Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 269 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tatra tīrthe gatvā'śvapāṭalaḥ |
punaḥ papraccha tīrthasya kiṃnāmādi ca lomaśam || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
guro tīrthamidaṃ khyātaṃ kiṃnāmnā ca kadā'bhavat |
tatsarvaṃ me tu saṃkṣepād brūhi kiṃ phalamasya ca || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
śṛṇu rājan pravakṣyāmi tīrthaṃ paramapāvanam |
lakṣmītīrthaṃ tathā nārāyaṇatīrthamidaṃ nṛpa || 3 ||
[Analyze grammar]

purā rājā hyabhayākṣo'bhavat pāṃcālabhūpatiḥ |
dharmakarmasamācāro dānabhaktiyuto harau || 4 ||
[Analyze grammar]

yasya gehe'tithayaśca sādhavo dīnadehinaḥ |
bhuṃjate śataśo nityaṃ tṛptimāyānti śāśvatīm || 5 ||
[Analyze grammar]

yatra nārāyaṇaḥ sākṣāt sādhurūpeṇa rājate |
ajñeyaḥ sarvalokānāṃ viprasaṃsevitaḥ prabhuḥ || 6 ||
[Analyze grammar]

lakṣmīḥ rādhā tathā sādhvīrūpeṇa ca virājate |
devā devyo vijānanti na ca jānanti mānavāḥ || 7 ||
[Analyze grammar]

divyākṣā ye munayaśca te jānanti na cetare |
rājā nityaṃ sevate śrīprabhuṃ śrīpuruṣottamam || 8 ||
[Analyze grammar]

nārāyaṇaṃ bhajate ca caturbhujaṃ śriyaḥ patim |
kathāṃ śṛṇoti satataṃ sādhuviprānanāt sa ca || 9 ||
[Analyze grammar]

kuṭumbasahito rājā tvātmajñānaparo'bhavat |
sādhusevāparaścāpi prajārakṣāparāyaṇaḥ || 10 ||
[Analyze grammar]

nā'sya prajāyāṃ cā'dharmo na stainyaṃ nāpi hiṃsanam |
śaucaṃ prajāḥ pālayanti santuṣṭā nijavastuṣu || 11 ||
[Analyze grammar]

viprāstu tāpasāstasya bhuṃjate bhojanāni vai |
vedaghoṣaparā nityaṃ ṣaṭkarmādiparāyaṇāḥ || 12 ||
[Analyze grammar]

yajñayāgaparāścāpi nārāyaṇaparāyaṇāḥ |
brahmaśīlaparā lokāḥ kāmaṃ na bahu manvate || 13 ||
[Analyze grammar]

arthaṃ cāpekṣitaṃ hyevārjayanti nādhikaṃ tataḥ |
śeṣaṃ tu samayaṃ sarve mokṣārthaṃ kalpayanti vai || 14 ||
[Analyze grammar]

nā'sya rājye'sti vidhavā hyaputrā cā'pyapatyakaḥ |
apatnīko gṛhastho na dhanadhānyayutāḥ prajāḥ || 15 ||
[Analyze grammar]

prātaḥ sarvatra nagare kṛṣṇakṛṣṇasvanāḥ śubhāḥ |
māṃgalikāśca jāyante śrūyante kīrtanāni ca || 16 ||
[Analyze grammar]

nā'snāto vidyate kaścin nā'pūjo vidyate tathā |
mānavānāṃ lalāṭeṣu tilakaṃ candrakānvitam || 17 ||
[Analyze grammar]

dṛśyate cāndanaṃ cordhve smārakaṃ śrīhareḥ śubham |
kaṇṭhe sarvaprajānāṃ vai dṛśyante taulasīsrajaḥ || 18 ||
[Analyze grammar]

kare'pi taulasīmālā japakāryaprabodhinī |
jihvāyāṃ śrīharernāma namaskāre'pi vai hariḥ || 19 ||
[Analyze grammar]

dāne paropakāre'pi śrīhariṃ smaryate janaiḥ |
kanyakāśca kumārāśca vidyābhyāsaparāśca ye || 20 ||
[Analyze grammar]

śālāyāṃ prathamaṃ kṛtvā kīrtanaṃ śrīharestataḥ |
abhyasyanti pāṭhayanti copādhyāyā hariśritāḥ || 21 ||
[Analyze grammar]

nyāyālaye'pi satataṃ śrūyate'gre'vasānake |
harerāma harekṛṣṇa nārāyaṇa namo'stviti || 22 ||
[Analyze grammar]

nadītīre gṛhe kṣetre vāṭikāsu vane'pi ca |
karṣukāḥ śilpinaḥ kāṣṭhahārāstṛṇādinindakāḥ || 23 ||
[Analyze grammar]

sarve kṛṣṇaparāḥ kṛṣṇaṃ smṛtvā kurvanti vai śramam |
āndhasikā harerbhaktāḥ sthāle kṛtvā tu pācitam || 24 ||
[Analyze grammar]

annaṃ sarvavidhaṃ cāpi phalamūlajalādikam |
samarpya haraye paścād bhojayanti gṛheśvarān || 25 ||
[Analyze grammar]

devārpaṇaṃ prakṛtvaiva bhuṃjate ca pibanti ca |
āpaṇasthāḥ śreṣṭhivaryā gaṇeśārcanamityapi || 26 ||
[Analyze grammar]

kṛtvā ghṛtapradīpaṃ ca tataḥ śrīkṛṣṇapūjanam |
vyāpārayanti divase rātrau bhajanti mādhavam || 27 ||
[Analyze grammar]

paśupālā hariṃ natvā gāṃ sampūjya ca mandiram |
śrīkṛṣṇasya vīkṣya paścāt kṛtvā kṛṣṇasya darśanam || 28 ||
[Analyze grammar]

yāntyaraṇyabhūbhāgān harismṛtiparāyaṇāḥ |
kāṣṭhahārāḥ kṛṣṇakṛṣṇa bhajanto yānti vai pathi || 29 ||
[Analyze grammar]

rajakā vastrasampuṭakṣālane rāmanāma vai |
kṛṣṇanārāyaṇetyuktvā kṣālayanti jalāśaye || 30 ||
[Analyze grammar]

śukādyāḥ pakṣiṇaścāpi vakṣanti śrīnarāyaṇa |
raṃbhaṃte paśavaścāpyoṃkāramiśraṃ hi vaiṣṇavāḥ || 31 ||
[Analyze grammar]

tauryatrikā vādayanti kṛṣṇakīrtanagītikāḥ |
kavayaścāraṇādyāśca kṛṣṇaprabandhakāriṇaḥ || 32 ||
[Analyze grammar]

abhayākṣaṃ svakaṃ nāma vivṛttya bhūbhujā svayam |
adhokṣajaṃ harernāma khyāpitaṃ copanāma tat || 33 ||
[Analyze grammar]

prajānāṃ cāpi nāmāni pareśārthayutāni ca |
kāritāmīti rāṣṭraṃ sad vaiṣṇavaṃ saṃvyajāyata || 34 ||
[Analyze grammar]

evaṃvidho'bhayabhakto vicārya naśvaraṃ gṛham |
dhanaṃ rājyaṃ ca sampacca gatvaraṃ ca vapurnijam || 35 ||
[Analyze grammar]

vairāgyāveśataścāyamaśvapaṭṭasaro yayau |
prajā viprāstathā vṛddhāstaṃ rājānaṃ samanvayuḥ || 36 ||
[Analyze grammar]

mārge kīrtanabhaktyaiva samāyātān vilokya tān |
mārgagrāmāgatā lokāḥ kautūhalasamanvitāḥ || 37 ||
[Analyze grammar]

saha cāśvasarastīrthaṃ pratyāyayuḥ samutsukāḥ |
uttare sarasastīre vāsaṃ cakrurdrumālaye || 38 ||
[Analyze grammar]

kṛtvā tīrthāni sarvāṇi lomaśasyāśramaṃ yayuḥ |
tato'nādikṛṣṇanārāyaṇaprāsādamāyayuḥ || 39 ||
[Analyze grammar]

pupūjuḥ parayā prītyā śrīmatkṛṣṇanarāyaṇam |
mātaraṃ pitaraṃ natvā dṛṣṭvā kuṃkumavāpikām || 40 ||
[Analyze grammar]

kuṃkumavāpikāvāri pītvā śrīpūjanaṃ tathā |
vidhāya datvā dānāni yayuḥ sarastaṭe punaḥ || 41 ||
[Analyze grammar]

adhokṣajaḥ sa rājā'tra sthale ceyeṣa vai kratum |
kartuṃ nārāyaṇaṃ samprasādayituṃ mahejyayā || 42 ||
[Analyze grammar]

lomaśaṃ saṃprārthayacca yajñārthaṃ sa hyadhokṣajaḥ |
lakṣasauvarṇamudrābhiryajñaṃ cakāra vaiṣṇavam || 43 ||
[Analyze grammar]

devānatarpayaddhavyaiḥ pitṝn śrāddhaiḥ sato'nnakaiḥ |
janān dānaistathā cātmārpaṇaiḥ sādhūn sureśvarān || 44 ||
[Analyze grammar]

pūrṇāhutau svayaṃ kṛṣṇo nārāyaṇaścaturbhujaḥ |
śaṃkhacakragadāpadmadharo vahnāvadṛśyata || 45 ||
[Analyze grammar]

bhuñjan havyāni sarvāṇi lakṣmyā samanvitaḥ prabhuḥ |
ramānandasunandādisevito garuḍānvitaḥ || 46 ||
[Analyze grammar]

prasannavadanaḥ śyāmo yuvā koṭyarkabhāsvaraḥ |
viprāścānye janāḥ sarve'bhavannāścaryasaṃbhṛtāḥ || 47 ||
[Analyze grammar]

aho rājñaḥ subhaktiśca sneho nārāyaṇasya ca |
lakṣmīnārāyaṇaḥ sākṣād bhuṃkte havyaṃ nṛpā'rpitam || 48 ||
[Analyze grammar]

rājānaṃ bhagavānāha mandiraṃ cātra kāraya |
lakṣmyā sākaṃ nivatsye'haṃ pratiṣṭhāpaya māṃ nṛpa || 49 ||
[Analyze grammar]

sādhudīkṣāṃ gṛhītvaiva tvaṃ me pūjāṃ vidhehi ca |
sthāsye vaśe ca te rājan sādho'dhokṣaja māṃ bhaja || 50 ||
[Analyze grammar]

ityuktvā ca prabhuktvā ca havyāni bhagavāṃstataḥ |
tirobhavat tato rājā'dhokṣajo bhūsurādike || 51 ||
[Analyze grammar]

dakṣiṇā vitarayyaiva bhojayitvā samastakān |
svataḥprakāśaṛṣitastyāgidīkṣāṃ samagrahīt || 52 ||
[Analyze grammar]

upavāsaṃ cakārā'sau dehaśuddhiṃ cakāra ca |
muṇḍanaṃ kārayāmāsa snātvā cakre'nale havam || 53 ||
[Analyze grammar]

nārāyaṇaṃ pupūjā'pi sarvatobhadramaṇḍale |
godānaṃ pṛthivīdānaṃ svarṇadānādikaṃ dadau || 54 ||
[Analyze grammar]

lakṣmīnārāyaṇasyā'pi mandirasya nimittakam |
lakṣaṃ suvarṇamudrāṇāṃ dānaṃ ca gurave dadau || 55 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā || 56 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 57 ||
[Analyze grammar]

brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvata |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 58 ||
[Analyze grammar]

bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ |
pitā bandhuḥ suhṛn mitraṃ rakṣakaḥ pālako'stu saḥ || 59 ||
[Analyze grammar]

śrīkṛṣṇavallabhonāthaḥ śrīsvāmī śaraṇaṃ mama |
kṛṣṇavallabhabhakto'haṃ śrīhariḥ śaraṇaṃ mama || 60 ||
[Analyze grammar]

śrīkṛṣṇavallabhasvāmī śrīhariḥ śaraṇaṃ mama |
itimantrān sa jagrāha svataḥprākāśasadguroḥ || 61 ||
[Analyze grammar]

tataḥ kāṣāyāmbarāṇi dhārayāmāsa sadvratī |
yajñopavītakaṃ kaṇṭhīṃ taulasīṃ ca srajaṃ kare |
tilakaṃ cāndanaṃ cordhvapuṇḍraṃ cakrādimudrikāḥ || 62 ||
[Analyze grammar]

pūjārthaṃ kānakīṃ kārṣṇanārāyaṇīṃ ramāyutām |
pratimāṃ cāpi jagrāha gurupūjāṃ cakāra ca || 63 ||
[Analyze grammar]

adho'kṣajaprakāśeti nāma naijaṃ rarakṣa vai |
dīkṣāṃgaṃ vidhivadvaidhaṃ samāpya sarasastaṭe || 64 ||
[Analyze grammar]

parṇakuṭyāṃ sadāvāsaṃ cakre tvatra makhasthale |
jajāpa parayā bhaktyā śrīśaṃ kṛṣṇanarāyaṇam || 65 ||
[Analyze grammar]

kārayāmāsa subhagaṃ lakṣmīnārāyaṇālayam |
lakṣmīṃ nārāyaṇaṃ pratiṣṭhāpayāmāsa mandire || 66 ||
[Analyze grammar]

tadidaṃ mandiraṃ rājan rājate śrīhariśritam |
kuru vai darśanaṃ tatra śriyo hareśca vai tataḥ || 67 ||
[Analyze grammar]

dānāni dehi rājendra snānaṃ cātra samācāra |
etattīrthaṃ mahātīrthaṃ sarvayajñaphalapradam || 68 ||
[Analyze grammar]

yajñatīrthaṃ sādhutīrthaṃ lakṣmītīrthaṃ tathā matam |
adhokṣajākhyatīrthaṃ ca nārāyaṇākhyatīrthakam || 69 ||
[Analyze grammar]

dīkṣātīrthaṃ tathā khyātaṃ pāvanaṃ tvetadeva yat |
mārgaśīrṣe keśavaṃ ca prapūjya vidhinā'tra vai || 70 ||
[Analyze grammar]

mārgaśīrṣe snānadānādaśvamedhaphalaṃ labhet |
pauṣe snānācca dānācca śriyā yuktaṃ narāyaṇam || 71 ||
[Analyze grammar]

prapūjya labhate puṇyaṃ vājapeyamakhotthitam |
māghamāse snānadānānmādhavaṃ samprapūjya ca || 72 ||
[Analyze grammar]

tīrthakṛllabhate cātra rājasūyaphalaṃ param |
phālgune snānadānācca govindaṃ samprapūjya ca || 73 ||
[Analyze grammar]

atirātrākhyayajñotthaṃ phalaṃ labheddhi tīrthakṛt |
caitre snānāttathā dānādatra viṣṇuṃ prapūjya ca || 74 ||
[Analyze grammar]

puṇḍarīkaphalaṃ tīrthakartā prayāti pāvanam |
vaiśākhe snānadānācca prapūjya madhūsūdanam || 75 ||
[Analyze grammar]

agniṣṭomaphalaṃ rājan labhate'tra sa tīrthakṛt |
jyeṣṭhe snānāttathā dānāt trivikramaṃ prapūjya ca || 76 ||
[Analyze grammar]

labhate tīrthakṛccātra gavāyanakratoḥ phalam |
āṣāḍhe snānadānācca vāmanaṃ samprapūjya ca || 77 ||
[Analyze grammar]

labhate tīrthakṛccātra phalaṃ vai somayāgajam |
śrāvaṇe snānadānācca śrīdharaṃ samprapūjya ca || 78 ||
[Analyze grammar]

labhate tīrthakṛccātra viśvajitkratujaṃ phalam |
bhādre snānāttathā dānāt hṛṣīkeśaṃ prapūjya ca || 79 ||
[Analyze grammar]

labhate tīrthakṛccātra phalaṃ sautrāmaṇikratoḥ |
āśvine snānadānābhyāṃ padmanābhaṃ prapūjya ca || 80 ||
[Analyze grammar]

tīrthakṛllabhate puṇyaṃ vividhaṃ somayogajam |
kārtike snānadānābhyāṃ dāmodaraṃ prapūjya ca || 81 ||
[Analyze grammar]

labhate'tra tīrthaśāyī viṣṇuyāgodbhavaṃ phalam |
adhimāse snānadānāt prapūjya puruṣottamam || 82 ||
[Analyze grammar]

tīrthakṛllabhate sarvamedhayajñaphalaṃ param |
yatra kvaciddine tvatra snānād dānājapādibhiḥ || 83 ||
[Analyze grammar]

tīrthakṛllabhate rājan sarvayajñaphalāni vai |
śivarātryāṃ snānadānānmahārudraphalaṃ bhavet || 84 ||
[Analyze grammar]

ityetatpāvanaṃ kṣetraṃ lakṣmīnārāyaṇoditam |
kuru snānaṃ tathā pūjāṃ lakṣmīnārāyaṇasya vai || 85 ||
[Analyze grammar]

sarvān bhagavato dhyātvā sarvapuṇyānyavāpnuhi |
ityukto rādhike rājā tvaśvapāṭala eva ha || 86 ||
[Analyze grammar]

sakuṭumbo jale sasnau pupūja mandire harim |
śriyā yuktaṃ ṣoḍaśopacārairnīrājanādibhiḥ || 87 ||
[Analyze grammar]

tāvattasya śrīharau vai pratimāyāṃ caturdaśa |
keśavādyā bhagavanto hyadṛśyanta yathoditāḥ || 88 ||
[Analyze grammar]

kṣaṇaṃ svadarśanaṃ datvā'nādikṛṣṇanarāyaṇe |
līnāḥ sarve'vatārāste sa cā'pyantaradhīyata || 89 ||
[Analyze grammar]

aśvapāṭalanṛpatirmahāścaryaṃ jagāma ha |
kṛtakṛtyaṃ nijaṃ mene'dhokṣaje tīrthake tadā || 90 ||
[Analyze grammar]

aśvapāṭala uvāca |
lomaśā'tra mama jātaṃ darśanaṃ keśavādijam |
kṛtakṛtyo bhavāmyeva kiṃ tīrthairdānavistaraiḥ || 91 ||
[Analyze grammar]

śrīlomaśa uvāca |
rājaṃstīrthabalenaitajjātaṃ sarvaṃ vibhāvaya |
atīrthasya balaṃ nāsti nāsti puṇyaṃ pavitratā || 92 ||
[Analyze grammar]

nāsti nairmalyabhāvaśca nāsti kṛṣṇaprasannatā |
nāsti bhaktiratīrthasya nāsti mokṣo divaṃ ca vā || 93 ||
[Analyze grammar]

jaṃgamaṃ vā sthāvaraṃ vā tīrthaṃ kalmaṣanāśanam |
kalmaṣāṇāṃ vināśordhve tīrthī prāpnoti yogyatām || 94 ||
[Analyze grammar]

yogyatāyāṃ susatyāṃ vai hṛdi brahma prakāśate |
brahmarūpasya bhaktasya snehastatra prajāyate || 95 ||
[Analyze grammar]

parabrahmanikaṭatvaṃ jāyate'sya nisargajam |
tato bhavati durlabhyaṃ darśanaṃ sulabhaṃ hareḥ || 96 ||
[Analyze grammar]

evaṃ darśanamāptasya lokasaṃgrahahetave |
kartavyatayā tīrthāni vihitānyeva sarvadā || 97 ||
[Analyze grammar]

tasmāt tīrthāni dānāni kartavyāni kṛpājuṣā |
muktaḥ siddhaśca vā devo divyo vā brahmarūpadhṛk || 98 ||
[Analyze grammar]

yadyadācarate mokṣapradaṃ svargapradaṃ ca vā |
puṇyakṛt tatsamālambyā''carate tvaparo janaḥ || 99 ||
[Analyze grammar]

tena muktirbhavedevā'bhayadānaṃ bhavedapi |
karmaṇā manasā vācā bhāvena tīrthamācaret || 100 ||
[Analyze grammar]

ityuktvā lomaśastaṃ vai cāśvapāṭalabhūpatim |
agre tīrthāntaraṃ ninye viṣṇumandiramuttamam || 101 ||
[Analyze grammar]

rādhike yatra vai viṣṇoḥ śvetā mūrtiḥ sanātanī |
rājate kamalāyuktā garuḍena praśobhitā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne'bhayākṣanṛpaterbhaktirvairāgyaṃ makhaścāśvapaṭṭasarastīre tyāgidīkṣāgrahaṇaṃ lakṣmīnārāyaṇādidarśanaṃ mandiranirmāṇaṃ lakṣmītīrthaṃ nārāyaṇatīrthaṃ cetyādinirūpaṇanāmā navaṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 269 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 269

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: