Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 43 - nīrājanādhyāyaḥ [nīrājana-adhyāya]

[English text for this chapter is available]

bhagavati jaladharapakṣmakṣapākarārkekṣaṇe kamalanābhe |
unmīlayati turaṅga karinaranīrājanaṃ kuryāt || 1 ||
[turaṅgana]
[Analyze grammar]

dvādaśyāmaṣṭamyāṃ kārtika śuklasya pañcadaśyāṃ vā |
āśvayuje vā kuryānnīrājanasaṃjñitāṃ śāntim || 2 ||
[kārttika]
[Analyze grammar]

nagarottarapūrvadiśi praśastabhūmau praśastadārumayam |
ṣoḍaśahastocchrāyaṃ daśavipulaṃ toraṇaṃ kāryam || 3 ||
[Analyze grammar]

sarjodumbarakakubhaśākhāmayaśāntisadma kuśabahulam |
vaṃśavinirmitamatsyadhvajacakrālaṅkṛtadvāram || 4 ||
[śākhākakubhamayaṃ]
[Analyze grammar]

pratisarayā turagāṇāṃ bhallātakaśālikuṣṭhasiddhārthān |
kaṇṭheṣu nibadhnīyātpuṣṭyarthaṃ śāntigṛhagāṇām || 5 ||
[Analyze grammar]

ravivaruṇaviśvadevaprajeśapuruhūtavaiṣṇavairmantraiḥ |
saptāhaṃ śāntigṛhe kuryācchāntiṃ turaṅgāṇām || 6 ||
[Analyze grammar]

abhyarcitā na paruṣaṃ vaktavyā nāpi tāḍanīyāste |
puṇyāhaśaṅkhatūryadhvanigītaravairvimuktabhayāḥ || 7 ||
[Analyze grammar]

prāpte aṣṭame'hni kuryādudaṅmukhaṃ toraṇasya dakṣiṇataḥ |
kuśacīrāvṛtamāśramamagniṃ purato'sya vedyāṃ ca || 8 ||
[Analyze grammar]

candanakuṣṭhasamaṅgāharitālamanaḥśilāpriyaṅguvacāḥ |
dantyamṛtāñjanarajanīsuvarṇapuṣpyagnimanthāśca || 9 ||
[suvarṇapuṣpāgnimanthāś]
[Analyze grammar]

śvetāṃ sapūrṇakośāṃ kaṭambharātrāyamāṇasahadevīḥ |
nāgakusumaṃ svaguptāṃ śatāvarīṃ somarājīṃ ca || 10 ||
[Analyze grammar]

kalaśeṣvetāḥ kṛtvā sambhārānupaharedvaliṃ samyak |
bhakṣyairnānākārairmadhupāyasayāvakapracuraiḥ || 11 ||
[etān | baliṃ]
[Analyze grammar]

khadirapalāśodumbarakāśmaryaśvatthanirmitāḥ samidhaḥ |
srukkanakād rajatādvā kartavyā bhūtikāmena || 12 ||
[Analyze grammar]

pūrvābhimukhaḥ śrīmānvaiyāghre carmaṇi sthito rājā |
tiṣṭhedanalasamīpe turagabhiṣagdaivavitsahitaḥ || 13 ||
[Analyze grammar]

yātrāyāṃ yadabhihitaṃ grahayajñavidhau mahendraketau ca |
vedīpurohitānalalakṣaṇamasmiṃstadavadhāryam || 14 ||
[Analyze grammar]

lakṣaṇayuktaṃ turagaṃ dviradavaraṃ caiva dīkṣitaṃ snātam |
ahatasitāmbaragandhasragdhūmābhyarcitaṃ kṛtvā || 15 ||
[dhūpā]
[Analyze grammar]

āśramatoraṇamūlaṃ samupanayetsāntvayacchanairvācā |
vāditraśaṅkhapuṇyāhaniḥsvanāpūritadigantam || 16 ||
[Analyze grammar]

yadyānītastiṣṭheddakṣiṇacaraṇaṃ hayaḥ samutkṣipya |
sa jayati tadā narendraḥ śatrūnnacirādvinā yatnāt || 17 ||
[acirād]
[Analyze grammar]

trasyanneṣṭo rājñaḥ pariśeṣaṃ ceṣṭitaṃ dvipahayānām |
yātrāyāṃ vyākhyātaṃ tadiha vicintyaṃ yathāyukti || 18 ||
[Analyze grammar]

piṇḍamabhimantrya dadyātpurohito vājine sa yadi jighret |
aśnīyādvā jayakṛdviparīto'to'nyathābhihitaḥ || 19 ||
[Analyze grammar]

kalaśodakeṣu śākhāmāplāvyaudumbarīṃ spṛśetturagān |
śāntikapauṣṭikamantrairevaṃ senāṃ sanṛpanāgām || 20 ||
[Analyze grammar]

śāntiṃ rāṣṭravivṛddhyai kṛtvā bhūyo'bhicārakairmantraiḥ |
mṛtmayamariṃ vibhindyācchūlenoraḥsthale vipraḥ || 21 ||
[Analyze grammar]

khalinaṃ hayāya dadyādabhimantrya purohitastato rājā |
āruhyodakpūrvāṃ yāyānnīrājitaḥ sabalaḥ || 22 ||
[Analyze grammar]

mṛdaṅgaśaṅkhadhvanihṛṣṭakuñjarasravanmadāmodasugandhamārutaḥ |
śiromaṇiprānta calatprabhācayairjvalanvivasvāniva toyadātyaye || 23 ||
[vrāta]
[Analyze grammar]

haṃsapaṅktibhiritastato'drirāṭ sampatadbhiriva śuklacāmaraiḥ |
mṛṣṭagandhapavanānuvāhibhirdhūyamānarucirasragambaraḥ || 24 ||
[Analyze grammar]

naikavarṇamaṇivajrabhūṣitairbhūṣito mukuṭakuṇḍalāṅgadaiḥ |
bhūriratnakiraṇānurañjitaḥ śakrakārmukaruciṃ samudvahan || 25 ||
[rucaṃ]
[Analyze grammar]

utpatadbhiriva khaṃ turaṅgamairdārayadbhiriva dantibhirdharām |
nirjitāribhirivāmarairnaraiḥ śakravatparivṛto vrajennṛpaḥ || 26 ||
[Analyze grammar]

savajramuktāphalabhūṣaṇo'tha vā sitasraguṣṇīṣavilepanāmbaraḥ |
dhṛtātapatro gajapṛṣṭhamāśrito ghanoparīvendutale bhṛgoḥ sutaḥ || 27 ||
[Analyze grammar]

samprahṛṣṭanaravājikuñjaraṃ nirmalapraharaṇāṃśubhāsuram |
nirvikāramaripakṣabhīṣaṇaṃ yasya sainyamacirātsa gāṃ jayet || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the nīrājanādhyāyaḥ [nīrājana-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: