Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

rājaputra uvāca |
na nikṛtyā na dambhena brahmannicchāmi jīvitum |
nādharmayuktāniccheyamarthānsumahato'pyaham || 1 ||
[Analyze grammar]

purastādeva bhagavanmayaitadapavarjitam |
yena māṃ nābhiśaṅketa yadvā kṛtsnaṃ hitaṃ bhavet || 2 ||
[Analyze grammar]

ānṛśaṃsyena dharmeṇa loke hyasmiñjijīviṣuḥ |
nāhametadalaṃ kartuṃ naitanmayyupapadyate || 3 ||
[Analyze grammar]

muniruvāca |
upapannastvametena yathā kṣatriya bhāṣase |
prakṛtyā hyupapanno'si buddhyā cādbhutadarśana || 4 ||
[Analyze grammar]

ubhayoreva vāmarthe yatiṣye tava tasya ca |
saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam || 5 ||
[Analyze grammar]

tvādṛśaṃ hi kule jātamanṛśaṃsaṃ bahuśrutam |
amātyaṃ ko na kurvīta rājyapraṇayakovidam || 6 ||
[Analyze grammar]

yastvaṃ pravrajito rājyādvyasanaṃ cottamaṃ gataḥ |
ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum || 7 ||
[Analyze grammar]

āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ |
yathāhaṃ taṃ niyokṣyāmi tatkariṣyatyasaṃśayam || 8 ||
[Analyze grammar]

bhīṣma uvāca |
tata āhūya vaidehaṃ munirvacanamabravīt |
ayaṃ rājakule jāto viditābhyantaro mama || 9 ||
[Analyze grammar]

ādarśa iva śuddhātmā śāradaścandramā iva |
nāsminpaśyāmi vṛjinaṃ sarvato me parīkṣitaḥ || 10 ||
[Analyze grammar]

tena te saṃdhirevāstu viśvasāsminyathā mayi |
na rājyamanamātyena śakyaṃ śāstumamitrahan || 11 ||
[Analyze grammar]

amātyaḥ śūra eva syādbuddhisaṃpanna eva ca |
tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam |
dharmātmanāṃ kvacilloke nānyāsti gatirīdṛśī || 12 ||
[Analyze grammar]

kṛtātmā rājaputro'yaṃ satāṃ mārgamanuṣṭhitaḥ |
susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ |
saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān || 13 ||
[Analyze grammar]

yadyayaṃ pratiyudhyettvāṃ svakarma kṣatriyasya tat |
jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade || 14 ||
[Analyze grammar]

tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ |
ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ || 15 ||
[Analyze grammar]

sa tvaṃ dharmamavekṣasva tyaktvādharmamasāṃpratam |
na hi kāmānna ca drohātsvadharmaṃ hātumarhasi || 16 ||
[Analyze grammar]

naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ |
tasmādbhojayitavyaśca bhoktavyaśca paro janaḥ || 17 ||
[Analyze grammar]

ātmanyeva hi saṃdṛśyāvubhau jayaparājayau |
niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇādbhayam || 18 ||
[Analyze grammar]

ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham |
abhipūjyābhisatkṛtya pūjārhamanumānya ca || 19 ||
[Analyze grammar]

yathā brūyānmahāprājño yathā brūyādbahuśrutaḥ |
śreyaskāmo yathā brūyādubhayoryatkṣamaṃ bhavet || 20 ||
[Analyze grammar]

tathā vacanamukto'smi kariṣyāmi ca tattathā |
etaddhi paramaṃ śreyo na me'trāsti vicāraṇā || 21 ||
[Analyze grammar]

tataḥ kausalyamāhūya vaideho vākyamabravīt |
dharmato nītitaścaiva balena ca jito mayā || 22 ||
[Analyze grammar]

so'haṃ tvayā tvātmaguṇairjitaḥ pārthivasattama |
ātmānamanavajñāya jitavadvartatāṃ bhavān || 23 ||
[Analyze grammar]

nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam |
nāvamanye jayāmīti jitavadvartatāṃ bhavān || 24 ||
[Analyze grammar]

yathāvatpūjito rājangṛhaṃ gantāsi me gṛhāt |
tataḥ saṃpūjya tau vipraṃ viśvastau jagmaturgṛhān || 25 ||
[Analyze grammar]

vaidehastvatha kausalyaṃ praveśya gṛhamañjasā |
pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat || 26 ||
[Analyze grammar]

dadau duhitaraṃ cāsmai ratnāni vividhāni ca |
eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 107

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: