Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 93 - hasticeṣṭitādhyāyaḥ [hasticeṣṭita-adhyāya]

[English text for this chapter is available]

dantasya mūlaparidhiṃ dvirāyataṃ prohya kalpayeccheṣam |
adhikamanūpacarāṇāṃ nyūnaṃ giricāriṇāṃ kiñcit || 1 ||
[Analyze grammar]

śrīvatsavardhamānacchatradhvajacāmarānurūpeṣu |
chede dṛṣṭeṣvārogyavijayadhanavṛddhisaukhyāni || 2 ||
[Analyze grammar]

praharaṇasadṛśeṣu jayo nandyāvarte pranaṣṭadeśāptiḥ |
loṣṭe tu labdhapūrvasya bhavati deśasya samprāptiḥ || 3 ||
[Analyze grammar]

strīrūpe'śvavināśo bhṛṅgāre'bhyutthite sutotpattiḥ |
kumbhena nidhiprāptiryātrāvighnaṃ ca daṇḍena || 4 ||
[svavināśo]
[Analyze grammar]

kṛkalāsakapibhujaṅgeṣvasubhikṣavyādhayo ripuvaśitvam |
gṛdhrolūkadhvāṅkṣaśyenākāreṣu janamarakaḥ || 5 ||
[vaśatvam]
[Analyze grammar]

pāśe'tha vā kabandhe nṛpamṛtyurjanavipatsrute rakte |
kṛṣṇe śyāve rūkṣe durgandhe cāśubhaṃ bhavati || 6 ||
[Analyze grammar]

śuklaḥ samaḥ sugandhiḥ snigdhaśca śubhāvaho bhavecchedaḥ |
galanamlānaphalāni ca dantasya samāni bhaṅgena || 7 ||
[Analyze grammar]

mūlamadhyadaśanāgrasaṃsthitā |
devadaityamanujāḥ kramāttataḥ |
sphītamadhyaparipelavaṃ phalaṃ 93.08d śīghramadhyacirakālasambhavam || 8 ||
[Analyze grammar]

dantabhaṅgaphalamatra dakṣiṇe bhūpadeśabalavidravapradam |
vāmataḥ sutapurohitebhayān hanti sāṭavikadāranāyakān || 9 ||
[ibhapān]
[Analyze grammar]

ādiśedubhayabhaṅgadarśanātpārthivasya sakalaṃ kulakṣayam |
saumyalagnatithibhādibhiḥ śubhaṃ vardhate'śubhamato'nyathā vadet || 10 ||
[bhavet]
[Analyze grammar]

kṣīramṛṣṭaphalapuṣpapādapeṣvāpagātaṭavighaṭṭitena vā |
vāmamadhyaradabhaṅgakhaṇḍane śatrunāśakṛdato'nyathā param || 11 ||
[kṣīravṛkṣa | khaṇḍanaṃ]
[Analyze grammar]

skhalitagatirakasmāttrastakarṇo'tidīnaḥ śvasiti mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām |
drutamukulitadṛṣṭiḥ svapnaśīlo vilomo bhayakṛdahitabhakṣī naikaśo'sṛgśakṛtkṛt || 12 ||
[asṛkchakṛt ca]
[Analyze grammar]

valmīkasthāṇugulmakṣupatarumathanaḥ svecchayā hṛṣṭadṛṣṭiryāyād yātrānulomaṃ tvaritapadagatirvaktramunnāmya coccaiḥ |
kakṣyāsannāhakāle janayati ca muhuḥ śīkaraṃ bṛṃhitaṃ vā tatkāle vā madāptirjayakṛdatha radaṃ veṣṭayandakṣiṇaṃ ca || 13 ||
[tatkālaṃ]
[Analyze grammar]

praveśanaṃ vāriṇi vāraṇasya grāheṇa nāśāya bhavennṛpasya |
grāhaṃ gṛhotvottaraṇaṃ nṛpasya toyātsthalaṃ vṛddhikaraṃ nṛbhartuḥ || 14 ||
[grihītvā | dvipasya]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the hasticeṣṭitādhyāyaḥ [hasticeṣṭita-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: