Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 2.19.99, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 99 of Madhya-khanda chapter 19—“The Lord’s Pastimes in Advaita’s House”.

Bengali text, Devanagari and Unicode transliteration of verse 2.19.99:

দেখা নাহি পায যত অভক্ত সন্ন্যাসী তার সাক্ষী যতেক সন্ন্যাসী কাশী-বাসী ॥ ৯৯ ॥

देखा नाहि पाय यत अभक्त सन्न्यासी तार साक्षी यतेक सन्न्यासी काशी-वासी ॥ ९९ ॥

dekhā nāhi pāya yata abhakta sannyāsī tāra sākṣī yateka sannyāsī kāśī-vāsī || 99 ||

dekha nahi paya yata abhakta sannyasi tara saksi yateka sannyasi kasi-vasi (99)

English translation:

(99) That is why nondevotee sannyāsīs cannot see the Lord. The sannyāsīs

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

of Kāśī are evidence of this.

Like what you read? Consider supporting this website: