño matsarī pāpaniścayaḥ || 9 ||
[Analyze grammar]

duḥśīlo'thākṛtātmā ca nṛśaṃsaḥ kitavastathā |
mitrairarthakṛtī nityamicchatyarthaparaśca yaḥ || 10 ||
[Analyze grammar]

vahataśca yathāśakti yo na tuṣyati mandadhīḥ |
amitramiva yo bhuṅkte sadā mitraṃ nararṣabha || 11 ||
[Analyze grammar]

asthānakrodhano yaśca akasmācca virajyate |
suhṛdaścaiva kalyāṇānāśu tyajati kilbiṣī || 12 ||
[Analyze grammar]

alpe'pyapakṛte mūḍhastathājñānātkṛte'pi ca |
kāryopasevī mitreṣu mitradveṣī narādhipa || 13 ||
[Analyze grammar]

śatrurmitramukho yaśca jihmaprekṣī vilobhanaḥ |
na rajyati ca kalyāṇe yastyajettādṛśaṃ naram || 14 ||
[Analyze grammar]

pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣastathā |
paropatāpī mitradhruktathā prāṇivadhe rataḥ || 15 ||
[Analyze grammar]

kṛtaghnaścādhamo loke na saṃdheyaḥ kathaṃcana |
chidrānveṣī na saṃdheyaḥ saṃdheyānapi me śṛṇu || 16 ||
[Analyze grammar]

kulīnā vākyasaṃpannā jñānavijñānakovidāḥ |
mitrajñāśca kṛtajñāśca sarvajñāḥ śokavarjitāḥ || 17 ||
[Analyze grammar]

mādhuryaguṇasaṃpannāḥ satyasaṃdhā jitendriyāḥ |
vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ || 18 ||
[Analyze grammar]

rūpavanto guṇopetāstathālubdhā jitaśramāḥ |
doṣairviyuktāḥ prathitaiste grāhyāḥ pārthivena ha || 19 ||
[Analyze grammar]

yathāśaktisamācārāḥ santastuṣyanti hi prabho |
nāsthāne krodhavantaśca na cākasmādvirāgiṇaḥ || 20 ||
[Analyze grammar]

viraktāśca na ruṣyanti manasāpyarthakovidāḥ |
ātmānaṃ pīḍayitvāpi suhṛtkāryaparāyaṇāḥ |
na virajyanti mitrebhyo vāso raktamivāvikam || 21 ||
[Analyze grammar]

doṣāṃśca lobhamohādīnartheṣu yuvatiṣvatha |
na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ || 22 ||
[Analyze grammar]

loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ |
ye carantyanabhīmānā nisṛṣṭārthavibhūṣaṇāḥ |
saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā || 23 ||
[Analyze grammar]

īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ |
tasya vistīryate rāṣṭraṃ jyotsnā grahapateriva || 24 ||
[Analyze grammar]

śāstranityā jitakrodhā balavanto raṇapriyāḥ |
kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ || 25 ||
[Analyze grammar]

ye ca doṣasamāyuktā narāḥ proktā mayānagha |
teṣāmapyadhamo rājankṛtaghno mitraghātakaḥ |
tyaktavyaḥ sa durācāraḥ sarveṣāmiti niścayaḥ || 26 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vistareṇārthasaṃbandhaṃ śrotumicchāmi pārthiva |
mitradrohī kṛtaghnaśca yaḥ proktastaṃ ca me vada || 27 ||
[Analyze grammar]

bhīṣma uvāca |
hanta te vartayiṣye'hamitihāsaṃ purātanam |
udīcyāṃ diśi yadvṛttaṃ mleccheṣu manujādhipa || 28 ||
[Analyze grammar]

brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ |
grāmaṃ prekṣya janākīrṇaṃ prāviśadbhaikṣakāṅkṣayā || 29 ||
[Analyze grammar]

tatra dasyurdhanayutaḥ sarvavarṇaviśeṣavit |
brahmaṇyaḥ satyasaṃdhaśca dāne ca nirato'bhavat || 30 ||
[Analyze grammar]

tasya kṣayamupāgamya tato bhikṣāmayācata |
pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm || 31 ||
[Analyze grammar]

prādāttasmai sa viprāya vastraṃ ca sadṛśaṃ navam |
nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tadā || 32 ||
[Analyze grammar]

etatsaṃprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijastadā |
tasmingṛhavare rājaṃstayā reme sa gautamaḥ || 33 ||
[Analyze grammar]

kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpyathākarot |
tatrāvasatso'tha varṣāḥ samṛddhe śabarālaye |
bāṇavedhye paraṃ yatnamakaroccaiva gautamaḥ || 34 ||
[Analyze grammar]

vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare |
jaghāna gautamo rājanyathā dasyugaṇastathā || 35 ||
[Analyze grammar]

hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ |
gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatāmiyāt || 36 ||
[Analyze grammar]

tathā tu vasatastasya dasyugrāme sukhaṃ tadā |
agacchanbahavo māsā nighnataḥ pakṣiṇo bahūn || 37 ||
[Analyze grammar]

tataḥ kadācidaparo dvijastaṃ deśamāgamat |
jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ || 38 ||
[Analyze grammar]

vinīto niyatāhāro brahmaṇyo vedapāragaḥ |
sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam |
taṃ dasyugrāmamagamadyatrāsau gautamo'bhavat || 39 ||
[Analyze grammar]

sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ |
grāme dasyujanākīrṇe vyacaratsarvatodiśam || 40 ||
[Analyze grammar]

tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ |
gautamaścāpi saṃprāptastāvanyonyena saṃgatau || 41 ||
[Analyze grammar]

vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam |
rudhireṇāvasiktāṅgaṃ gṛhadvāramupāgatam || 42 ||
[Analyze grammar]

taṃ dṛṣṭvā puruṣādābhamapadhvastaṃ kṣayāgatam |
abhijñāya dvijo vrīḍāmagamadvākyamāha ca || 43 ||
[Analyze grammar]

kimidaṃ kuruṣe mauḍhyādviprastvaṃ hi kulodgataḥ |
madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham || 44 ||
[Analyze grammar]

pūrvānsmara dvijāgryāṃstānprakhyātānvedapāragān |
yeṣāṃ vaṃśe'bhijātastvamīdṛśaḥ kulapāṃsanaḥ || 45 ||
[Analyze grammar]

avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam |
anukrośaṃ ca saṃsmṛtya tyaja vāsamimaṃ dvija || 46 ||
[Analyze grammar]

evamuktaḥ sa suhṛdā tadā tena hitaiṣiṇā |
pratyuvāca tato rājanviniścitya tadārtavat || 47 ||
[Analyze grammar]

adhano'smi dvijaśreṣṭha na ca vedavidapyaham |
vṛttyarthamiha saṃprāptaṃ viddhi māṃ dvijasattama || 48 ||
[Analyze grammar]

tvaddarśanāttu viprarṣe kṛtārthaṃ vedmyahaṃ dvija |
ātmānaṃ saha yāsyāvaḥ śvo vasādyeha śarvarīm || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 162

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: