Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca prādurbhāvaḥ purāṇeṣu viṣṇoramitatejasaḥ || 1 ||
[Analyze grammar]

satāṃ kathayatāṃ vipra vārāha iti naḥ śrutaḥ || 2 ||
[Analyze grammar]

na jāne tvasya caritaṃ nikhilaṃ ca savistaram || 3 ||
[Analyze grammar]

na dharmaguṇasaṃsthānaṃ na hetuṃ na manīṣitam || 4 ||
[Analyze grammar]

kimātmako varāho'sau kiṃvīryaḥ kāsya devatā || 5 ||
[Analyze grammar]

kimācāraḥ kiṃprabhāvaḥ kiṃ vā tena purā kṛtam || 6 ||
[Analyze grammar]

etanme śaṃsa tattvena vārāhaṃ śrutivistaram || 7 ||
[Analyze grammar]

yajñārthaṃ ca sametānāṃ dvijātīnāṃ mahātmanām || 8 ||
[Analyze grammar]

jñātīnāṃ cāpi sarveṣāmṛṣīṇāṃ mokṣakāṅkṣiṇām || 8 ||
[Analyze grammar]

pramāṇārthaṃ dvijaśreṣṭha tanme vada mahāmune || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca hanta te kathayiṣyāmi purāṇaṃ vedasaṃmitam || 9 ||
[Analyze grammar]

nānāśrutisamāyuktaṃ kṛṣṇadvaipāyaneritam || 9 ||
[Analyze grammar]

samāhitamanā bhūtvā śṛṇu rājanyathātatham || 10 ||
[Analyze grammar]

mahāvarāhacaritaṃ kṛṣṇasyādbhutakarmaṇaḥ || 11 ||
[Analyze grammar]

yathā nārāyaṇo devo vārāhaṃ vapurāsthitaḥ || 12 ||
[Analyze grammar]

daṃṣṭrayā gāṃ samudrasthāmujjahārārisūdanaḥ || 13 ||
[Analyze grammar]

vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ || 13 ||
[Analyze grammar]

chāndasībhirudārābhiḥ śrutibhiḥ samalaṃkṛtaḥ || 14 ||
[Analyze grammar]

śuciḥ prayatnavānbhūtvā nibodha janamejaya || 15 ||
[Analyze grammar]

idaṃ purāṇaṃ paramaṃ puṇyaṃ vedaiśca saṃmitam || 16 ||
[Analyze grammar]

nānāśrutisamāyuktaṃ nāstikāya na kīrtayet || 17 ||
[Analyze grammar]

purāṇametadakhilaṃ sāṃkhyaṃ yogaṃ ca veda yaḥ || 18 ||
[Analyze grammar]

kārtsnyena vidhinā proktaṃ so'syārthaṃ vedayiṣyati || 19 ||
[Analyze grammar]

viśvedevāstathā sādhyā rudrādityāstathāśvinau || 20 ||
[Analyze grammar]

prajānāṃ patayaścaiva sapta caiva maharṣayaḥ || 21 ||
[Analyze grammar]

manaḥsaṃkalpajāścaiva pūrvajāśca maharṣayaḥ || 22 ||
[Analyze grammar]

vidyādharā mahātmānaḥ pūrvajā ṛṣayastathā || 22 ||
[Analyze grammar]

vasavo'psarasaścaiva gandharvā yakṣarākṣasāḥ || 23 ||
[Analyze grammar]

daityāḥ piśācā nāgāśca bhūtāni vividhāni ca || 24 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā mlecchādayo bhuvi || 25 ||
[Analyze grammar]

catuṣpadāni sattvāni tiryagyonigatāni ca || 26 ||
[Analyze grammar]

jaṅgamāni ca sattvāni yaccānyajjīvasaṃjñitam || 27 ||
[Analyze grammar]

pūrṇe yugasahasrānte brāhme'hani tathāgate || 28 ||
[Analyze grammar]

nirvāṇe sarvabhūtānāṃ sarvotpātasamudbhave || 29 ||
[Analyze grammar]

hiraṇyaretāstriśikhastato bhūtvā vṛṣākapiḥ || 30 ||
[Analyze grammar]

śikhābhirvidhamaṃl lokān saṃśoṣayati dehinaḥ || 31 ||
[Analyze grammar]

dadyamānāstatastasya tejorāśibhiragrataḥ || 32 ||
[Analyze grammar]

vivirṇavarṇā dagdhāṅgā hatārciṣmadbhirānanaiḥ || 33 ||
[Analyze grammar]

sāṅgopaniṣadā vedā itihāsapurogamāḥ || 34 ||
[Analyze grammar]

sarvavidyākriyāścaiva satyadharmaparāyaṇāḥ || 35 ||
[Analyze grammar]

brahmāṇamagrataḥ kṛtvā prabhavaṃ viśvatomukham || 36 ||
[Analyze grammar]

pūrvadevagaṇāścaiva trayastriṃśacca chandajāḥ || 37 ||
[Analyze grammar]

tasminnahani saṃprāpte taṃ haṃsaṃ mahadakṣaram || 38 ||
[Analyze grammar]

praviśanti mahāyogaṃ hariṃ nārāyaṇaṃ prabhum || 39 ||
[Analyze grammar]

teṣāṃ bhūyaḥ praviṣṭānāṃ nidhanotpattirucyate || 40 ||
[Analyze grammar]

yathā sūryasya satatamudayāstamayāviha || 41 ||
[Analyze grammar]

pūrṇe yugasahasrānte kalpo niḥśeṣa ucyate || 42 ||
[Analyze grammar]

tasmiñjīvakṛtaṃ sarvaṃ niḥśeṣamavatiṣṭhate || 43 ||
[Analyze grammar]

saṃhṛtya lokān sarvān sa sadevāsurapannagān || 44 ||
[Analyze grammar]

kṛtvātmagarbhaṃ bhagavānāsta eko jagadguruḥ || 45 ||
[Analyze grammar]

yaḥ sraṣṭā sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ || 46 ||
[Analyze grammar]

avyaktaḥ śāśvato devastasya sarvamidaṃ jagat || 47 ||
[Analyze grammar]

naṣṭārkakiraṇe loke candraraśmivivarjite || 48 ||
[Analyze grammar]

tyaktadhūmāgnipavane kṣīṇayajñatapaḥkriye || 49 ||
[Analyze grammar]

apakṣigaṇasaṃpāte sarvaprāṇyacare pathi || 50 ||
[Analyze grammar]

amaryādākule raudre sarvatastamasā vṛte || 51 ||
[Analyze grammar]

adṛśye sarvaloke'sminnabhāve sarvakarmaṇām || 52 ||
[Analyze grammar]

praśānte sarvasaṃpāte naṣṭe vairaparigrahe || 53 ||
[Analyze grammar]

gate svabhāvasaṃsthāne loke nārāyaṇātmake || 54 ||
[Analyze grammar]

parameṣṭhī hṛṣīkeśaḥ śayanāyopacakrame || 55 ||
[Analyze grammar]

pītavāsā lohitākṣaḥ kṛṣṇo jīmūtasaṃnibhaḥ || 56 ||
[Analyze grammar]

śikhāsahasravikacaṃ jaṭābhāraṃ samudvahan || 57 ||
[Analyze grammar]

śrīvatsakalilaṃ puṇyaṃ raktacandanarūṣitam || 58 ||
[Analyze grammar]

vakṣo bibhranmahābāhuḥ savidyudiva toyadaḥ || 59 ||
[Analyze grammar]

puṇḍarīkasahasrasya mālāsya śuśubhe tadā || 60 ||
[Analyze grammar]

patnī cāsya svayaṃ lakṣmīrdehamāśritya tiṣṭhati || 61 ||
[Analyze grammar]

tataḥ svapiti dharmātmā sarvalokapitāmahaḥ || 62 ||
[Analyze grammar]

kimapyamitavikrānto yoganidrāmupāgataḥ || 63 ||
[Analyze grammar]

nidrāviṣṭa ivābhāti nidrāyogamupāgataḥ || 63 ||
[Analyze grammar]

tato yugasahasre tu pūrṇe sa puruṣottamaḥ || 64 ||
[Analyze grammar]

svayameva vibhurbhūtvā budhyate vibudhādhipaḥ || 65 ||
[Analyze grammar]

tataścintayate bhūyaḥ sṛṣṭiṃ lokasya lokakṛt || 66 ||
[Analyze grammar]

pitṛdevāsuranarānpārameṣṭhyena karmaṇā || 67 ||
[Analyze grammar]

tataścintayate kāryaṃ deveṣu samitiṃjayaḥ || 68 ||
[Analyze grammar]

saṃbhavaṃ sarvalokasya vidadhāti sa vākpatiḥ || 69 ||
[Analyze grammar]

kartā caiva vikartā ca saṃhartā ca prajāpatiḥ || 70 ||
[Analyze grammar]

dhātā vidhātā prabhavaḥ saṃyamo niyamo yamaḥ || 71 ||
[Analyze grammar]

nārāyaṇaparā devā nārāyaṇaparāḥ kriyāḥ || 72 ||
[Analyze grammar]

nārāyaṇaparā yajñā nārāyaṇaparā śrutiḥ || 73 ||
[Analyze grammar]

nārāyaṇaparo mokṣo nārāyaṇaparā gatiḥ || 74 ||
[Analyze grammar]

nārāyaṇaparo dharmo nārāyaṇaparaḥ kratuḥ || 74 ||
[Analyze grammar]

nārāyaṇaparaṃ jñānaṃ nārāyaṇaparaṃ mahat || 74 ||
[Analyze grammar]

nārāyaṇaparaṃ satyaṃ nārāyaṇaparaṃ padam || 75 ||
[Analyze grammar]

nārāyaṇaparo devo na bhūto na bhaviṣyati || 75 ||
[Analyze grammar]

sa svayaṃbhūriti jñeyaḥ sa brahmā bhuvanādhipaḥ || 76 ||
[Analyze grammar]

sa vāyuriti vijñeya eṣa yajñaḥ prajāpatiḥ || 77 ||
[Analyze grammar]

sadasacca sa vijñeyaḥ sa yajñaḥ sa prajākaraḥ || 78 ||
[Analyze grammar]

yadveditavyaṃ tridaśaistadeṣa parivindati || 79 ||
[Analyze grammar]

yacca vedyaṃ bhagavato devā api na tadviduḥ || 80 ||
[Analyze grammar]

prajānāṃ patayaḥ sapta ṛṣayaśca sahāmaraiḥ || 81 ||
[Analyze grammar]

nāsyāntamadhigacchanti tenānanta iti śrutiḥ || 82 ||
[Analyze grammar]

yadasya paramaṃ rūpaṃ tanna paśyanti devatāḥ || 83 ||
[Analyze grammar]

prādurbhāveṣu saṃbhūtaṃ yattadarcanti devatāḥ || 84 ||
[Analyze grammar]

prādurbhāve tu yad rūpaṃ tadarcanti divaikasaḥ || 84 ||
[Analyze grammar]

darśitaṃ yadanenaiva tadavekṣanti devatāḥ || 85 ||
[Analyze grammar]

yanna darśitavāndevaḥ kastadanveṣṭumarhati || 86 ||
[Analyze grammar]

grāmaṇīḥ sarvabhūtānāmagnimārutayorgatiḥ || 87 ||
[Analyze grammar]

tejasastapasaścaiva nidhānamamṛtasya ca || 88 ||
[Analyze grammar]

caturāśramadharmeṣu cāturhotraphalāśanaḥ || 89 ||
[Analyze grammar]

catuḥsāgaraparyanta caturyugavivartakaḥ || 90 ||
[Analyze grammar]

tadeṣa saṃhṛtya jagatkṛtvā garbhasthamātmanaḥ || 91 ||
[Analyze grammar]

mimocāṇḍaṃ mahāyogī dhṛtaṃ varṣasahasrikam || 92 ||
[Analyze grammar]

hiraṇyagarbhagarbhasthaḥ sasṛje puruṣottamaḥ || 92 ||
[Analyze grammar]

surāsuradvijabhujagāpsarogaṇair || 93 ||
[Analyze grammar]

mahauṣadhikṣitidharayakṣaguhyakaiḥ || 94 ||
[Analyze grammar]

prajāpatiḥ śrutidhararakṣasāṃ kulaṃ || 95 ||
[Analyze grammar]

tadāsṛjajjagadidamātmanā prabhuḥ || 96 ||
[Analyze grammar]

vaiśaṃpāyana uvāca jagadaṇḍamidaṃ sarvamāsītpūrvaṃ hiraṇmayam || 97 ||
[Analyze grammar]

prajāpaterbhūtimayamitīyaṃ vaidikī śrutiḥ || 98 ||
[Analyze grammar]

tato varṣasahasrānte bibhedordhvamukhaṃ vibhuḥ || 99 ||
[Analyze grammar]

lokasaṃjananārthāya bibhedāṇḍaṃ punaḥ punaḥ || 100 ||
[Analyze grammar]

bhūyo'ṣṭadhā bibhedāṇḍaṃ vibhurvai lokayonikṛt || 101 ||
[Analyze grammar]

cakāra jagataścātra vibhāgaṃ sarvabhāgavit || 102 ||
[Analyze grammar]

yacchidramūrdhvamākāśaṃ parā sukṛtināṃ gatiḥ || 103 ||
[Analyze grammar]

vihitaṃ viśvayogena yadadhastad rasātalam || 104 ||
[Analyze grammar]

yadaṇḍamakarotpūrvaṃ devalokasisṛkṣayā || 105 ||
[Analyze grammar]

samantādaṣṭadhā yogī chidrāṇi kṛtavāṃstu saḥ || 106 ||
[Analyze grammar]

diśaśca vidiśaḥ sarvā manasaivākarodvibhuḥ || 107 ||
[Analyze grammar]

nānārāgavirāgāṇi yānyaṇḍaśakalāni vai || 108 ||
[Analyze grammar]

bahuvarṇadharāścitrā babhūvuste balāhakāḥ || 109 ||
[Analyze grammar]

yadaṇḍamadhye skannaṃ taddravamāsītsamāhitam || 110 ||
[Analyze grammar]

jātarūpaṃ tadabhavattatsarvaṃ pṛthivītale || 111 ||
[Analyze grammar]

tasya kledo'rṇavaughena prācchādyata samantataḥ || 112 ||
[Analyze grammar]

pṛthivī nikhilā rājanyugānte sāgarairiva || 113 ||
[Analyze grammar]

yaccāṇḍamakarotpūrvaṃ devalokacikīrṣayā || 114 ||
[Analyze grammar]

tatra yatsalilaṃ skannaṃ so'bhavatkāñcano giriḥ || 115 ||
[Analyze grammar]

tenāmbhasā plutāḥ sarvā diśaścopadiśastathā || 116 ||
[Analyze grammar]

antarikṣaṃ ca nākaṃ ca yaccānyatkiṃcidantaram || 117 ||
[Analyze grammar]

yatra yatra jalaṃ skannaṃ tatra tatrotthito giriḥ || 118 ||
[Analyze grammar]

śailaiḥ sahasrairgahanā viṣamā medinī kṛtā || 119 ||
[Analyze grammar]

taiḥ sā parvatajālaughairbahuyojanavistṛtaiḥ || 120 ||
[Analyze grammar]

pīḍitā gurubhirdevī pṛthivī vyathitābhavat || 121 ||
[Analyze grammar]

mahāmate bhūmitale divyaṃ nārāyaṇātmakam || 122 ||
[Analyze grammar]

hiraṇmayaṃ samuddiṣṭaṃ tejo vimalarūpi tat || 123 ||
[Analyze grammar]

aśaktā vai dhārayitumadhastātpraviveśa ha || 124 ||
[Analyze grammar]

pīḍyamānā bhagavatastejasā tena sā kṣitiḥ || 125 ||
[Analyze grammar]

pṛthivīṃ viśatīṃ dṛṣṭvā tāmadho madhusūdanaḥ || 126 ||
[Analyze grammar]

uddhārārthaṃ manaścakre tasyāḥ sa hitakāmyayā || 127 ||
[Analyze grammar]

śrībhagavānuvāca matteja eva balavatsamāsādya tapasvinī || 128 ||
[Analyze grammar]

rasātalaṃ viśeddevī paṅke gauriva durbalā || 129 ||
[Analyze grammar]

matteja eṣā vasudhā samāsādya tapasvinī || 129 ||
[Analyze grammar]

tadahaṃ dhārayiṣyāmi pṛthivyā hitakāmyayā || 129 ||
[Analyze grammar]

dharaṇyuvāca trivikramāyāmitavikramāya || 130 ||
[Analyze grammar]

mahānṛsiṃhāya caturbhujāya || 131 ||
[Analyze grammar]

śrīśārṅgacakrāsigadādharāya || 132 ||
[Analyze grammar]

namo'stu tasmai puruṣottamāya || 133 ||
[Analyze grammar]

tvayātmā dhāryate deva tvayā saṃdhāryate jagat || 134 ||
[Analyze grammar]

tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca || 135 ||
[Analyze grammar]

yattvayā dhāryate kiṃcittejasā ca balena ca || 136 ||
[Analyze grammar]

tatastava prasādena mayā paścāttu dhāryate || 137 ||
[Analyze grammar]

tvayā dhṛtaṃ dhārayāmi nādhṛtaṃ dhārayāmyaham || 138 ||
[Analyze grammar]

na hi tadvidyate bhūtaṃ yattvayā nāvadhāryate || 139 ||
[Analyze grammar]

tvameva kuruṣe vīra nārāyaṇa yuge yuge || 140 ||
[Analyze grammar]

mama bhārāvataraṇaṃ jagato hitakāmyayā || 141 ||
[Analyze grammar]

tavaiva tejasākrāntāṃ rasātalatalaṃ gatām || 142 ||
[Analyze grammar]

trāyasva māṃ suraśreṣṭha tvāmeva śaraṇaṃ gatām || 143 ||
[Analyze grammar]

dānavaiḥ pīḍyamānāhaṃ rākṣasaiśca durātmabhiḥ || 144 ||
[Analyze grammar]

tvāmeva śaraṇaṃ nityamupayāmi sanātanam || 145 ||
[Analyze grammar]

tāvanme'sti bhayaṃ bhūyo yāvanna tvāṃ kakudminam || 146 ||
[Analyze grammar]

śaraṇaṃ yāmi manasā śataśo'pyupalakṣitā || 147 ||
[Analyze grammar]

śrībhagavānuvāca mā bhairdharaṇi kalyāṇi śāntiṃ vraja samāhitā || 148 ||
[Analyze grammar]

eṣa tvāmucitaṃ sthānaṃ mānayāmi manīṣitam || 149 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato mahātmā manasā divyaṃ rūpamacintayat || 150 ||
[Analyze grammar]

kiṃ nu rūpamahaṃ kṛtvā uddharāmi vasuṃdharām || 151 ||
[Analyze grammar]

jale nimagnāṃ dharaṇīṃ yenāhaṃ vai samuddhare || 152 ||
[Analyze grammar]

ityevaṃ cintayitvā tu devastatkaraṇe matim || 153 ||
[Analyze grammar]

jalakrīḍārucistasmādvārāhaṃ vapurasmarat || 154 ||
[Analyze grammar]

hariruddharaṇe yuktastadā bhūmeḥ sa bhūmidhṛk || 155 ||
[Analyze grammar]

adhṛṣyaḥ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃmitam || 156 ||
[Analyze grammar]

daśayojanavistāramucchritaṃ śatayojanam || 157 ||
[Analyze grammar]

nīlameghapratīkāśaṃ meghastanitanisvanam || 158 ||
[Analyze grammar]

mahāgireḥ saṃhananaṃ śvetadīptogradaṃṣṭriṇam || 159 ||
[Analyze grammar]

vidyudagnipratīkāśamādityasamatejasam || 160 ||
[Analyze grammar]

pīnavṛttāyataskandhaṃ dṛptaśārdūlavikramam || 161 ||
[Analyze grammar]

pīnonnatakaṭīdeśaṃ vṛṣalakṣaṇapūjitam || 162 ||
[Analyze grammar]

rūpamāsthāya vipulaṃ vārāhamamitaṃ hariḥ || 163 ||
[Analyze grammar]

pṛthivyuddharaṇārthāya praviveśa rasātalam || 164 ||
[Analyze grammar]

vedapado yūpadaṃṣṭraḥ kratudantaścitīmukhaḥ || 165 ||
[Analyze grammar]

agnijihvo darbhalomā brahmaśīrṣo mahātapāḥ || 166 ||
[Analyze grammar]

ahorātrekṣaṇadharo vedāṅgaśrutibhūṣaṇaḥ || 167 ||
[Analyze grammar]

ājyanāsaḥ sruvastuṇḍaḥ sāmaghoṣasvano mahān || 168 ||
[Analyze grammar]

dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ || 169 ||
[Analyze grammar]

kriyāsatramahāghoṇaḥ paśujānurmahākṛtiḥ || 170 ||
[Analyze grammar]

udgātāṅgo mahāliṅgo bījauṣadhimahāphalaḥ || 171 ||
[Analyze grammar]

vāyvantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ || 172 ||
[Analyze grammar]

vediskandho havirgandho havyakavyātivegavān || 173 ||
[Analyze grammar]

prāgvaṃśakāyo matimānnānādīkṣābhirācitaḥ || 174 ||
[Analyze grammar]

dakṣiṇāhṛdayo yogī mahāsatramayo mahān || 175 ||
[Analyze grammar]

upākarmoṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ || 176 ||
[Analyze grammar]

nānāchandogatipatho guhyopaniṣadāsanaḥ || 177 ||
[Analyze grammar]

chāyāpatnīsahāyo vai maṇiśṛṅga ivocchritaḥ || 178 ||
[Analyze grammar]

bhūtvā yajñavarāho'sau drāgadhaḥ prāviśadguruḥ || 179 ||
[Analyze grammar]

adbhiḥ saṃchāditāmurvīṃ sa tāmārchatprajāpatiḥ || 180 ||
[Analyze grammar]

rasātalatale magnāṃ rasātalatalaṃ gataḥ || 181 ||
[Analyze grammar]

prabhurlokahitārthāya daṃṣṭrāgreṇojjahāra gām || 182 ||
[Analyze grammar]

tataḥ svasthānamānīya pṛthivīṃ pṛthivīdharaḥ || 183 ||
[Analyze grammar]

mumoca pūrvaṃ sahasā dhārayitvā dharādharaḥ || 184 ||
[Analyze grammar]

tato jagāma nirvāṇaṃ medinī tasya dhāraṇāt || 185 ||
[Analyze grammar]

cakāra ca namaskāraṃ tasmai devāya śaṃbhave || 186 ||
[Analyze grammar]

evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā || 187 ||
[Analyze grammar]

uddhṛtā pṛthivī devī lokānāṃ hitakāmyayā || 188 ||
[Analyze grammar]

athoddhṛtya kṣitiṃ devo jagataḥ sthāpanecchayā || 189 ||
[Analyze grammar]

pṛthivīpravibhāgāya manaścakre'mbujekṣaṇaḥ || 190 ||
[Analyze grammar]

rasātalagatāmevaṃ vicintya sa surottamaḥ || 191 ||
[Analyze grammar]

tato vibhuḥ pravaravarāharūpadhṛg || 192 ||
[Analyze grammar]

vṛṣākapiḥ prasabhamathaikadaṃṣṭrayā || 193 ||
[Analyze grammar]

adhogatāmevamacintyavikramaḥ || 193 ||
[Analyze grammar]

surottamaḥ pravaravarāharūpadhṛk || 193 ||
[Analyze grammar]

samuddharaddharaṇimatulyavikramo || 194 ||
[Analyze grammar]

mahāyaśā lokahitārthamacyutaḥ || 195 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tasyopari jalaughasya mahatī nauriva sthitā || 196 ||
[Analyze grammar]

vitatatvāttu dehasya na yayau saṃplavaṃ mahī || 197 ||
[Analyze grammar]

tataḥ sa cintayāmāsa pravibhāgaṃ kṣitervibhuḥ || 198 ||
[Analyze grammar]

samucchrayaṃ ca sarveṣāṃ parvatānāṃ samantataḥ || 199 ||
[Analyze grammar]

vilekhanaṃ pramāṇaṃ ca gatiṃ prasavameva ca || 200 ||
[Analyze grammar]

māhātmyaṃ ca viśeṣaṃ ca nadīnāmanvacintayat || 201 ||
[Analyze grammar]

caturantāṃ dharāṃ kṛtvā kṛtvā caiva mahārṇavam || 202 ||
[Analyze grammar]

madhye pṛthivyāḥ sauvarṇamakaronmeruparvatam || 203 ||
[Analyze grammar]

prācīṃ diśamatho gatvā cākarodayaparvatam || 204 ||
[Analyze grammar]

śatayojanavistāraṃ sahasraṃ ca samucchrayāt || 205 ||
[Analyze grammar]

jātarūpamayaiḥ śṛṅgaistaruṇādityasaṃnibhaiḥ || 206 ||
[Analyze grammar]

ātmatejoguṇamayairvedikābhogakalpitaiḥ || 207 ||
[Analyze grammar]

vividhāṃśca mahāskandhān kāñcanānpuṣkarekṣaṇaḥ || 208 ||
[Analyze grammar]

nityapuṣpaphalānvṛkṣān kṛtavāṃstatra parvate || 209 ||
[Analyze grammar]

śatayojanavistāraṃ tatastriguṇamucchritam || 210 ||
[Analyze grammar]

cakāra sa mahādevaḥ punaḥ saumanasaṃ girim || 211 ||
[Analyze grammar]

sarvakāmaphalairvakṣairvṛtaṃ rasamanoramaiḥ || 211 ||
[Analyze grammar]

nānāratnasahasrāṇāṃ kṛtvā tatra susaṃcayam || 212 ||
[Analyze grammar]

vedikāṃ bahuvarṇāṃ ca saṃdhyābhrābhāmakalpayat || 213 ||
[Analyze grammar]

sahasraśṛṅgaṃ ca giriṃ nānāmaṇiśatālayam || 214 ||
[Analyze grammar]

kṛtavānvṛkṣagahanaṃ ṣaṣṭiyojanavistṛtam || 215 ||
[Analyze grammar]

āsanaṃ tatra paramaṃ sarvabhūtanamaskṛtam || 216 ||
[Analyze grammar]

kṛtavānātmanaḥ sthānaṃ viśvakarmā prajāpatiḥ || 217 ||
[Analyze grammar]

śaiśiraṃ ca mahāśailaṃ tuṣāracayasaṃnibham || 218 ||
[Analyze grammar]

cakāra durgagahanaṃ kandarāntaramaṇḍitam || 219 ||
[Analyze grammar]

śiśiraprabhavāṃ caiva nadīṃ dvijagaṇākulām || 220 ||
[Analyze grammar]

cakāra pulinopetāṃ vasudhārāmiti śrutiḥ || 221 ||
[Analyze grammar]

sā diśaṃ nikhilāṃ prācīṃ puṇyairmukhaśataiścitām || 222 ||
[Analyze grammar]

śobhayatyamṛtaprakhyairmuktāśaṅkhavibhūṣitaiḥ || 223 ||
[Analyze grammar]

nityapuṣpaphalopetaiśchādayadbhiḥ susaṃhitaiḥ || 224 ||
[Analyze grammar]

bhūṣitābhyadhikaṃ kāntaiḥ sā nadītīrajairdrumaiḥ || 225 ||
[Analyze grammar]

kṛtvā prācīvibhāgaṃ tu dakṣiṇāyāmatho diśi || 226 ||
[Analyze grammar]

cakāra parvataṃ ramyaṃ sarvaṃ kāñcanarājatam || 227 ||
[Analyze grammar]

ekataḥ sūryasaṃkāśamekataḥ śaśisaṃnibham || 228 ||
[Analyze grammar]

sa bibhracchuśubhe'tīva dvau varṇau parvatottamaḥ || 229 ||
[Analyze grammar]

tejasā yugapadvyāptaṃ sūryācandramasoriva || 230 ||
[Analyze grammar]

vapuṣmantamatho tatra bhānumantaṃ mahāgirim || 231 ||
[Analyze grammar]

sarvakāmaphalairvṛkṣairvṛtaṃ ramyairmanoramaiḥ || 232 ||
[Analyze grammar]

cakāra kuñjaraṃ caiva kuñjarapratimākṛtim || 233 ||
[Analyze grammar]

sarvataḥ kāñcanaguhaṃ bahuyojanavistṛtam || 234 ||
[Analyze grammar]

ṛṣabhapratimaṃ caiva ṛṣabhaṃ nāma parvatam || 235 ||
[Analyze grammar]

hemakāñcanavṛkṣāḍhyaṃ puṣpahāsaṃ sa sṛṣṭavān || 236 ||
[Analyze grammar]

mahendramatha śailendraṃ śatayojanamucchritam || 237 ||
[Analyze grammar]

jātarūpamayaiḥ śṛṅgaiḥ supuṣpitamahādrumaiḥ || 238 ||
[Analyze grammar]

medinyāṃ kṛtavāndevaḥ pratikṣobhamivācalam || 239 ||
[Analyze grammar]

nānāratnasamākīrṇaṃ sūryendusadṛśaprabham || 240 ||
[Analyze grammar]

cakāra malayaṃ cādriṃ citrapuṣpitapādapam || 241 ||
[Analyze grammar]

mainākaṃ ca mahāśailaṃ śilājālasamākulam || 242 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi śubhaṃ cakāra sa mahācalam || 243 ||
[Analyze grammar]

sahasraśirasaṃ vindhyaṃ nānādrumalatāyutam || 244 ||
[Analyze grammar]

nadīṃ ca vipulāvartāṃ vipulaśroṇibhūṣitām || 245 ||
[Analyze grammar]

kṣīrasaṃkāśasalilāṃ payodhārāmiti śrutiḥ || 246 ||
[Analyze grammar]

suramyāṃ toyakalilāṃ vicitrāṃ dakṣiṇāṃ diśam || 247 ||
[Analyze grammar]

divyatīrthaśatāpāṅgīṃ plāvayantīṃ śubhāmbhasā || 248 ||
[Analyze grammar]

diśaṃ yāmyāṃ pratiṣṭhāpya pratīcīṃ diśamāgamat || 249 ||
[Analyze grammar]

akarottatra śailendraṃ śatayojanamucchritam || 250 ||
[Analyze grammar]

śobhitaṃ śikharaiścitraiḥ supravṛddhairhiraṇmayaiḥ || 251 ||
[Analyze grammar]

kāñcanībhiḥ śilābhiśca guhābhiśca vibhūṣitam || 252 ||
[Analyze grammar]

samākulaṃ sūryanibhaiḥ sālaistālaiśca bhāsvaraiḥ || 253 ||
[Analyze grammar]

śuśubhe jātarūpaiśca śrīmadbhiścitravedikaiḥ || 254 ||
[Analyze grammar]

ṣaṣṭiṃ girisahasrāṇi tatrāsau saṃnyaveśayat || 255 ||
[Analyze grammar]

merupratimarūpāṇi vapuṣā prabhayā ca ha || 256 ||
[Analyze grammar]

sahasrajaladhāraṃ ca parvataṃ merusaṃnibham || 257 ||
[Analyze grammar]

puṇyatīrthaguṇopetaṃ bhagavān saṃnyaveśayat || 258 ||
[Analyze grammar]

ṣaṣṭiyojanavistāraṃ tāvadeva samucchritam || 259 ||
[Analyze grammar]

ātmarūpopamaṃ tatra vārāhaṃ nāma nāmataḥ || 260 ||
[Analyze grammar]

niveśayāmāsa vibhurdivyaṃ vaidūryaparvatam || 261 ||
[Analyze grammar]

rājatāḥ kāñcanāścaiva yatra divyāḥ śiloccayāḥ || 262 ||
[Analyze grammar]

tatraiva cakrasadṛśaṃ cakravantaṃ mahābalam || 263 ||
[Analyze grammar]

sahasrakūṭaṃ vipulaṃ bhagavān saṃnyaveśayat || 264 ||
[Analyze grammar]

śaṅkhapratimarūpaṃ ca rājataṃ parvatottamam || 265 ||
[Analyze grammar]

sitadrumalatākīrṇaṃ śaṅkhaṃ nāma nyaveśayat || 266 ||
[Analyze grammar]

suvarṇarasasaṃbhūtaṃ pārijātaṃ mahādrumam || 267 ||
[Analyze grammar]

mahataḥ parvatasyāgre puṣpahāsaṃ nyaveśayat || 268 ||
[Analyze grammar]

śubhāmatirasāṃ caiva ghṛtadhārāmiti śrutiḥ || 269 ||
[Analyze grammar]

varāhaḥ saritaṃ puṇyāṃ pratīcyāmakarotprabhuḥ || 270 ||
[Analyze grammar]

pratīcyāṃ saṃvidhiṃ kṛtvā parvatān kāñcanojjvalān || 271 ||
[Analyze grammar]

guṇottarānuttarasyāṃ saṃnyaveśayadagrataḥ || 272 ||
[Analyze grammar]

tataḥ saumyagiriṃ saumyamantarikṣapramāṇataḥ || 273 ||
[Analyze grammar]

rukmadhātupraticchannamakarodbhāskaropamam || 274 ||
[Analyze grammar]

sa tu deśo visūryo'pi tasya bhāsā prakāśate || 275 ||
[Analyze grammar]

tasya lakṣmyādhikaṃ bhāti tapatā raviṇā yathā || 276 ||
[Analyze grammar]

sūkṣmalakṣaṇavijñeyastapatīva divākaraḥ || 277 ||
[Analyze grammar]

sahasraśikharaṃ caiva nānātīrthasamākulam || 278 ||
[Analyze grammar]

cakāra ratnasaṃkīrṇaṃ bhūyo'staṃ nāma parvatam || 279 ||
[Analyze grammar]

manoharaguṇopetaṃ mandaraṃ cācalottamam || 280 ||
[Analyze grammar]

uddāmapuṣpagandhaṃ ca parvataṃ gandhamādanam || 281 ||
[Analyze grammar]

cakāra tasya śṛṅgeṣu suvarṇarasasaṃbhavām || 282 ||
[Analyze grammar]

jambūṃ jāmbūnadamayīmatyantādbhutadarśanām || 283 ||
[Analyze grammar]

giriṃ triśikharaṃ caiva tathā puṣkaraparvatam || 284 ||
[Analyze grammar]

śubhraṃ pāṇḍurameghābhaṃ kailāsaṃ ca nagottamam || 285 ||
[Analyze grammar]

himavantaṃ ca śailendraṃ divyadhātuvibhūṣitam || 286 ||
[Analyze grammar]

niveśayāmāsa harirvārāhīṃ tanumāsthitaḥ || 287 ||
[Analyze grammar]

nadīṃ sarvaguṇopetāmuttarasyāṃ diśi prabhuḥ || 288 ||
[Analyze grammar]

madhudhārāṃ sa kṛtavāndivyāṃ mukhaśatākulām || 289 ||
[Analyze grammar]

sarve caiva kṣitidharāḥ sapakṣāḥ kāmarūpiṇaḥ || 290 ||
[Analyze grammar]

tadā kṛtā bhagavatā vicitrāḥ parameṣṭhinā || 291 ||
[Analyze grammar]

sa kṛtvā pravibhāgaṃ tu pṛthivyā lokabhāvanaḥ || 292 ||
[Analyze grammar]

devāsuragaṇotpattau kṛtavānbuddhimakṣayām || 293 ||
[Analyze grammar]

sarvāsu dikṣu kṣatajopamākṣaś || 294 ||
[Analyze grammar]

cakāra śailānvividhābhirāmān || 295 ||
[Analyze grammar]

hitāya lokasya sa lokanāthaḥ || 296 ||
[Analyze grammar]

puṇyāśca nadyaḥ salilopagūḍhāḥ || 297 ||
[Analyze grammar]

vaiśaṃpāyana uvāca jagatsraṣṭumanā devaścintayāmāsa pūrvajaḥ || 298 ||
[Analyze grammar]

tasya cintayato vaktrānniḥsṛtaḥ puruṣaḥ kila || 299 ||
[Analyze grammar]

tataḥ sa puruṣo devaṃ kiṃ karomītyupasthitaḥ || 300 ||
[Analyze grammar]

prayuvāca smitaṃ kṛtvā devadevo jagatpatiḥ || 301 ||
[Analyze grammar]

vibhajātmānamityuktvā gato'ntardhānamīśvaraḥ || 302 ||
[Analyze grammar]

antarhitasya devasya saśarīrasya bhāsvataḥ || 303 ||
[Analyze grammar]

praśāntasyeva dīpasya gatistasya na vidyate || 304 ||
[Analyze grammar]

tatasteneritāṃ vāṇīṃ so'nvacintayata prabhuḥ || 305 ||
[Analyze grammar]

hiraṇyagarbho bhagavānya eṣa cchandasi śrutaḥ || 306 ||
[Analyze grammar]

eṣa prajāpatiḥ pūrvamabhavadbhuvanādhipaḥ || 307 ||
[Analyze grammar]

tadāprabhṛti tasyādyo yajñabhāgo vidhīyate || 308 ||
[Analyze grammar]

jāmbūnadamayāndivyān kṛtavānbhūtadarśanaḥ || 308 ||
[Analyze grammar]

prajāpatiruvāca vibhajātmānamityuktastenāsmi sumahātmanā || 309 ||
[Analyze grammar]

kathamātmā vibhajyaḥ syātsaṃśayo hyatra me mahān || 310 ||
[Analyze grammar]

iti cintayatastasya omityevotthitaḥ svaraḥ || 311 ||
[Analyze grammar]

sa bhūmāvantarikṣe ca nāke ca kṛtavān svanam || 312 ||
[Analyze grammar]

taṃ caivābhyasatastasya manasāramayatprabhuḥ || 313 ||
[Analyze grammar]

hṛdayāddevadevasya vaṣaṭkāraḥ samutthitaḥ || 314 ||
[Analyze grammar]

bhūmyantarikṣanākānāṃ bhūrbhuvaḥsuvarātmikāḥ || 315 ||
[Analyze grammar]

mahāsmṛtimayāḥ puṇyā mahāvyāhṛtayo'bhavan || 316 ||
[Analyze grammar]

chandasāṃ pravarā devī caturviṃśākṣarābhavat || 317 ||
[Analyze grammar]

tatpadaṃ saṃsmarandivyāṃ sāvitrīmakarotprabhuḥ || 318 ||
[Analyze grammar]

ṛksāmātharvayajuṣaścaturo bhagavānprabhuḥ || 319 ||
[Analyze grammar]

cakāra nikhilānvedānbrahmayuktena karmaṇā || 320 ||
[Analyze grammar]

tatastasyaiva manasaḥ sanaḥ sanaka eva ca || 321 ||
[Analyze grammar]

sanātanaśca bhagavānvaradaśca sanandanaḥ || 322 ||
[Analyze grammar]

sanatkumāraśca vibhustatra jajñe sanātanaḥ || 323 ||
[Analyze grammar]

mānasāścaiva pūrvādyā ityete ṣaṇmaharṣayaḥ || 324 ||
[Analyze grammar]

brahmāṇaṃ kapilaṃ caiva ṣaḍetāṃścaiva yoginaḥ || 325 ||
[Analyze grammar]

yatayo yogatantreṣu yān stuvanti dvijātayaḥ || 326 ||
[Analyze grammar]

tato marīcimatriṃ ca pulastyaṃ pulahaṃ kratum || 327 ||
[Analyze grammar]

bhṛgumaṅgirasaṃ caiva manuṃ caiva prajāpatim || 328 ||
[Analyze grammar]

pitṝṃśca sarvabhūtānāṃ devatāsurarakṣasām || 329 ||
[Analyze grammar]

maharṣīnasṛjacchaṃbhuraṣṭāvetāṃstu mānasān || 330 ||
[Analyze grammar]

ete yugasahasrānte yāścaiṣāmabhavanprajāḥ || 331 ||
[Analyze grammar]

kalpe niḥśeṣamukte tu tato gacchanti nirvṛtim || 332 ||
[Analyze grammar]

tato yugasahasrānte kalpo niḥśeṣa ucyate || 332 ||
[Analyze grammar]

bhūyo varṣasahasrānte utpattistu vidhīyate || 333 ||
[Analyze grammar]

eteṣāmeva devānāṃ prajākāraṇayoginām || 334 ||
[Analyze grammar]

kiṃ tu karmaviśeṣeṇa devatānāṃ yuge yuge || 335 ||
[Analyze grammar]

nāmajanmaviśeṣāśca tathā yugaviparyaye || 336 ||
[Analyze grammar]

aṅguṣṭhāddakṣiṇāddakṣa utpanno bhagavānṛṣiḥ || 337 ||
[Analyze grammar]

tasthaiva tu punarbhāryā vāmāṅguṣṭhādajāyata || 338 ||
[Analyze grammar]

tatra tasyābhavatkanyā viśrutā lokamātaraḥ || 339 ||
[Analyze grammar]

yābhirvyāptāstrayo lokāḥ prajābhirmanujādhipa || 340 ||
[Analyze grammar]

aditiṃ ca ditiṃ kālāmanāyuṃ siṃhikāṃ munim || 341 ||
[Analyze grammar]

prādhāṃ krodhāṃ ca surabhiṃ vinatāṃ surasāṃ tathā || 342 ||
[Analyze grammar]

irāṃ krodhavaśāṃ caiva surasāṃ ca trayodaśa || 342 ||
[Analyze grammar]

danuṃ kadrūṃ ca duhitṝḥ pradadau kaśyapāya tu || 343 ||
[Analyze grammar]

prajāḥ saṃcintya manasā gatijñenāntarātmanā || 344 ||
[Analyze grammar]

arundhatīṃ vasuṃ yāmīṃ lambāṃ bhānuṃ marutvatīm || 345 ||
[Analyze grammar]

saṃkalpāṃ ca muhūrtāṃ ca sādhyāṃ viśvāṃ ca bhārata || 346 ||
[Analyze grammar]

manave brahmaputrāya kanyā dakṣo dadau daśa || 347 ||
[Analyze grammar]

tāśca sarvānavadyāṅgyaḥ kanyāḥ kamalalocanāḥ || 348 ||
[Analyze grammar]

pūrṇacandrānanā divyā gandhavatyo manoramāḥ || 348 ||
[Analyze grammar]

kīrtiṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ buddhiṃ medhāṃ kriyāṃ tathā || 349 ||
[Analyze grammar]

matiṃ lajjāṃ vasuṃ caiva dakṣo dharmāya vai dadau || 350 ||
[Analyze grammar]

ātreyastu tato bhūtastasya toyātmakaḥ prabhuḥ || 351 ||
[Analyze grammar]

putro gṛhāṇāmadhipaḥ sahasrāṃśustamisrahā || 352 ||
[Analyze grammar]

tasmai nakṣatrayoginyaḥ saptāviṃśatiruttamāḥ || 353 ||
[Analyze grammar]

rohiṇīpramukhāḥ kanyā dakṣaḥ prācetaso dadau || 354 ||
[Analyze grammar]

etāsāṃ putrapautraṃ tu procyamānaṃ mayā śṛṇu || 355 ||
[Analyze grammar]

kaśyapasya manoścaiva dharmasya śaśinastathā || 356 ||
[Analyze grammar]

aryamā varuṇo mitraḥ pūṣā dhātā puraṃdaraḥ || 357 ||
[Analyze grammar]

tvaṣṭā bhago'ṃśaḥ savitā parjanyaśceti viśrutāḥ || 358 ||
[Analyze grammar]

adityāṃ jajñire devāḥ kaśyapasya mahātmanaḥ || 359 ||
[Analyze grammar]

dityāṃ putradvayaṃ jajño kaśyapāditi naḥ śrutam || 360 ||
[Analyze grammar]

hiraṇyakaśipuścaiva hiraṇyākṣaśca vīryavān || 361 ||
[Analyze grammar]

dvāvapyamitavikrāntau tapasā kaśyapopamau || 362 ||
[Analyze grammar]

hiraṇyakaśipoḥ putrāścatvāraḥ saṃbabhūvire || 362 ||
[Analyze grammar]

tapaḥsiddhā yogasiddhā brahmacarye ca susthitāḥ || 362 ||
[Analyze grammar]

satyavrataparā nityaṃ śāntāścaiva jitendriyāḥ || 362 ||
[Analyze grammar]

ahiṃsāparamopetā moharāgavivarjitāḥ || 362 ||
[Analyze grammar]

ṛjuprabhāvā dakṣāśca vīrā nikṛtiniścaye || 362 ||
[Analyze grammar]

sarve tejasvinaḥ śūrāḥ sarve bhavaparāyaṇāḥ || 362 ||
[Analyze grammar]

bhavāya tu bhavaṃ devaṃ śrīgarbhaṃ parameśvaram || 362 ||
[Analyze grammar]

piśitāśanaṃ bhūteśaṃ bhūtānāṃ patimavyayam || 362 ||
[Analyze grammar]

akṣayaṃ paramaṃ devamavyayaṃ bhavanaṃ param || 362 ||
[Analyze grammar]

parācca paramaṃ devaṃ parāvaraparaṃ param || 362 ||
[Analyze grammar]

anādimavyaktabhavamīśvaraṃ puruṣottamam || 362 ||
[Analyze grammar]

surāsuraguruṃ devaṃ sarvalokādimuttamam || 362 ||
[Analyze grammar]

padamavyaktabhūyiṣṭhaṃ kṛtticarmanivāsasam || 362 ||
[Analyze grammar]

hiraṇyakaśipoḥ putrāḥ prapannāśca pinākinam || 362 ||
[Analyze grammar]

hiraṇyakaśipoḥ putrāḥ pañcaiva sumahābalāḥ || 363 ||
[Analyze grammar]

prahrādaścaiva saṃhrādastathānuhrāda eva ca || 363 ||
[Analyze grammar]

hradaścaiva tu vikrāntaḥ pañcamo'nuhradastathā || 363 ||
[Analyze grammar]

prahrādaḥ pūrvajasteṣāmanuhrādastato'paraḥ || 364 ||
[Analyze grammar]

saṃhrādaścaiva hrādaśca kanīyāṃsau babhūvatuḥ || 365 ||
[Analyze grammar]

prahrādasya trayaḥ putrā vikrāntāḥ sumahābalāḥ || 365 ||
[Analyze grammar]

virocanaśca prāhrādirdaityendro'bhūnmahāyaśāḥ || 366 ||
[Analyze grammar]

virocanaśca jambhaśca sujambhaśceti viśrutāḥ || 367 ||
[Analyze grammar]

virocanastu prāhrādirāsītsamitidurjayaḥ || 367 ||
[Analyze grammar]

balirvirocanasuto bāṇa eko baleḥ sutaḥ || 368 ||
[Analyze grammar]

bāṇasya cendradamanaḥ putraḥ parapuraṃjayaḥ || 368 ||
[Analyze grammar]

balestu putro balavānbāṇa eva pratāpavān || 368 ||
[Analyze grammar]

anuhlādasya ye putrā khyātāḥ sarvatra bhārata || 368 ||
[Analyze grammar]

danoḥ putrāstu bahavo vaṃśe khyātā mahāsurāḥ || 369 ||
[Analyze grammar]

vipracittiḥ prathamajasteṣāṃ rājā babhūva ha || 370 ||
[Analyze grammar]

gaṇaḥ prajajñe krodhāyāḥ putrapautramanantakam || 371 ||
[Analyze grammar]

raudrāḥ krodhavaśā nāma krūrakarmāṇa eva te || 372 ||
[Analyze grammar]

siṃhikā suṣuve rāhuṃ grahaṃ candrārkamardanam || 373 ||
[Analyze grammar]

grastāraṃ caiva candrasya sūryasya ca vināśanam || 374 ||
[Analyze grammar]

kālāyāḥ kālakalpastu gaṇaḥ paramadāruṇaḥ || 375 ||
[Analyze grammar]

abhavaddīptasūryākṣo nīlameghasamaprabhaḥ || 376 ||
[Analyze grammar]

sahasraśīrṣā śeṣaśca vāsukistakṣakastathā || 377 ||
[Analyze grammar]

bahūnāṃ kadruputrāṇāmete prādhānyamāgatāḥ || 378 ||
[Analyze grammar]

dharmātmāno vedavidaḥ sadā prāṇihite ratāḥ || 379 ||
[Analyze grammar]

lokatantradharāścaiva varadāḥ kāmarūpiṇaḥ || 380 ||
[Analyze grammar]

tārkṣyaścāriṣṭanemiśca garuḍaśca mahābalaḥ || 381 ||
[Analyze grammar]

aruṇaścāruṇiścaiva vinatāyāḥ sutāḥ smṛtāḥ || 382 ||
[Analyze grammar]

imāścāpsarasaḥ puṇyā vividhāḥ puṇyalakṣaṇāḥ || 383 ||
[Analyze grammar]

suṣuve'ṣṭau mahābhāgā prādhā devarṣipūjitāḥ || 384 ||
[Analyze grammar]

anavadyāmanūkāṃ ca anūnāmaruṇapriyām || 385 ||
[Analyze grammar]

anugāṃ subhagāṃ caiva striyaḥ prādhā vyajāyata || 386 ||
[Analyze grammar]

alambuṣā miśrakeśī puṇḍarīkā tilottamā || 387 ||
[Analyze grammar]

surūpā lakṣmaṇā kṣemā tathā rambhā manoramā || 388 ||
[Analyze grammar]

amitā ca subāhū ca suvṛttā sumukhī tathā || 389 ||
[Analyze grammar]

supriyā ca sugandhā ca surathā ca pramāthinī || 390 ||
[Analyze grammar]

kāśyā śāradvatī caiva mauneyāpsarasaḥ smṛtāḥ || 391 ||
[Analyze grammar]

viśvāvasurbharaṇyā ca gandharvāścaiva viśrutāḥ || 392 ||
[Analyze grammar]

menakā sahajanyā ca parṇinī puñjikasthalā || 393 ||
[Analyze grammar]

ghṛtasthalā ghṛtācī ca viśvācī corvaśī tathā || 394 ||
[Analyze grammar]

anumloceti vikhyātā pramloceti ca tā daśa || 395 ||
[Analyze grammar]

manovatī tathā caiva divyā apsarasaḥ smṛtāḥ || 396 ||
[Analyze grammar]

prajāpatestu saṃkalpātsaṃbhūtā bhuvanaśriyaḥ || 397 ||
[Analyze grammar]

amṛtaṃ brāhmaṇā gāvo rudrāśceti catuṣṭayam || 398 ||
[Analyze grammar]

surabhyapatyamityetatpurāṇe niścayo mahān || 399 ||
[Analyze grammar]

etadvai kaśyapāpatyaṃ manorvaṃśaṃ nibodhata || 400 ||
[Analyze grammar]

saṃkṣepeṇaiva tatsarvaṃ kīrtayiṣyāmi te'nagha || 401 ||
[Analyze grammar]

viśvedevāstu viśvāyāḥ sādhyā sādhyānvyajāyata || 402 ||
[Analyze grammar]

marutvatyā marutvanto vasostu vasavaḥ smṛtāḥ || 403 ||
[Analyze grammar]

bhānostu bhānavastāta muhūrtāstu muhūrtajāḥ || 404 ||
[Analyze grammar]

lambā ghoṣaṃ vijajñe'tha nāgavīthī ca jāmijā || 405 ||
[Analyze grammar]

pṛthivīviṣayaṃ sarvaṃ marutvatyāmajāyata || 406 ||
[Analyze grammar]

saṃkalpāyāstu kauravya jajñe saṃkalpa eva ca || 407 ||
[Analyze grammar]

dharmasya putro lakṣmyāstu kāmo jajñe jagatpriyaḥ || 408 ||
[Analyze grammar]

yaśo harṣaśca kāmasya ratyāṃ putradvayaṃ smṛtam || 409 ||
[Analyze grammar]

somasya putro rohiṇyāṃ jajñe varcā mahāprabhaḥ || 410 ||
[Analyze grammar]

udayanneva bhagavānvarcasvī yena jāyate || 411 ||
[Analyze grammar]

purūravāśca bhagavānurvaśī yena yujyate || 411 ||
[Analyze grammar]

evaṃ putrasahasrāṇi strīṇāṃ caiva parasparam || 412 ||
[Analyze grammar]

etāvattu jaganmūlaṃ yatra lokāḥ pratiṣṭhitāḥ || 413 ||
[Analyze grammar]

prajāpatistu bhagavān guṇataḥ prekṣya dehinaḥ || 414 ||
[Analyze grammar]

ādhipatyeṣu yukteṣu niyojayati yogavit || 415 ||
[Analyze grammar]

diśo daśa kṣitimṛṣayo'rṇavānnagān || 416 ||
[Analyze grammar]

drumauṣadhīruragasaritsurāsurān || 417 ||
[Analyze grammar]

prajāpatīnbhuvanasṛjo nabho bhuvaḥ || 418 ||
[Analyze grammar]

kriyā makhānatha kṛtavān girīṃśca saḥ || 419 ||
[Analyze grammar]

vaiśaṃpāyana uvāca trayāṇāmapi lokānāmādityānāṃ ca bhārata || 420 ||
[Analyze grammar]

cakāra śakraṃ rājānamādityasamatejasam || 421 ||
[Analyze grammar]

sa vajrī kavacī jiṣṇuradityāmabhijajñivān || 422 ||
[Analyze grammar]

smṛtīsahāyo dyutimānyathā so'dhvaryubhiḥ stutaḥ || 423 ||
[Analyze grammar]

jātamātro'tha bhagavānadityā sa kuśairvṛtah || 424 ||
[Analyze grammar]

tadāprabhṛti deveśaḥ kauśikatvamupāgataḥ || 425 ||
[Analyze grammar]

abhiṣicyādhirājye tu sahasrākṣaṃ puraṃdaram || 426 ||
[Analyze grammar]

brahmā krameṇa rājyāni vyādeṣṭumupacakrame || 427 ||
[Analyze grammar]

yajñānāṃ tapasāṃ caiva nakṣatragrahayostathā || 428 ||
[Analyze grammar]

dvijānāmoṣadhīnāṃ ca somaṃ rājye'bhyaṣecayat || 429 ||
[Analyze grammar]

dakṣaṃ prajāpatīnāṃ tu ambhasāṃ varuṇaṃ patim || 430 ||
[Analyze grammar]

pitṝṇāṃ sarvanidhanaṃ kālaṃ vaiśvānaraprabham || 431 ||
[Analyze grammar]

gandharvāṇāṃ ca sarveṣāṃ mahādevaḥ kṛtaḥ prabhuḥ || 431 ||
[Analyze grammar]

gandharvāṇāṃ ca sarveṣāṃ bhūtānāṃ ca śarīriṇām || 432 ||
[Analyze grammar]

śabdakālabalānāṃ ca vāyurīśastadā kṛtaḥ || 433 ||
[Analyze grammar]

sarvabhūtapiśācānāṃ mātṝṇāṃ ca gavāṃ tathā || 434 ||
[Analyze grammar]

unmādagraharogāṇāṃ vyādhīnāmītināṃ tathā || 435 ||
[Analyze grammar]

pretānāṃ caiva sarveṣāṃ mahādevaḥ kṛtaḥ prabhuḥ || 436 ||
[Analyze grammar]

yakṣāṇāṃ rākṣasānāṃ ca guhyakānāṃ dhanasya ca || 437 ||
[Analyze grammar]

ratnānāṃ caiva sarveṣāṃ kṛto vaiśravaṇaḥ prabhuḥ || 438 ||
[Analyze grammar]

sarveṣāṃ daṃṣṭriṇāṃ śeṣo nāgānāmatha vāsukiḥ || 439 ||
[Analyze grammar]

sarīsṛṣāṇāṃ sarveṣāṃ prabhurvai takṣakaḥ kṛtaḥ || 440 ||
[Analyze grammar]

sāgarāṇāṃ nadīnāṃ ca meghānāṃ varṣitasya ca || 441 ||
[Analyze grammar]

ādityānāmavarajaḥ parjanyo'dhipatiḥ kṛtaḥ || 442 ||
[Analyze grammar]

gandharvāṇāmadhipatiṃ cakre citrarathaṃ prabhum || 443 ||
[Analyze grammar]

sarvāpsarogaṇānāṃ ca kāmadevaḥ kṛtaḥ prabhuḥ || 444 ||
[Analyze grammar]

catuṣpadānāṃ sarveṣāṃ vāhanānāṃ ca sarvaśaḥ || 445 ||
[Analyze grammar]

maheśvaradhvajaḥ śrīmān govṛṣo'dhipatiḥ kṛtaḥ || 446 ||
[Analyze grammar]

daityānāṃ ca mahātejā hiraṇyākṣaḥ prabhuḥ kṛtaḥ || 447 ||
[Analyze grammar]

dānavānāṃ ca sarveṣāmanīkānāṃ tathaiva ca || 448 ||
[Analyze grammar]

vipracittaḥ prathamajasteṣāṃ rājye'bhiṣecitaḥ || 449 ||
[Analyze grammar]

hiraṇyakaśipuścaiva yauvarājye'bhiṣecitaḥ || 450 ||
[Analyze grammar]

gaṇānāṃ kālakeyānāṃ mahākālaḥ kṛtaḥ prabhuḥ || 451 ||
[Analyze grammar]

anāyuṣāyāḥ putrāṇāṃ vṛtro rājā tadā kṛtaḥ || 452 ||
[Analyze grammar]

ādityasya vibhoḥ putro dharmarājo mahāyaśāḥ || 452 ||
[Analyze grammar]

siṃhikātanayo yastu rāhurnāma mahāgrahaḥ || 453 ||
[Analyze grammar]

utpātānāmanekānāmaśubhānāṃ patiḥ kṛtaḥ || 454 ||
[Analyze grammar]

ṛtūnāmatha sarveṣāṃ yugānāṃ caiva bhārata || 455 ||
[Analyze grammar]

pakṣāṇāṃ ca kṣapāṇāṃ ca tathāhastithiparvaṇām || 456 ||
[Analyze grammar]

kalākāṣṭhāmuhūrtānāṃ gaterayanayostathā || 457 ||
[Analyze grammar]

kṛtaḥ saṃvatsaro rājā yogasya gaṇitasya ca || 458 ||
[Analyze grammar]

pakṣiṇāmatha sarveṣāṃ nāgānāṃ ca mahābalaḥ || 459 ||
[Analyze grammar]

suparṇo bhogināṃ caiva guruḍo'dhipatiḥ kṛtaḥ || 460 ||
[Analyze grammar]

aruṇo guruḍabhrātā japāpuṣpacayaprabhaḥ || 461 ||
[Analyze grammar]

yogānāṃ caiva sarveṣāṃ sādhyānāmadhipaḥ kṛtaḥ || 461 ||
[Analyze grammar]

putro'sya viratho nāma kaśyapasya prajāpateḥ || 461 ||
[Analyze grammar]

sārathye yojitaścāsītsūryasyāmitatejasaḥ || 461 ||
[Analyze grammar]

rājā prācyāṃ diśi tathā vāsavo'dhipatiḥ kṛtaḥ || 462 ||
[Analyze grammar]

ādityasya vibhoḥ putro dharmarājo mahāyaśāḥ || 463 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi yamo mahendreṇābhisatkṛtaḥ || 464 ||
[Analyze grammar]

kaśyapasyaurasaḥ putraḥ salilāntargatastathā || 465 ||
[Analyze grammar]

amburāja iti khyātaḥ pratīcyāṃ diśi pārthivaḥ || 466 ||
[Analyze grammar]

pulastyaputro dyutimānmahedrapratimaḥ prabhuḥ || 467 ||
[Analyze grammar]

ekākṣaḥ piṅgalo nāma saumyāyāṃ diśi pārthivaḥ || 468 ||
[Analyze grammar]

evaṃ vibhajya rājyāni svayaṃbhūrlokabhāvanaḥ || 469 ||
[Analyze grammar]

lokāṃśca tridive divyānadadātsa pṛthakpṛthak || 470 ||
[Analyze grammar]

kasyacitsūryasaṃkāśān kasyacidvahnisaṃnibhān || 471 ||
[Analyze grammar]

kasyacidvidyududyotān kasyaciccandranirmalān || 472 ||
[Analyze grammar]

nānāvarṇān kāmagamānanekaśatayojanān || 473 ||
[Analyze grammar]

satāṃ sukṛtināṃ lokānpāpaduṣkṛtidurlabhān || 474 ||
[Analyze grammar]

ye ca bhāsā vibhāntyagre saumyāstārāgaṇā iva || 475 ||
[Analyze grammar]

ete sukṛtināṃ lokā ye jātāḥ puṇyakarmiṇaḥ || 476 ||
[Analyze grammar]

ye yajanti makhaiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ || 477 ||
[Analyze grammar]

svadāraniratāḥ kṣāntā ṛjavaḥ satyavādinaḥ || 478 ||
[Analyze grammar]

dinānugrahakartāro brāhmaṇā lobhavarjitāḥ || 479 ||
[Analyze grammar]

te tyaktarajasaḥ śāntā yānti tatra tapojjvalāḥ || 480 ||
[Analyze grammar]

evaṃ niyujya tanayān svayaṃ lokapitāmahaḥ || 481 ||
[Analyze grammar]

puṣkaraṃ brahmasadanamāruroha prajāpatiḥ || 482 ||
[Analyze grammar]

sarve svayaṃbhudatteṣu pālaneṣu divaukasaḥ || 483 ||
[Analyze grammar]

remire sveṣu lokeṣu mahendreṇābhipālitāḥ || 484 ||
[Analyze grammar]

svayaṃbhuvā śakrapuraḥsarāḥ surāḥ || 485 ||
[Analyze grammar]

kṛtā yathārhaṃ pratipālaneṣu te || 486 ||
[Analyze grammar]

yaśo divaṃ ca pratipedire śubhaṃ || 487 ||
[Analyze grammar]

mudaṃ ca jagmurmakhabhāgabhojinaḥ || 488 ||
[Analyze grammar]

vaiśaṃpāyana uvāca kadācittu sapakṣāste parvatā dharaṇīdharāḥ || 489 ||
[Analyze grammar]

prasthitā dharaṇīṃ tyaktvā nūnaṃ tasyaiva māyayā || 490 ||
[Analyze grammar]

tadāsurāṇāṃ nilayaṃ hiraṇyākṣeṇa pālitam || 491 ||
[Analyze grammar]

diśaṃ pratīcīmāgamya hrade'majjanyathā gajāḥ || 492 ||
[Analyze grammar]

tatrāsurebhyaḥ śaṃsanta ādhipatyaṃ surāśrayam || 493 ||
[Analyze grammar]

tacchrutvāthāsurāḥ sarve cakrurudyogamuttamam || 494 ||
[Analyze grammar]

krūrāṃ ca buddhimatulāṃ pṛthivīharaṇe ratāḥ || 495 ||
[Analyze grammar]

āyudhāni ca sarvaṇi jagṛhurbhīmavikramāḥ || 496 ||
[Analyze grammar]

cakrāśanīṃstathā khaḍgānbhuśuṇḍīśca dhanūṃṣi ca || 497 ||
[Analyze grammar]

prāsānpāśāṃśca śaktīśca musalāni gadāstathā || 498 ||
[Analyze grammar]

kecitkavacinaḥ sajjā mattānnāgān samāsthitāḥ || 499 ||
[Analyze grammar]

kecidaśvarathānyuktā apare'śvā mahārathāḥ || 500 ||
[Analyze grammar]

keciduṣṭrāṃstathā khaḍgānmahiṣān gardabhānapi || 501 ||
[Analyze grammar]

svabāhubalamāsthāya keciccāpi padātayaḥ || 502 ||
[Analyze grammar]

parivārya hiraṇyākṣaṃ talabaddhāḥ patākinaḥ || 503 ||
[Analyze grammar]

itaścetaśca niścerurhṛṣṭāḥ sarve yuyutsavaḥ || 504 ||
[Analyze grammar]

tato devagaṇāḥ paścātpuraṃdarapurogamāḥ || 505 ||
[Analyze grammar]

daityānāṃ viditodyogāścakrurudyogamuttamam || 506 ||
[Analyze grammar]

mahatā caturaṅgeṇa balena susamāhitāḥ || 507 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇāstūṇavantaḥ samārgaṇāḥ || 508 ||
[Analyze grammar]

ugrāyudhadharā devāḥ sveṣvanīkeṣvavasthitāḥ || 509 ||
[Analyze grammar]

airāvatagataṃ śakramanvagacchanta pṛṣṭhataḥ || 510 ||
[Analyze grammar]

tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ || 511 ||
[Analyze grammar]

abhyadravaddhiraṇyākṣo devarājaṃ puraṃdaram || 512 ||
[Analyze grammar]

tīkṣṇaiḥ paraśunistriṃśairgadātomaraśāktibhiḥ || 513 ||
[Analyze grammar]

musalaiḥ paṭṭisaiścaiva chādayāmāsa vāsavam || 514 ||
[Analyze grammar]

tato'strabalavegena sārciṣmatyaḥ sudāruṇāḥ || 515 ||
[Analyze grammar]

ghorarūpā mahāvegā nipeturbāṇavṛṣṭayaḥ || 516 ||
[Analyze grammar]

śiṣṭāśca daityā balinaḥ śitadhārāparaśvadhaiḥ || 517 ||
[Analyze grammar]

parighairāyasaiḥ khaḍgaiḥ kṣepaṇīyaiśca mudgaraiḥ || 518 ||
[Analyze grammar]

gaṇḍaśailaiśca vipulairaśmabhiścādrisaṃnibhaiḥ || 519 ||
[Analyze grammar]

ghātanībhiśca gurvībhiḥ śataghnībhistathaiva ca || 520 ||
[Analyze grammar]

yugairyantraiśca nirmuktairargalaiśca vidāraṇaiḥ || 521 ||
[Analyze grammar]

sarvāndevagaṇāndaityāḥ saṃnijaghnuḥ savāsavān || 522 ||
[Analyze grammar]

dhūmrakeśaṃ hariśmaśruṃ nānāpraharaṇāyudham || 523 ||
[Analyze grammar]

raktasaṃdhyābhrasaṃkāśaṃ kirīṭottamadhāriṇam || 524 ||
[Analyze grammar]

nīlapītāmbaradharaṃ sitodvṛttogradaṃṣṭriṇam || 525 ||
[Analyze grammar]

ājānubāhuṃ haryakṣaṃ vaidūryābharaṇojjvalam || 526 ||
[Analyze grammar]

samudyatāyudhaṃ dṛṣṭvā sarve devagaṇāstadā || 527 ||
[Analyze grammar]

te hiraṇyākṣamasuraṃ daityānāmagrataḥ sthitam || 528 ||
[Analyze grammar]

yugāntasamaye bhīmaṃ sthitaṃ mṛtyumivāgrataḥ || 529 ||
[Analyze grammar]

pravivyathuḥ surāḥ sarve tadā śakrapurogamāḥ || 530 ||
[Analyze grammar]

dṛṣṭvāyāntaṃ hiraṇyākṣaṃ mahādrimiva jaṅgamam || 531 ||
[Analyze grammar]

devāḥ saṃvignamanasaḥ pragṛhītaśarāsanāḥ || 532 ||
[Analyze grammar]

sahasrākṣaṃ puraskṛtya tasthuḥ saṃgrāmamūrdhani || 533 ||
[Analyze grammar]

sā tu daityacamū reje hiraṇyakavacojjvalā || 534 ||
[Analyze grammar]

pravṛddhanakṣatragaṇā śāradī dyaurivāmalā || 535 ||
[Analyze grammar]

te'nyonyamabhisaṃpetuḥ pātayantaḥ parasparam || 536 ||
[Analyze grammar]

babhañjurbāhubhirbāhūndvaṃdvamanye yuyutsavaḥ || 537 ||
[Analyze grammar]

gadānipātairbhagnāṅgā bāṇaiśca mathitorasaḥ || 538 ||
[Analyze grammar]

vinipetuḥ pṛthakkecittathānye vijughūrṇire || 539 ||
[Analyze grammar]

babhañjire rathān kecitkecitsaṃmṛditā rathaiḥ || 540 ||
[Analyze grammar]

saṃbādhamanye saṃprāptā na śekuścalituṃ rathāḥ || 541 ||
[Analyze grammar]

dānavendrabalaṃ tattu devānāṃ ca mahadbalam || 542 ||
[Analyze grammar]

anyonyaṃ bāṇavarṣeṇa yuddhadurdinamābabhau || 543 ||
[Analyze grammar]

hiraṇyākṣaśca balavān kruddhaḥ sa ditinandanaḥ || 544 ||
[Analyze grammar]

vyavardhata mahātejāḥ samudra iva parvaṇi || 545 ||
[Analyze grammar]

tasya kruddhasya sahasā mukhānniścerurarciṣaḥ || 546 ||
[Analyze grammar]

taiḥ sāgnidhūmapavanairvyadahaddevatāgaṇān || 547 ||
[Analyze grammar]

śastrajālairbahuvidhairdhanurbhiḥ parighairapi || 548 ||
[Analyze grammar]

divyamākāśamāvavre parvatairucchritairiva || 549 ||
[Analyze grammar]

bahubhiḥ śatranistriṃśaiśchinnabhinnaśirorasaḥ || 550 ||
[Analyze grammar]

na śekuścalituṃ devā hiraṇyākṣārditā yudhi || 551 ||
[Analyze grammar]

tena vitrāsitā devā hiraṇyākṣeṇa saṃyuge || 552 ||
[Analyze grammar]

na śekuryatnavanto'pi yatnaṃ kartuṃ vicetasaḥ || 553 ||
[Analyze grammar]

tena śakraḥ sahasrākṣaḥ stambhito'streṇa dhīmatā || 554 ||
[Analyze grammar]

airāvatagataḥ saṃkhye nāśakaccalituṃ bhayāt || 555 ||
[Analyze grammar]

sarvāṃśca devānakhilān sa parājitya dānavaḥ || 556 ||
[Analyze grammar]

stambhayitvā ca deveśamātmasthaṃ manyate jagat || 557 ||
[Analyze grammar]

satoyameghapratimogranisvanaṃ || 558 ||
[Analyze grammar]

prabhinnamātaṅgavilāsavikramam || 559 ||
[Analyze grammar]

dhanurvidhunvantamudāravarcasaṃ || 560 ||
[Analyze grammar]

tadāsurendraṃ dadṛśuḥ surāḥ sthitam || 561 ||
[Analyze grammar]

vaiśaṃpāyana uvāca niṣprayatne surapatau dharṣiteṣu sureṣu ca || 562 ||
[Analyze grammar]

hiraṇyākṣavadhe buddhiṃ cakre cakragadādharaḥ || 563 ||
[Analyze grammar]

vārāhaḥ parvato nāma yaḥ pūrvaṃ samudāhṛtaḥ || 564 ||
[Analyze grammar]

sa eṣa bhūtvā bhagavānājagāmāsurāntakṛt || 565 ||
[Analyze grammar]

tataścandrapratīkāśaṃ so'gṛhṇācchaṅkhamuttamam || 566 ||
[Analyze grammar]

sahasrāraṃ ca taccakraṃ cakraparvatasaṃsthitam || 567 ||
[Analyze grammar]

mahādevo mahābuddhirmahāyogī maheśvaraḥ || 568 ||
[Analyze grammar]

japyate yo'maraiḥ sarvairguhyairnāmabhiravyayaḥ || 569 ||
[Analyze grammar]

sa ca sarvātmani śreṣṭhaḥ sadbhiryaḥ sevyate sadā || 570 ||
[Analyze grammar]

ijyate ca purāṇaiśca triloke lokabhāvanaḥ || 571 ||
[Analyze grammar]

yo vaikuṇṭhaḥ surendrāṇāmananto bhogināmapi || 572 ||
[Analyze grammar]

viṣṇuryo yogaviduṣāṃ yo yajño yajñakarmaṇi || 573 ||
[Analyze grammar]

makhe yasya prasādena bhuvanasthā divaukasaḥ || 574 ||
[Analyze grammar]

ājyaṃ maharṣibhirdattamaśnuvanti tridhā hutam || 575 ||
[Analyze grammar]

yo naidhano'gnirdaityānāṃ yaḥ surāṇāṃ parā gatiḥ || 576 ||
[Analyze grammar]

yaḥ pavitraṃ pavitrāṇāṃ svayaṃbhorapi yo vibhuḥ || 577 ||
[Analyze grammar]

yasya cakrapraviṣṭāni dānavānāṃ yuge yuge || 578 ||
[Analyze grammar]

kulānyākulatāṃ yānti yāni dṛptāni vīryataḥ || 579 ||
[Analyze grammar]

tato daityadravakaraṃ paurāṇaṃ śaṅkhamuttamam || 580 ||
[Analyze grammar]

dadhmau prāṇena balavānvikṣipandaityajīvitam || 581 ||
[Analyze grammar]

śrutvā śaṅkhasvanaṃ ghoramasurāṇāṃ bhayāvaham || 582 ||
[Analyze grammar]

kṣubhitā dānavāḥ sarve diśo daśa vilokayan || 583 ||
[Analyze grammar]

tataḥ saṃraktanayano hiraṇyākṣo mahasuraḥ || 584 ||
[Analyze grammar]

ko'yamityabravīd roṣānnārāyaṇamudaikṣata || 585 ||
[Analyze grammar]

varāharūpiṇaṃ devaṃ saṃsthitaṃ puruṣaṃ yathā || 586 ||
[Analyze grammar]

śaṅkhacakrodyatakaraṃ devānāmārtināśanam || 587 ||
[Analyze grammar]

rarāja śaṅkhacakrābhyāṃ tābhyāmasurasūdanaḥ || 588 ||
[Analyze grammar]

sūryācandramasormadhye yathā nīlaḥ payodharaḥ || 589 ||
[Analyze grammar]

tato'suragaṇāḥ sarve hiraṇyākṣapurogamāḥ || 590 ||
[Analyze grammar]

udyatāyudhanistriṃśā dṛṣṭvā devamupādravan || 591 ||
[Analyze grammar]

pīḍyamāno'tibalibhirdaityaiḥ sarvāyudhodyataiḥ || 592 ||
[Analyze grammar]

na cacāla hariryuddhe'kampamāna ivācalaḥ || 593 ||
[Analyze grammar]

tataḥ kruddho hiraṇyākṣaḥ provāca harimuddhataḥ || 593 ||
[Analyze grammar]

tiṣṭha tiṣṭha na me'dya tvaṃ mokṣyase sahajīvitaḥ || 593 ||
[Analyze grammar]

tataḥ prajvalitāṃ śaktiṃ varāhorasi dānavaḥ || 594 ||
[Analyze grammar]

hiraṇyākṣo mahātejāḥ pātayāmāsa vīryavān || 595 ||
[Analyze grammar]

tasyāḥ śaktyāḥ prahāreṇa brahmā vismayamāgataḥ || 596 ||
[Analyze grammar]

samīpamāgatāṃ dṛṣṭvā mahāśaktiṃ mahābalaḥ || 596 ||
[Analyze grammar]

huṃkāreṇaiva nirbhartsya pātayāmāsa bhūtale || 596 ||
[Analyze grammar]

tasyāṃ pratihatāyāṃ tu brahmā sādhviti cābravīt || 597 ||
[Analyze grammar]

yaḥ prabhuḥ sarvabhūtānāṃ varāhastena tāḍitaḥ || 598 ||
[Analyze grammar]

tasyāṃ pratihatāyāṃ tu hiraṇyākṣaḥ pratāpavān || 598 ||
[Analyze grammar]

āsādya dānavendrastu talenāhatya keśavam || 598 ||
[Analyze grammar]

bāhubhyāṃ parijagrāha siṃhanādaṃ samānadat || 598 ||
[Analyze grammar]

tataśca bhagavānviṣṇurdurvijñeyagatiḥ prabhuḥ || 598 ||
[Analyze grammar]

bāhuyuddhaṃ samārebhe daityaṃ prati mahābalam || 598 ||
[Analyze grammar]

mahāvarāhaṃ daityendro muṣṭinā taṃ jaghāna ha || 598 ||
[Analyze grammar]

tayoryuddhaṃ mahaccāsīddevadaityendrayostadā || 598 ||
[Analyze grammar]

tayoḥ śabdo mahānāsīdbāhvoḥ saṃkṣobhajastadā || 598 ||
[Analyze grammar]

kṣubdhā devāstadā sarve bhītāstatrāvatathire || 598 ||
[Analyze grammar]

svastītyuktvā munigaṇā devadaityasamāgame || 598 ||
[Analyze grammar]

tasminyuddhe mahāghore sanakādyāstato harim || 598 ||
[Analyze grammar]

tuṣṭuvuḥ puṇḍarīkākṣaṃ vārāhaṃ vapurāsthitam || 598 ||
[Analyze grammar]

jaya prapannārtihara prabho hare || 598 ||
[Analyze grammar]

jayasva govinda nanātanātman || 598 ||
[Analyze grammar]

jayādideveśa jayāmareśa || 598 ||
[Analyze grammar]

jayasva deva tripurārisaṃstuta || 598 ||
[Analyze grammar]

namo namo deva mahāmate hare || 598 ||
[Analyze grammar]

mahāvarāhāya namo'stu bhūyaḥ || 598 ||
[Analyze grammar]

namaḥ samasteśa varāharūpiṇe || 598 ||
[Analyze grammar]

janārdanāya prabhaviṣṇave namaḥ || 598 ||
[Analyze grammar]

namo vareṇyāya varāya deva || 598 ||
[Analyze grammar]

trivikramāyādivarāharūpiṇe || 598 ||
[Analyze grammar]

namo namo bhūpavilāsavikrama || 598 ||
[Analyze grammar]

prabho hare deva sanātanāya || 598 ||
[Analyze grammar]

acintyarūpāya hiraṇyaretase || 598 ||
[Analyze grammar]

vināśakartre kṣitipālanāya || 598 ||
[Analyze grammar]

natāḥ sma devaṃ varadaṃ vareṇyaṃ || 598 ||
[Analyze grammar]

natāḥ sma viṣṇo niyatā janārdana || 598 ||
[Analyze grammar]

natāḥ sma śaṅkhārigadāsidhāriṇe || 598 ||
[Analyze grammar]

natāḥ sma śārṅgāyudha devadeva || 598 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa hṛṣīkeśa devadeva sanātana || 598 ||
[Analyze grammar]

nārāyana purāṇātmanyogidhyeya jagatpate || 598 ||
[Analyze grammar]

jahīmaṃ dānavaṃ viṣṇo cakreṇa madhusūdana || 598 ||
[Analyze grammar]

nirvighnāḥ santu lokāśca dānavasya vadhāddhare || 598 ||
[Analyze grammar]

ete devā namasyanti bhītāstvāṃ śaraṇaṃ gatāḥ || 598 ||
[Analyze grammar]

jahi kṣipraṃ durātmānaṃ viprāṇāṃ bhayavardhanam || 598 ||
[Analyze grammar]

ityuktvā te munivarā vācamāyamya saṃsthitāḥ || 598 ||
[Analyze grammar]

devāśca munayaścaiva saṃsthitā bhayaviklavāḥ || 598 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evaṃ stuto jagannātho vavṛdhe viṣṇuravyayaḥ || 598 ||
[Analyze grammar]

dānavasya karaṃ gṛhya balāddaṇḍamivāyasam || 598 ||
[Analyze grammar]

mahāvarāho bhagavānnanāda bahuśastadā || 598 ||
[Analyze grammar]

paribabhrāma sahasā bhrāmayaṃstaṃ mahāsuram || 598 ||
[Analyze grammar]

tayoścaṭacaṭāśabdaḥ prādurāsītsamantataḥ || 598 ||
[Analyze grammar]

mahāvarāhaḥ sahasā tadā hariḥ || 598 ||
[Analyze grammar]

samānadanbhīmamatīva hṛṣṭaḥ || 598 ||
[Analyze grammar]

vighūrṇayan lokamimaṃ sasāgaram || 598 ||
[Analyze grammar]

surāribhītiṃ vidadhan sanātanaḥ || 598 ||
[Analyze grammar]

tato hiraṇyākṣamahāsuraḥ krudhā || 598 ||
[Analyze grammar]

nanāda bhūyo'pi tato balātsa tam || 598 ||
[Analyze grammar]

vighūrṇayāmāsa diśaḥ samagrāḥ || 598 ||
[Analyze grammar]

sasāgarāḥ sāgarapattanāstadā || 598 ||
[Analyze grammar]

tayostadā śabda udāranisvanaḥ || 598 ||
[Analyze grammar]

sa pūrayāmāsa tathaiva rodasī || 598 ||
[Analyze grammar]

susaṃmitaḥ so'tha mahāraṇe tadā || 598 ||
[Analyze grammar]

guhāśca sarvāḥ praviveśa parvatān || 598 ||
[Analyze grammar]

te parvatāścāpi tathā vineduḥ || 598 ||
[Analyze grammar]

śabdena tena prasabhaṃ samāyutāḥ || 598 ||
[Analyze grammar]

mahāvarāhaḥ sphuṭatīkṣṇadaṃṣṭravān || 598 ||
[Analyze grammar]

dadaṃśa daityaṃ samare mahāmatim || 598 ||
[Analyze grammar]

muṣṭiprahāreṇa ca daityasattamaṃ || 598 ||
[Analyze grammar]

jaghāṇa viṣṇuḥ suralokasatkṛtaḥ || 598 ||
[Analyze grammar]

sa daityarājo'tha mahāvarāhaṃ || 598 ||
[Analyze grammar]

jaghāna vīraḥ prasabhaṃ balādbalī || 598 ||
[Analyze grammar]

stanāntare muṣṭibhirāttasāyakas || 598 ||
[Analyze grammar]

tatāna vṛṣṭiṃ punareva vakṣasi || 598 ||
[Analyze grammar]

mahāvarāhasya ca pādasaṃbhramaṃ || 598 ||
[Analyze grammar]

soḍhuṃ na śaktā kila bhūtadhāriṇī || 598 ||
[Analyze grammar]

nanāda duḥkhādbahuśaḥ sasāgarā || 598 ||
[Analyze grammar]

sādridrumā parvatakandarāntarā || 598 ||
[Analyze grammar]

tathaiva daityasya ca pādapātanam || 598 ||
[Analyze grammar]

soḍhuṃ pravīṇā yudhi viṣṇusaṃgrahāt || 598 ||
[Analyze grammar]

tayoḥ śarīre sahasā prasusruvū || 598 ||
[Analyze grammar]

raktāni māṃsāni bahūni cāsakṛt || 598 ||
[Analyze grammar]

asthīni majjāśca babhūvuranyataḥ || 598 ||
[Analyze grammar]

kṣiteḥ sthalaṃ śoṇitakardamaṃ kṛtam || 598 ||
[Analyze grammar]

evaṃ bahūni yuddhāni kṛtvā tau devadānavau || 598 ||
[Analyze grammar]

pīḍāṃ nāvāpatustatra devadaityasamāgame || 598 ||
[Analyze grammar]

niśceṣṭaṃ ca jagatsarvaṃ prādurāsītsamantataḥ || 598 ||
[Analyze grammar]

evaṃ saṃkrīḍya bahudhā daityaṃ hantuṃ mano dadhe || 598 ||
[Analyze grammar]

tataścakraṃ samādatta sahasrāraṃ mahādyutiḥ || 598 ||
[Analyze grammar]

cikṣeporasi daityasya vinadanbahuśo hariḥ || 598 ||
[Analyze grammar]

tato bhagavatā cakramāvidhyādityasaṃnibham || 599 ||
[Analyze grammar]

pātitaṃ dānavendrasya śirasyuttamatejasaḥ || 600 ||
[Analyze grammar]

tataḥ sthitasyaiva śirastasya bhūmau papāta ha || 601 ||
[Analyze grammar]

daityendrasyāśanihataṃ meruśṛṅgamivottamam || 602 ||
[Analyze grammar]

hiraṇyākṣe hate daitye ye śeṣāstatra dānavāḥ || 603 ||
[Analyze grammar]

sarve tasya bhayatrastā jagmurārtā diśo daśa || 604 ||
[Analyze grammar]

sa sarvalokāpraticakracakro || 605 ||
[Analyze grammar]

mahāhaveṣvapratimogracakraḥ || 606 ||
[Analyze grammar]

babhau varāho yudhi cakrapāṇiḥ || 607 ||
[Analyze grammar]

kālo yugānteṣviva daṇḍapāṇiḥ || 608 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vidrāvya tu raṇe sarvānasurānpuruṣottamaḥ || 609 ||
[Analyze grammar]

mumoca tatra baddhāṃstānpuraṃdaramukhān surān || 610 ||
[Analyze grammar]

tataḥ prakṛtimāpannāḥ sarve devagaṇāstadā || 611 ||
[Analyze grammar]

puraṃdaraṃ puraskṛtya nārāyaṇamupasthitāḥ || 612 ||
[Analyze grammar]

kṛtāñjalipuṭāḥ procurjagatīpatimīśvaram || 612 ||
[Analyze grammar]

vaiśaṃpāyana uvāca devā ūcuḥ tvatprasādena bhagavaṃstava bāhubalena ca || 613 ||
[Analyze grammar]

natāḥ sma devadeveśa tvāṃ vayaṃ śaraṇaṃ gatāḥ || 613 ||
[Analyze grammar]

natāḥ sma viṣṇuṃ sakalaṃ niṣkalaṃ bhūtabhāvanam || 613 ||
[Analyze grammar]

natāḥ sma viṣṇuṃ deveśaṃ śaṅkhacakragadādharam || 613 ||
[Analyze grammar]

natāḥ sma bhūtabhavyeśamīḍyamādiguruṃ harim || 613 ||
[Analyze grammar]

natāḥ sma varuṇaṃ devamarcitaṃ bhuvaneśvaram || 613 ||
[Analyze grammar]

natāḥ sma pretādhipatiṃ kuberaṃ devasattamam || 613 ||
[Analyze grammar]

namastubhyaṃ jagannātha sanātana jagatpate || 613 ||
[Analyze grammar]

namaḥ sarvātmane tubhyaṃ sarvakartre namo namaḥ || 613 ||
[Analyze grammar]

nama ādyāya bījāya pradhānāya jagatpate || 613 ||
[Analyze grammar]

namaḥ sraṣṭe namo hartre namaḥ kartre jagatpate || 613 ||
[Analyze grammar]

namo goptre jagannātha namaḥ sthātre namo namaḥ || 613 ||
[Analyze grammar]

yaṃ prāpya na nivartante yogino yatacetasaḥ || 613 ||
[Analyze grammar]

tasmai tubhyaṃ pradhānātman sarvāya jagataḥ pate || 613 ||
[Analyze grammar]

sarveśa bhūtabhavyeśa sarvalokanamaskṛta || 613 ||
[Analyze grammar]

prasīda devadeveśa bhaktānāmabhayaṃkara || 613 ||
[Analyze grammar]

jīvāmo'dya mahābāho niṣkrāntāścāntakānanāt || 614 ||
[Analyze grammar]

tvacchāsanāddhi bhagavan kiṃ kurvantvaditeḥ sutāḥ || 615 ||
[Analyze grammar]

icchāmaḥ pādaśuśrūṣāṃ tava kartuṃ sanātana || 616 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ puṇḍarīkanibhekṣaṇaḥ || 617 ||
[Analyze grammar]

uvāca vacanaṃ devānmudā yukto hatadviṣaḥ || 618 ||
[Analyze grammar]

yo'yaṃ sa bhavatāṃ loko mayaiva vihitaḥ purā || 619 ||
[Analyze grammar]

pālyatāṃ sa tu yatnena prādhānyena kvacitkvacit || 620 ||
[Analyze grammar]

aiśvaryaṃ pratipannāḥ stha kratubhāgapuraskṛtam || 621 ||
[Analyze grammar]

mayaiva pūrvaṃ nirdiṣṭo niyogaḥ paripālyatām || 622 ||
[Analyze grammar]

śakraṃ provāca bhagavānvacanaṃ duṃdubhisvanaḥ || 623 ||
[Analyze grammar]

idaṃ yathāvatkartavyaṃ satsu cāsatsu ca tvayā || 624 ||
[Analyze grammar]

gacchantu tapasā svargaṃ munayaḥ saṃśitavratāḥ || 625 ||
[Analyze grammar]

tava lokaṃ suraśreṣṭha sarvakāmadughaṃ sadā || 625 ||
[Analyze grammar]

yāyajūkāśca ye kecidbrāhmaṇāḥ kṣatriyā viśaḥ || 625 ||
[Analyze grammar]

teṣāṃ kāmadughā lokāḥ svargamādimanoharāḥ || 625 ||
[Analyze grammar]

yajñairiṣṭvā yāyajūkāḥ phalaṃ te prāpnuvantu ca || 626 ||
[Analyze grammar]

bhāvaḥ svadharmaśīlānāmabhāvaḥ pāpakarmaṇām || 627 ||
[Analyze grammar]

santaḥ svargajitaḥ santu sarvāśramanivāsinaḥ || 628 ||
[Analyze grammar]

satyaśūrā dānaśūrā raṇaśūrāśca ye narāḥ || 629 ||
[Analyze grammar]

te svargaphalamaśnantu sadā ye cānasūyakāḥ || 630 ||
[Analyze grammar]

aśraddadhānāḥ puruṣāḥ kāmino'rthaparāḥ śaṭhāḥ || 631 ||
[Analyze grammar]

abrahmaṇyā nāstikāśca narakaṃ yāntu mānavāḥ || 632 ||
[Analyze grammar]

yogino māṃ tu ye devaṃ bhajante yogatatparāḥ || 632 ||
[Analyze grammar]

namaskāryāstvayā śakra bhaktapravaṇacetasā || 632 ||
[Analyze grammar]

sadā māṃ dhyāhi deveśa śreyastava bhaviṣyati || 632 ||
[Analyze grammar]

matparo bhava deveśa māṃ namaskuru yatnataḥ || 632 ||
[Analyze grammar]

idameva paraṃ śreyo nātra kāryā vicāraṇā || 632 ||
[Analyze grammar]

etāvatkriyatāṃ vākyaṃ mayoktaṃ tridaśeśvarāḥ || 633 ||
[Analyze grammar]

tato mayi sthite sarvānbādhiṣyante na cārayaḥ || 634 ||
[Analyze grammar]

ityuktvāntarhito devaḥ śaṅkhacakragadādharaḥ || 635 ||
[Analyze grammar]

devatānāṃ ca sarveṣāmabhavadvismayo mahān || 636 ||
[Analyze grammar]

etadatyadbhutaṃ dṛṣṭvā varāhacaritaṃ surāḥ || 637 ||
[Analyze grammar]

namaskṛtvā varāhāya nākapṛṣṭhamito gatāḥ || 638 ||
[Analyze grammar]

tataḥ svānyādhipatyāni pratipannāni daivataiḥ || 639 ||
[Analyze grammar]

sarvalokādhipatye ca pratiṣṭhāṃ vāsavo gataḥ || 640 ||
[Analyze grammar]

vimuktā dānavagaṇaiḥ prakṛtiṃ dharaṇī gatā || 641 ||
[Analyze grammar]

sthairyahetordharaṇyāstu jñātvā cāgaskṛtān girīn || 642 ||
[Analyze grammar]

sveṣu sthāneṣu saṃsthāpya parvatānāṃ puraṃdaraḥ || 643 ||
[Analyze grammar]

ciccheda bhagavānpakṣānvajreṇa śataparvaṇā || 644 ||
[Analyze grammar]

sarveṣāmeva pakṣā vai chinnāḥ śakreṇa dhīmatā || 645 ||
[Analyze grammar]

ekaḥ sapakṣo mainākaḥ suraistatsamayaḥ kṛtaḥ || 646 ||
[Analyze grammar]

eṣa nārāyaṇasyādyaḥ prādurbhāvo mahātmanaḥ || 647 ||
[Analyze grammar]

vārāha iti viprendraiḥ purāṇe parikīrtitaḥ || 648 ||
[Analyze grammar]

kṛṣṇadvaipāyanamataṃ nānāśrutisamāhitam || 649 ||
[Analyze grammar]

nāśūcerna kṛtaghnāya nṛśaṃsāya na kīrtayet || 650 ||
[Analyze grammar]

na kṣudrāya na nīcāya na gurudveṣakāriṇe || 650 ||
[Analyze grammar]

nāśiṣyāya tathā rājanna kṛtaghnāya caiva hi || 650 ||
[Analyze grammar]

āyuṣkāmairyaśaskāmairmahīkāmaiśca mānavaiḥ || 651 ||
[Analyze grammar]

jayaiṣibhiśca śrotavyo devānāmeṣa vai jayaḥ || 652 ||
[Analyze grammar]

purāṇo vedasaṃbaddhaḥ śivaḥ svastyayano mahān || 653 ||
[Analyze grammar]

pāvanaḥ sarvabhūtānāṃ sāttviko vijayaṃkaraḥ || 654 ||
[Analyze grammar]

eṣa kauravya tattvena kathitaste'nupūrvaśaḥ || 655 ||
[Analyze grammar]

varāhasya naraśreṣṭha prādurbhāvo mahātmanaḥ || 656 ||
[Analyze grammar]

ye yajanti makhaiḥ puṇyairdaivatāni pitṝnapi || 657 ||
[Analyze grammar]

ātmānamātmanā nityaṃ viṣṇumeva yajanti te || 658 ||
[Analyze grammar]

lokāyanāya tridaśāyanāya || 659 ||
[Analyze grammar]

brahmāyanāyātmabhavāyanāya || 660 ||
[Analyze grammar]

nārāyaṇāyātmahitāyanāya || 661 ||
[Analyze grammar]

mahāvarāhāya namaskuruṣva || 662 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 42

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: